2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मातृणां पतनं जनयति इति विषयेषु वदन् "शिशुः रात्रौ न निद्राति" इति विषयः अधिकांशैः मातापितृभिः अवश्यमेव मतदानं कर्तव्यम्!
"वाह~वाह~वाह~"।
शिशुस्य रोदनस्य शब्देन सह मम्मतेः पितुः च शिरः विस्फोटयितुं प्रवृत्ताः सन्ति यदा शिशुः रात्रौ शयनस्य समयः भवति तदा जागृत्य रोदनं कर्तुं रोचते। वस्तुतः शिशुस्य दोषः नास्ति ।
यदा शिशुः मातुः उदरे एव भवति तदा सः १० मासान् यावत् अन्धकारमय-अम्निओटिक-द्रवे तिष्ठति, अतः शिशुः न जानाति यत् दिवसः किम्, रात्रौ किम् इति जन्मानन्तरं शिशुः कदा निद्रां कर्तव्यं कदा जागरणं च न जानाति । अतः सा यदा इच्छति तदा निद्रां कर्तुं शक्नोति, जागरणसमये च रोदितुम् अर्हति सा अस्मिन् जगति दिवारात्रौ नियमान् न जानाति।
अतः बहवः शिशवः दिवा सुष्ठु निद्रां कुर्वन्ति, रात्रौ जागृत्य कोलाहलं आरभन्ते । दिवारात्रौ एतत् विपर्ययः न केवलं मातापितृणां कृते आक्रान्तः भवति, अपितु शिशुस्य स्वास्थ्याय अपि हानिकारकः भवति ।
अतः शिशुस्य दिवारात्रौ विपर्ययस्य समायोजनं कथं करणीयम् ? वस्तुतः यावत् मातापितरौ निम्नलिखितपदार्थानाम् अनुसरणं सावधानीपूर्वकं कुर्वन्ति तावत् ते स्वशिशुनां निद्राभ्यासानां समायोजने साहाय्यं कर्तुं शक्नुवन्ति ।
दिवारात्रौ भेदं कुरुत