समाचारं

अभिनन्दनम् ! सोङ्गजियाङ्गतः अयं उच्चविद्यालयस्य द्वितीयवर्गस्य छात्रः चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य युवाउद्यमवर्गे प्रवेशं प्राप्तवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् काले महाविद्यालयप्रवेशपरीक्षाप्रवेशसूचनाः एकस्य पश्चात् अन्यस्य महाविद्यालयप्रवेशपरीक्षायाः अभ्यर्थीनां गृहेषु प्रेषिताः सन्ति, यस्य स्थापना केवलं वर्षद्वयं यावत् अभवत्, अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायाः स्नातकवर्गः नास्ति, परन्तु... तस्य प्रथमः स्नातकः जातः अस्ति । विद्यालये चतुर्थवर्गस्य वरिष्ठः छात्रः फेङ्ग जिक्सिन् इत्यनेन अद्यैव चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयात् प्रवेशसूचना प्राप्ता, सः विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य कनिष्ठमहाविद्यालयस्य नवीनताप्रयोगात्मकवर्गे प्रवेशं कृत्वा पूर्वमेव महाविद्यालयजीवनस्य आरम्भं करिष्यति .

चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य कनिष्ठवर्गः नवीनतापायलटवर्गः (अतः परं "युवाउद्यमवर्गः" इति उच्यते) मूलभूतविषयेषु अत्याधुनिकेषु अन्तरविषयविषयेषु च उन्मुखः अस्ति, यत्र विश्वस्तरीयानाम् शीर्षवैज्ञानिकानां प्रथमश्रेणीनां च संवर्धनं भवति वैज्ञानिक-प्रौद्योगिकी-नेतारः येषां देशस्य कृते महत् हृदयं वर्तते। चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य आधिकारिकजालस्थले घोषितस्य २०२४ तमस्य वर्षस्य युवाउद्यमवर्गस्य पात्रछात्राणां सूचीनुसारं कुलम् १,९४५ जनाः योग्यतां प्राप्तवन्तः, येषु ए वर्गे ३१९ जनाः, बी वर्गे १६९ जनाः च सन्ति वर्गे, ग वर्गे च १,४५७ जनाः । प्रारम्भिकसमीक्षायाः, प्रारम्भिकपरीक्षायाः, पुनःपरीक्षायाः, महाविद्यालयप्रवेशपरीक्षायाः च मासत्रयाधिककालस्य अनन्तरं फेङ्ग जिक्सिन् शॉर्टलिस्ट् कृत्वा "ए" योग्यः इति मान्यतां प्राप्तवान्, तथा च नवीनता पायलट् वर्गे सफलतया प्रवेशं कृतवान्

अस्मिन् समये "युवा उद्यमशीलतावर्गस्य" चयनं कर्तुं समर्थः सन् फेङ्ग जिक्सिन् इत्यनेन रुचिः, दृढता, पर्यावरणं च इति कारणं कृतम् । सा प्राथमिक-कनिष्ठ-उच्चविद्यालये शानवाई-सोङ्गवाय-नगरे अध्ययनं कृतवती, अल्पवयसा एव गणितस्य रहस्यपूर्णस्य गहनस्य च जगतः भौतिकशास्त्रस्य अज्ञातक्षेत्रस्य विषये च जिज्ञासुः अस्ति । स्वस्य कनिष्ठ उच्चविद्यालयस्य शिक्षकस्य यू होङ्ग्यानस्य धारणायां फेङ्ग जिक्सिन् एकः विशिष्टः "वैज्ञानिकचिन्तनः" बालिका अस्ति, यस्याः विशेषतया तार्किकचिन्तनम् अस्ति, भवेत् तत् दैनिकं अध्ययनं वा विद्यालयस्य क्रियाकलापस्य पूर्वाभ्यासः, तस्याः समयनियोजनप्रबन्धनस्य कार्यक्षमतायाः च प्रबलः भावः अस्ति .

