2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा वयं गर्भवती इति ज्ञातवन्तः तदा वयं न केवलं उत्साहिताः अपितु किञ्चित् चिन्तिताः अपि अभवम । यतो हि अस्माकं जीवने प्रथमवारं वयं मातृत्वं प्राप्नुमः, अतः वयं विशेषतया सावधानाः, घबराहटाः च भविष्यामः, यदि वयं किमपि दुष्कृतं कुर्मः तर्हि भ्रूणस्य विकासे प्रभावः भविष्यति इति भयम् अस्ति
वस्तुतः घबराहटः भवितुं साधु वस्तु अस्ति, यतः यदि भवान् सावधानः न भवति तर्हि गर्भधारणेन गर्भपातः भवितुम् अर्हति, अतः अस्माकं शिशुस्य स्वास्थ्याय सुरक्षितविकासाय च मातृणां अवहेलना कर्तुं न शक्यते, गर्भावस्थायां एतानि कार्याणि न कुर्वन्ति, यतः एतेषां कृते अस्ति भ्रूणस्य विकासे नकारात्मकः प्रभावः।
उच्चतापमानं परिहरन्तु
दुर्भावान् परिहरन्तु
यदा ते ज्ञास्यन्ति यत् ते गर्भवतीः सन्ति तदा गर्भवतीनां मातृणां विषये अस्मिन् स्तरे बहु किमपि चिन्तनीयं भविष्यति । यदि मम अनुभवहीनतायाः चिन्ता, यदि मम बहु गर्भधारणं वमनं च भवति, किं तत् शिशुं प्रभावितं करिष्यति वा, प्रसवकाले कियत् दुःखदं भविष्यति इति च किं कर्तव्यम् वस्तुतः अत्र एतस्य विषये चिन्तनस्य स्थाने शान्ततया तस्य सम्मुखीकरणं श्रेयस्करम् । यतः गर्भावस्थायां दुर्भावनाः अपि शिशुस्य उपरि प्रभावं कर्तुं शक्नुवन्ति, येन तस्य विकासः दुर्बलः भवति । अतः सम्पूर्णगर्भावस्थायां यदा माता क्रोधं परिहरति तदा भविष्यस्य पितुः अपि सुखदभावं स्थापयितुं कालान्तरे मातरं बोधयितुं आवश्यकता भवति ।