समाचारं

४ तः ८ मासानां शिशुनां कृते कीदृशी निद्रा सामान्या भवति ? यदि भवन्तः ३ नियमानाम् अनुपालनं कुर्वन्ति तर्हि तस्य चिन्ता न कर्तव्या

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव मातृसमूहे एकस्याः नूतनायाः माता स्वशिशुना सह निद्रायाः समस्यां प्राप्नोत् - "मम शिशुः चतुर्मासाभ्यः अधिकः अस्ति, दिने दीर्घकालं दुर्लभतया एव निद्रां करोति । अधिकतया सः एकस्मिन् समये केवलं ४० निमेषान् यावत् एव निद्रां करोति कदाचित् सः १० निमेषेषु अपि जागर्ति सः प्रायः प्रत्येकं २ घण्टेषु रात्रौ जागर्ति, येन समग्रपरिवारस्य सुनिद्रा प्राप्तुं कठिनं भवति।

सामान्यतया शिशुस्य ४ मासस्य अनन्तरं क्रमेण निद्राचक्रं नियतं भविष्यति, दिवा झपकीसमयः, आवृत्तिः च स्थिरः भविष्यति, रात्रौ जागरणस्य संख्या अपि न्यूनीभवति अतः ४ मासानां अनन्तरं शिशवः "सुलभवाहनस्य" लक्षणं दर्शयिष्यन्ति यदि भवतः शिशुः ४ मासानां वा ८ मासानां अपि अनन्तरं निद्रायाः समस्यां अनुभवति तर्हि मातापितरौ प्रथमं विचारणीयाः यत् शिशुस्य निद्रायाः समस्या अस्ति वा इति।

४ तः ८ मासानां मध्ये शिशुनां निद्रा कीदृशी भवेत् ? अयं लेखः नूतनानां मातापितृभ्यः ४ तः ८ मासानां शिशुनां निद्रायाः लक्षणस्य विस्तृतं परिचयं दास्यति, तथैव कीदृशी निद्रास्थितिः स्वस्थः सामान्यविकासश्च इति आशासे यत् एतत् भवद्भ्यः किञ्चित् साहाय्यं दातुं शक्नोति।

४ तः ८ मासानां यावत् आयुषः शिशुनां निद्रालक्षणानाम् सारांशः, यः ३ नियमानाम् अनुरूपः अस्ति, यत् शिशुः "सामान्यतया" निद्रां करोति इति सूचयति ।

४ तः ८ मासपर्यन्तं वयसः शिशुनां सामान्यविकासः कीदृशाः निद्रालक्षणाः भवन्ति ? किं त्वं दिवा न निद्रां करोषि उत सद्यः सर्वाम् रात्रौ निद्रां कर्तुं शक्नोषि । अनेके मातापितरः अन्यशिशुं सम्पूर्णं कारावासकालं यावत् सुप्तं दृष्ट्वा ईर्ष्याम् अनुभवन्ति यत् तेषां ६ मासस्य शिशुः मध्यरात्रौ जागृत्य भोजनं रोदनं च करोति? निम्नलिखित त्रयः नियमाः भवन्तं सूचयिष्यन्ति यत् भवतः शिशुस्य निद्रायाः विकासः "सामान्यः" अस्ति वा इति।