हुआ एर् सोङ्गजियाङ्ग् इत्यत्र प्रवेशानन्तरं फेङ्ग जिक्सिन् विद्यालयस्य सशक्तविज्ञानस्य नवीनताशिक्षणस्य वातावरणस्य, विविधविकासदिशानां, व्यापकपरिचयस्थानस्य च धन्यवादेन अधिकं सहजः अभवत् भौतिकशास्त्रस्य स्पर्धासु रुचिं लभते इति ज्ञात्वा भौतिकशास्त्रस्य शिक्षकः लियू जुन् तस्याः कृते सावधानीपूर्वकं मार्गदर्शनं कृतवान्, विद्यालयेन तस्याः कृते भौतिकशास्त्रस्य विशेषशिक्षणपाठ्यक्रमः अपि अनुकूलितः उच्चविद्यालयस्य प्रथमवर्षे उच्चविद्यालयस्य द्वितीयवर्षे च गणितस्य शिक्षकस्य झाओ जियाङ्गङ्गस्य रसायनशास्त्रस्य शिक्षकस्य झोउ जिन्हे इत्यस्य च मार्गदर्शनेन क्रमशः "चावलक्षेत्रशैल्याः आसनानां कृते इष्टतमव्यवस्थायोजना" तथा "शोधस्य विषये" इति द्वौ परियोजनानि सम्पन्नवती the Preparation and Performance of कॉर्न स्ट्रॉ-आधारित लकड़ीकाचः" .

"वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-परियोजनासु व्यवस्थित-संशोधनेन अहं वैज्ञानिक-अन्वेषणस्य द्वारे गतवान्, अपि च वैज्ञानिक-संशोधनस्य अनन्त-आकांक्षायाः प्रेरणाम् अयच्छत् , प्रयोगानां अनुकूलनं, ततः शोधप्रबन्धलेखनं, प्रत्येकं सोपानं आव्हानैः परिपूर्णं भवति। परन्तु तत्सम्बद्धक्षेत्रेषु ज्ञानस्य गहनबोधेन प्रयोगानां निरन्तरप्रगतेः च कारणेन सा क्रमेण कठिनसमस्याः अतिक्रान्तवती, येन तस्याः ज्ञानस्य अन्वेषणस्य च तृष्णा अधिका उत्पन्ना चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालये प्रवेशानन्तरं सा निरन्तरं कठिनतया अध्ययनं करिष्यति, मूलभूतविषयेषु च निरन्तरं सुधारं करिष्यति।

इदं ज्ञातं यत् हुआर् सोङ्गजियाङ्ग इति नूतनं विद्यालयं यस्य हस्ताक्षरं सोङ्गजियाङ्ग-मण्डलस्य जनसर्वकारेण पूर्वचीनसामान्यविश्वविद्यालयेन च कृतम् अस्ति । विद्यालयः २०२२ तमस्य वर्षस्य सितम्बरमासे उद्घाटितः भविष्यति, यत्र ८० छात्राणां प्रथमसमूहः नामाङ्कितः भविष्यति । विद्यालयः पूर्वीचीनसामान्यविश्वविद्यालयस्य द्वितीयसम्बद्धस्य उच्चविद्यालयस्य शैक्षिकदर्शनस्य पालनम् करोति यत् "उत्कृष्टतायाः अनुसरणं भविष्यं निर्माय जनान् संवर्धयितुं च", वैज्ञानिकप्रौद्योगिकीनवाचारशिक्षायां केन्द्रीकृत्य, अभिनवप्रतिभानां कृते प्रारम्भिकप्रशिक्षणसमर्थनव्यवस्थायाः अनुकूलनं कार्यान्वयनञ्च , तथा च भविष्ये "जीवनस्य विभिन्नक्षेत्रेषु उत्तरदायी, चयनं कर्तुं समर्थः, नवीनतां कर्तुं समर्थः, अवगन्तुं समर्थः" प्रतिभानां संवर्धनार्थं प्रतिबद्धः अस्ति । यद्यपि विद्यालयस्य स्थापना केवलं वर्षद्वयात् पूर्वमेव अभवत् तथापि विज्ञान-प्रौद्योगिकी-नवाचार-प्रतियोगिता, विषय-ओलम्पियाड्, मानविकी-नवाचार-प्रतियोगिता च इति त्रयः प्रमुखाः क्षेत्राणि विद्यालयेन बहुवारं महान् परिणामः प्राप्तः, येषु १९० तः अधिकाः नगरपालिकापुरस्काराः, २४ राष्ट्रियपुरस्काराः, ८ अन्तर्राष्ट्रीयपुरस्काराः च सन्ति पुरस्कार।

स्रोतः : शङ्घाई सोङ्गजियाङ्ग

प्रतिवेदन/प्रतिक्रिया