समाचारं

जापानीमाध्यमाः : समुद्रतटे पशुआकारस्य प्लवमानक्रीडासामग्रीणां सवारीं जोखिमपूर्णम् अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] ग्रीष्मर्तौ समुद्रतटे बहवः पर्यटकाः पक्षि-डॉल्फिन-आकारस्य प्लवमानक्रीडासामग्रीणां उपयोगं कर्तुं रोचन्ते, परन्तु प्रयोगपरिणामेन सिद्धं जातं यत् तेषु अप्रत्याशितजोखिमाः सन्ति
अत्र चित्रे एकः परीक्षणः अस्ति यस्मिन् एकः डमी पशुरूपेण प्लवमानस्य क्रीडनकस्य उपरि सवारः भवति । स्रोतः - जापानस्य "मैनिची शिम्बुन्" ।
जापानस्य "मैनिची शिम्बुन्" इति प्रतिवेदनानुसारम् अस्मिन् वर्षे जुलैमासे जापानदेशस्य फुकुओकानगरे एकः दुर्घटना अभवत् यस्मिन् समुद्रतटस्य स्नानसमुद्रतटे फ्लेमिंगो-आकारस्य प्लवमानक्रीडायाः सवारीं कुर्वन् एकः बालकः तरङ्गैः पलटितः। पशुसदृशाकारस्य प्लवमानक्रीडापदार्थानाम् अनेकदुर्घटनानां कारणात् जापानी-अधिकारिणः एकं परीक्षणं कृतवन्तः यत् भिन्न-आकारस्य प्लवमान-क्रीडापदार्थाः वायुना भिन्नरूपेण प्रभाविताः सन्ति वा इति पक्षिरूपाः प्लवमानाः क्रीडनकाः वायुना अधिकतया प्रभाविताः भवन्ति, ते च शीघ्रतया भ्रमन्ति इति ज्ञातम् । विशेषज्ञैः विश्लेषितं यत् एतत् पक्षिरूपेण प्लवमानस्य क्रीडनकस्य त्रिविमरूपेण तस्य पृष्ठभागः वायुना सम्मुखं बृहत्तरं करोति इति कारणतः
जापान इन्फ्लेटेबल प्लास्टिक प्रोडक्ट्स् मेन्युफैक्चरर्स् एसोसिएशन् इत्यनेन उक्तं यत् पशु-आकारस्य प्लवमानस्य क्रीडनकस्य लेबलं "सुरक्षा-क्रीडा-चिह्नं" भवति, यत् सूचयति यत् ते जीवनरक्षक-उपकरणानाम् अपेक्षया क्रीडनकाः सन्ति, तेषां उपयोगः तेषु जले करणीयः यत्र पादाः तलं स्पर्शं कर्तुं शक्नुवन्ति पुनः एतादृशानां दुर्घटनानां निवारणाय विशेषज्ञाः प्लवमानक्रीडासामग्रीणां उपयोक्तृणां आयुः पश्यन्तु, तेषां उपयोगात् पूर्वं जीवनरक्षकजाकेटं धारयितुं च वदन्ति इति अनुशंसन्ति मातापितरौ अपि स्वसन्ततिषु दृष्टिः स्थापयितव्याः
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया