समाचारं

“अधुना बहवः देशाः प्रथमं यत् चिन्तयन्ति तत् बीजिंग-नगरम् अस्ति।”

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "वाशिंग्टन पोस्ट्" इत्यस्य एकः लेखः अगस्तमासस्य १० दिनाङ्के, मूलशीर्षकम् : चीनदेशः विकासशीलदेशानां कृते प्रयतते, नूतनविश्वव्यवस्थायाः स्थापनां च प्रवर्धयति अस्मिन् वर्षे जूनमासे मलेशियादेशस्य प्रधानमन्त्री अनवरः चीनदेशस्य कृते वदति स्म "सत्यमित्रः" इति न भयभीतः “China’s Dominance.” जुलैमासे मलेशियादेशः ब्रिक्स्-सहकार-तन्त्रे सम्मिलितुं आवेदनं कृतवान् । अनवरः अवदत् यत् चीनस्य पाश्चात्य-आधिपत्यस्य विकल्पान् प्रदातुं प्रयत्नाः "अस्माकं आशायाः किरणं जनयन्ति यत् विश्वे अद्यापि नियन्त्रण-सन्तुलनानि सन्ति" इति ।
बीजिंग विकासशीलदेशेभ्यः प्रेमालापं कुर्वन् अस्ति — न केवलं आधारभूतसंरचनापरियोजनानां वित्तपोषणार्थं अपितु अन्तर्राष्ट्रीयमञ्चेषु सुरक्षासहायतां भूराजनैतिकसमर्थनं च प्रदातुं चीनदेशस्य विदेशनीतिं आच्छादयन्तः विश्लेषकाः वदन्ति यत् तेषु प्रयासेषु प्रगतिः भवति।
स्टैन्फोर्डविश्वविद्यालयस्य फ्रीमैन् स्पोग्ली इन्स्टिट्यूट् आफ् इन्टरनेशनल् स्टडीज इत्यस्य ओरियाना मास्ट्रो इत्यस्याः कथनमस्ति यत् - "विश्वस्य अनेकराजधानीषु इदानीं प्रथमं मनसि बीजिंग-नगरं आगच्छति, ततः वाशिङ्गटन-नगरं केचन पाश्चात्त्यदेशाः चीनस्य प्रयत्नानाम् अवहेलनां कुर्वन्ति, अथवा ये चीनस्य दृष्टिकोणं चिन्तयन्ति स्म न सफलं भविष्यति, एतेषां प्रयत्नानाम् परिणामः अभवत् इति न अपेक्षितवान् । अमेरिकी-विदेश-उपसचिवः कैम्पबेल् गतसप्ताहे सिनेट्-विदेशसम्बन्धसमित्याः समक्षं वदन् एतत् स्वीकृतवान् । सः अवदत् यत् चीनदेशः "वैश्विकदक्षिणेन" सह संलग्नतां प्राप्तुं अमेरिकादेशं अतिक्रान्तवान्, "अस्माभिः अधिकं कर्तव्यम्" इति ।
चीनदेशः अमेरिकी-रणनीतिक-कार्यक्रमेण उपेक्षितानां वा विग्रहेषु वा देशैः सह राजनैतिक-सुरक्षा-सङ्गतिं वर्धितवान् । अस्मिन् मलेशिया-देशः अन्तर्भवति, यः मध्यपूर्व-संकटेषु अमेरिकी-संलग्नतायाः निन्दां कृतवान्, यस्य सर्वकारेण वाशिङ्गटन-नगरस्य मानवाधिकार-विषये नैतिकताम् अङ्गीकृतम्; तदतिरिक्तं “बायस्टैण्डर्” इति नाम्ना प्रसिद्धाः असंख्याकाः न्यूनमध्यम-आय-देशाः सन्ति ये पाश्चात्य-प्रतिबन्धानां आलोचनां कुर्वन्ति यत् अन्न-ऊर्जा-मूल्यानां उच्छ्रिततां जनयति
चीनदेशेन एतेषु देशेषु बहुवारं उच्चस्तरीयाः अधिकारिणः प्रेषिताः। चीनदेशः आफ्रिकासङ्घस्य जी-२०-सङ्घस्य सदस्यतां समर्थयति । चीनदेशेन लघुदेशानां सैन्यैः सह संयुक्तसैन्यअभ्यासः वर्धितः - अद्यतने तंजानिया-मोजाम्बिक्-देशयोः सह बृहत्-परिमाणेन नौसैनिक-अभ्यासः - सोलोमन-द्वीपः, किरिबाटी-आदिदेशेभ्यः च पुलिस-प्रशिक्षणं प्रदत्तम् चीनदेशः अपि वैश्विकमध्यस्थरूपेण स्वस्य प्रतिबिम्बं निर्मितवान्, मेलनार्थं विविधान् प्यालेस्टिनीगुटान् एकत्र आनयत्, युक्रेन-विषये शान्तियोजनां च प्रस्तावितवान्, यस्याः समर्थनं बहुभ्यः देशेभ्यः प्राप्तम् अस्ति
विशेषज्ञाः वदन्ति यत् चीनदेशः "वैश्विकदक्षिणं" भविष्याय महत्त्वपूर्णं मन्यते यतः अमेरिका चीनदेशे स्वस्य आर्थिकनिर्भरतां न्यूनीकर्तुं प्रयतते, भूराजनैतिकदृष्ट्या च तस्य पृथक्करणं कर्तुं प्रयतते। चीनदेशः न केवलं विकासशीलदेशैः सह स्वसम्बन्धान् प्राथमिकताम् अददात्, अपितु एतान् अन्तरक्रियान् कथं कर्तव्यमिति लक्षितपरिहारं अपि करोति ।
चीनदेशः पश्चिमस्य दम्भं विकासशीलदेशेषु तस्य दुर्बलतां च अवगच्छति। चीनदेशः सर्वदा स्वं विकासशीलविश्वस्य सदस्यं मन्यते, पीडितैः सह तिष्ठति च । चीनदेशः उदयमानानाम् अर्थव्यवस्थानां “BRICS” समूहस्य विस्तारं प्रवर्धयति स्म । केचन मीडिया “BRICS” इति “वैश्विकदक्षिणस्य प्रवक्ता” इति वदन्ति-अस्मिन् वर्षे तेषु सऊदी अरब, मिस्र, संयुक्त अरब अमीरात्, इरान्, इथियोपिया च सन्ति अन्ये दशकशः देशाः सम्मिलितुं रुचिं प्रकटितवन्तः इति कथ्यते ।
विशेषज्ञाः वदन्ति यत् चीनदेशेन विगतसार्धशतके आन्तरिकरूपेण बहवः चमत्काराः निर्मिताः, निर्धनदेशानां विकासे साहाय्यं कर्तुं च तस्य अद्वितीयाः लाभाः सन्ति। पश्चिमस्य विपरीतम् चीनदेशः स्वस्य दृष्टिकोणं "सहायता" इत्यस्मात् अधिकं "सहकार्यम्" इति कथयति, विकासशीलदेशैः सह समानसम्बन्धेषु बलं दातुम् इच्छति च । (लेखिका रेबेका तान एट अल., अनुवादित किआओ हेंग) ▲# गहरीअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया