समाचारं

दक्षिणकोरियादेशस्य लोकप्रियं सौन्दर्य-उत्पादं मिथ्या-अतिशयोक्ति-प्रचारेषु संलग्नम् आसीत्! केचन भागाः विक्रीताः सन्ति, शीघ्रं पश्यन्तु

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव दक्षिणकोरियादेशस्य नियामकप्रधिकारिभिः अन्तर्जालस्य सूक्ष्मसुईसम्बद्धानां सौन्दर्यप्रसाधनानाम् प्रचारपृष्ठानां अन्वेषणं कृत्वा ८०% तः अधिकेषु मिथ्या अतिशयोक्तिपूर्णप्रचारः इति ज्ञातम्

अद्यैव कोरियादेशस्य खाद्य-औषध-सुरक्षा-एजेन्सी-संस्थायाः अन्तर्जाल-माध्यमेन सूक्ष्म-सुई-सम्बद्धानां सौन्दर्य-प्रसाधनानाम् १०० प्रचार-पृष्ठेषु अन्वेषणं कृत्वा ज्ञातं यत् ८२-पृष्ठेषु मिथ्या-अतिशयोक्ति-प्रचारः सम्मिलितः अस्ति, येन दक्षिणकोरिया-देशस्य "प्रसाधन-अधिनियमस्य" उल्लङ्घनं कृतम् यथा, "सूक्ष्मनीड्स् त्वचायाः गभीरं प्रविष्टुं शक्नुवन्ति", "कोशिकावृद्धिं प्रवर्धयितुं शक्नुवन्ति", "त्वक् विषमुक्तं कर्तुं शक्नुवन्ति", "प्रतिरक्षां वर्धयन्ति" इत्यादीनि वचनानि सौन्दर्यप्रसाधनपरिभाषायाः व्याप्तेः परे सन्ति, उपभोक्तृभ्यः सौन्दर्यप्रसाधनस्य चिकित्सायां सहजतया भ्रमितुं शक्नुवन्ति औषधानि इति । वर्तमान समये कोरियादेशस्य खाद्य-औषध-सुरक्षा-प्रशासनेन प्रासंगिक-जाल-पृष्ठानि अवरुद्ध्य प्रासंगिकविभागानाम् सूचना दत्ता अस्ति तथा च प्रासंगिक-प्रसाधन-प्रसाधन-विक्रयणस्य उत्तरदायी-पक्षेषु गहन-अनुसन्धानं कर्तुं स्थानीय-न्यायक्षेत्रैः सह सम्पर्कः कृतः अस्ति

कोरियादेशस्य खाद्य-औषध-सुरक्षा-मन्त्रालयस्य आधिकारिक-सूचनानुसारं, सूक्ष्म-सुईः मूलतः त्वचायां प्रवेशं कुर्वन्ति यत् औषधानि चर्म-उदकेषु कार्यं कर्तुं शक्नुवन्ति तथापि तेषां उपयोगः औषधैः चिकित्सा-उपकरणैः च सम्बद्धेषु क्षेत्रेषु भवति सूक्ष्मसुईप्रसाधनं त्वचायां न प्रविशति, केवलं त्वचायाः प्रसाधनसामग्रीणां च सम्पर्कक्षेत्रं वर्धयितुं केवलं निपीड्य कार्यं करोति । अन्येषु शब्देषु, सूक्ष्मसुई उत्पादाः ये चर्मरोगे प्रवेशं कर्तुं शक्नुवन्ति, तेषां औषधसुरक्षाप्रमाणपत्रं प्राप्तव्यम् ।

यद्यपि अस्मिन् सर्वेक्षणे विशिष्टानि कम्पनीनि उत्पादानि च न घोषितानि, तथापि अनेके उपभोक्तारः अवदन् यत् ते पूर्वं व्यापारिकप्रचारे अधिकं विश्वासं कुर्वन्ति स्म तथा च सौन्दर्यप्रसाधनानाम् औषधानां च मध्ये सूक्ष्मसुईनां परिभाषां न अवगच्छन्ति। सावधानीपूर्वकं चयनं करिष्यति। अन्तिमेषु वर्षेषु दक्षिणकोरियादेशस्य कार्यात्मकप्रसाधनविपण्यं तीव्रगत्या वर्धितम् अस्ति तथा च अस्मिन् वर्षे २८.४ खरब वोन (प्रायः १४९.१ अरब आरएमबी) यावत् भवितुं शक्नोति, यत् २०१८ तमस्य वर्षस्य ३.८ गुणाधिकम् अस्ति कोरिया-देशस्य सौन्दर्य-प्रसाधन-उद्योगे तीव्र-प्रतिस्पर्धायाः कारणात् ब्राण्ड्-संस्थाः निरन्तरं प्रौद्योगिक्याः, सामग्री-आदिषु सफलतां अन्विष्यन्ति ।विगत-वर्षद्वये विभिन्नैः ब्राण्ड्-संस्थाभिः क्रमशः सौन्दर्य-प्रसाधन-सामग्रीणां सूक्ष्म-सुई-श्रृङ्खला प्रारब्धवती, यस्याः उपभोक्तृभिः अत्यन्तं प्रार्थिताः सन्ति, तथा च केचन लोकप्रियाः उत्पादाः अपि स्टॉक्-विहीनाः विक्रीताः सन्ति । दक्षिणकोरियादेशस्य खाद्यऔषधसुरक्षाप्रशासनेन उक्तं यत् सः सूक्ष्मसुईप्रौद्योगिक्याः सम्बद्धानां विज्ञापनानाम् पर्यवेक्षणं सुदृढं करिष्यति तथा च नियमानाम् उल्लङ्घनं कुर्वतीषु कम्पनीषु प्रशासनिकदण्डं वा मुकदमानां आरम्भं करिष्यति।

स्रोतः - सीसीटीवी वित्त

प्रतिवेदन/प्रतिक्रिया