जर्मनीदेशे जन्मसङ्ख्या निरन्तरं न्यूना भवति, प्रसवमातृणां औसतवयः ३१.७ वर्षाणि भवति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जर्मनीदेशे जन्मानां संख्या अद्यापि न्यूना भवति । जर्मनी-सङ्घीयसांख्यिकीयकार्यालयेन अद्यैव प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे जर्मनीदेशे ६९२,००० शिशवः जन्म प्राप्नुयुः ।२०२२ तमे वर्षस्य तुलने नवजातानां संख्या ४५,००० न्यूनीभवति, यत् ६% न्यूनम् अस्ति
स्रोतः - अन्तर्जालः
तथ्याङ्कानि दर्शयन्ति यत् २०२३ तमे वर्षे प्रत्येकायाः महिलायाः औसतेन १.३५ बालकाः भविष्यन्ति, २०२२ तमे वर्षे तु समासे १.४६ बालकाः भविष्यन्ति, यत् प्रजननक्षमतायाः ७% न्यूनतायाः बराबरम् अस्ति सांख्यिकीविदः व्याख्यायन्ते यत् जर्मनीदेशे प्रतिमहिला बालकानां संख्या २०१७ तः न्यूनीभूता अस्ति, विगतवर्षद्वये च विशेषतया न्यूनता अभवत्
गतवर्षे जर्मन-मातृणां प्रसवकाले ३१.७ वर्षाणि, पितृणां वयः ३४.७ वर्षाणि च आसीत् । अस्य अर्थः अस्ति यत् प्रसवसमये मातुः आयुः २०२१ (३१.८ वर्षाणि) तुलने किञ्चित् न्यूनीकृतः, पितुः आयुः तु अपरिवर्तितः इति जर्मनीदेशस्य संघीयसांख्यिकीयकार्यालयेन उक्तम्।
परन्तु विगतदशके प्रवृत्तयः ज्ञातवन्तः यत् मातापितरः प्रथमसन्ततिं प्राप्य वृद्धाः भवन्ति । २०१४ तमे वर्षे मातृणां आयुः केवलं २९.६ वर्षाणि, पितृणां वयः ३२.८ वर्षाणि च आसीत् ।
प्रजननक्षमतायाः न्यूनता केवलं जर्मनीदेशे एव न भवति। यूरोस्टैट्-संस्थायाः आँकडानुसारं अधिकांशेषु यूरोपीयसङ्घस्य देशेषु प्रजननस्य दरं न्यूनीकृतम् अस्ति । एस्टोनिया, आयर्लैण्ड्, चेकगणराज्य, डेन्मार्क, फिन्लैण्ड्देशेषु २०२२ तमे वर्षे विशेषतया प्रबलः न्यूनता अभवत्, २०२१ तमे वर्षे न्यूनातिन्यूनं १०% न्यूनता अभवत् । फ्रान्स्, स्पेन्, पोलैण्ड्, हङ्गरी, क्रोएशियादेशेषु प्रत्येकं ३% न्यूनता अभवत् । केवलं पुर्तगाल-बल्गारिया-देशयोः वृद्धिः क्रमशः ६%, ४% च अभवत् ।
योगदानकर्ता लेखक ली यिजिन