"मेषप्लेग्" महामारी गम्भीरा अस्ति, पारम्परिकपर्वसु ग्रीकानाम् मेषाः खादितुम् न भविष्यन्ति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्कः पारम्परिकः ग्रीकधार्मिकः उत्सवः अस्ति तस्मिन् दिने ग्रीकजनाः बन्धुभिः मित्रैः सह उत्सवं कर्तुं विलासपूर्णं भोजनं सज्जयन्ति । परन्तु यथा यथा "मेषप्लेग्" महामारी निरन्तरं प्रचलति तथा तथा ग्रीकदेशस्य कृषिविकासस्य खाद्यस्य च मन्त्री त्सियालास् इत्यनेन उक्तं यत् अस्मिन् वर्षे एतत् पारम्परिकं उत्सवं आचरति सति जनानां मेजयोः मटनं न भविष्यति।
स्रोतः - अन्तर्जालः
अधुना एव जियरास् एकस्मिन् साक्षात्कारे अवदत् यत् - "अगस्ट-मासस्य १५ दिनाङ्के अस्माकं मटनं खादितुम् न भविष्यति तस्मिन् एव काले अधिकारिणः अपि घोषितवन्तः यत् २५०० कृषिक्षेत्रेषु ४३०,००० बक-मेषाणां "मेष-प्लेग्" चेक्, इति परीक्षणं भविष्यति" इति । एते मेषसमूहाः सम्प्रति एकान्तक्षेत्रेषु सन्ति ।
पश्चिमग्रीसप्रान्ते पञ्चसु मुख्यसंक्रमणस्थानेषु त्रयः एटोलो-अकार्नानियाप्रदेशे, द्वे च इलियाक्षेत्रे स्थिताः सन्ति । एते पञ्च संक्रमणबिन्दवः सर्वे मध्यग्रीसदेशस्य लारिस्साप्रदेशे दूषितपशुभोजनेन सह सम्बद्धाः सन्ति । अधिकारिणः अवदन् यत् वर्तमानं लक्ष्यं क्वारेन्टाइनक्षेत्रे सर्वेषां पशूनां चिकित्सापरीक्षां यथाशीघ्रं सम्पन्नं करणीयम् येन महामारी अधिकं न प्रसरति इति सुनिश्चितं भवति।
सूत्रेषु उक्तं यत् सम्प्रति अधिकारिणः अस्य प्रकोपस्य निवारणार्थं कार्यं कुर्वन्ति तथा च पशुचिकित्साविभागाः अपि उच्चसजगतायां सन्ति।
मध्यग्रीसदेशे जुलैमासस्य ११ दिनाङ्के अत्यन्तं संक्रामकः "मेषप्लेग्" इति प्रकोपः प्रवृत्तः, ततः देशस्य अधिकेषु भागेषु प्रसृतः । ग्रीककृषिविभागेन पूर्वं घोषितं यत् सः सम्पूर्णे ग्रीसदेशे प्रबन्धनं सुदृढं करिष्यति, यत्र महामारीसम्बद्धेषु कृषिक्षेत्रेषु मेषाणां निजीस्थानांतरणं निषिद्धं भविष्यति।
योगदानकर्ता लेखकः कै लिंग