समाचारं

कियत् पक्षिनीडं गर्भवती भक्षयेत् एकस्मिन् समये । सुभोजनं कर्तुं भवद्भिः बुद्धिपूर्वकं भोजनमपि करणीयम्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पक्षिनीडः एकः उत्तमः पोषकः उत्पादः अस्ति गर्भधारणं अपि अतीव कठिनं दीर्घकालं यावत् प्रक्रिया अस्ति विशेषतः नूतनजीवनस्य जन्मनः समये पर्याप्तं पोषकद्रव्याणि सेवितुं आवश्यकानि येन द्वयोः जनानां सामान्यशारीरिक आवश्यकताः सुनिश्चिताः भवन्ति। अनेकाः कुटुम्बाः गर्भिणीनां पक्षिनीडानां पोषणं करिष्यन्ति, शरीरस्य पोषणं करिष्यन्ति, भ्रूणस्य सुविकासाय च ठोसमूलं स्थापयिष्यन्ति तथापि गर्भावस्थायां प्रतिदिनं कियत् पक्षिनीडं खादितव्यम् इति विषये अपि बहवः जनाः भ्रमिताः सन्ति यदि भवन्तः अल्पं खादन्ति तर्हि भवन्तः प्रभावी न भवेयुः इति भीताः भवन्ति यदि भवन्तः अधिकं खादन्ति तर्हि भवन्तः अतिपोषणात् भीताः भवन्ति ।

पक्षिनीडः मृदुप्रकृतिः मधुरः च भवति, तस्य प्रभावः भ्रूणविरोधी भवति, भ्रूणस्य च रोगप्रतिरोधकशक्तिं वर्धयितुं शक्नोति, भ्रूणस्य मस्तिष्कस्य विकासं च प्रवर्धयितुं शक्नोति पक्षिनीडस्य अम्लं भवति, यत् बौद्धिकविकासाय "मस्तिष्कसुवर्णम्" अस्ति । पक्षिनीडे निहितः उपचर्मवृद्धिकारकः गर्भधारणस्य त्वचासमस्याः यथा खिञ्चनचिह्नानि अपि निवारयितुं शक्नोति, येन गर्भावस्थायां अपि भवन्तः सुन्दराः तिष्ठन्ति

पक्षिनीडः अत्यन्तं पौष्टिकः भवति गर्भधारणस्य विभिन्नेषु चरणेषु भ्रूणस्य भिन्नविकासस्य कारणात् गर्भवतीनां सफलतायाः स्तरः अपि परिवर्तते, तेषां पोषणस्य आवश्यकताः अपि भिन्नाः भविष्यन्ति अतः पक्षिनीडस्य मात्रा अपि भिन्नकालानुगुणं समायोजितव्यम् ।