2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्तमान समये घरेलु नवीन ऊर्जावाहनविपण्यं निरन्तरं वर्धते पारम्परिकाः तरललिथियमबैटरीः क्रमेण स्वस्य ऊर्जाघनत्वस्य सैद्धान्तिकसीमायाः समीपं गच्छन्ति तस्मिन् एव काले सुरक्षाखतराः बहुधा भवन्ति, यत् उद्योगस्य अग्रे विकासं प्रतिबन्धयति . अस्मिन् सन्दर्भे ठोस-अवस्था-बैटरीः उत्तम-प्रदर्शनस्य, सुरक्षा-लाभानां च कारणात् अग्रिम-पीढीयाः शक्ति-बैटरी-इत्यस्य मुख्यशक्तिः इति मन्यन्ते अयं लेखः तायलान् न्यू एनर्जी इत्यादीनां पञ्चानां प्रमुखानां घरेलु-ठोस-स्थिति-बैटरी-प्रतिनिधि-कम्पनीनां तकनीकीमार्गानां गहन-सूचीं गृह्णीयात्, मम देशस्य विद्युत्-बैटरी-उद्योगस्य भविष्यस्य दिशां च प्रकाशयिष्यति |.
शक्ति-बैटरी-क्षेत्रे क्रान्तिकारी-प्रौद्योगिक्याः रूपेण ठोस-अवस्था-बैटरी सैद्धान्तिकरूपेण आयन-चालकता, ऊर्जा-घनत्वं, उच्च-वोल्टेज-प्रतिरोधः, उच्च-तापमान-प्रतिरोधः, चक्र-जीवनं च इत्यादिषु प्रमुख-सूचकेषु द्रव-बैटरी-इत्येतत् अतिक्रमयन्ति विद्युत्-विलेयकस्य प्रकारानुसारं ठोस-अवस्था-बैटरीनां वर्तमान-मुख्यधारा-प्रौद्योगिकी-मार्गाः मोटेन बहुलक, आक्साइड्, सल्फाइड् इति त्रयः वर्गाः विभक्ताः सन्ति बहुलकविद्युत्विलेयकानाम् अत्यधिकं ध्यानं आकृष्टम् अस्ति यतोहि तेषां संसाधनं सुलभं भवति तथा च विद्यमानद्रवविद्युत्विलेयकनिर्माणसाधनेन सह सङ्गतम् अस्ति, परन्तु तेषां न्यूनचालकता, दुर्बलस्थिरता च बाधाः अभवन् सल्फाइड-विद्युत्-विलेयकस्य चालकता सर्वाधिकं भवति, विद्युत्-रासायनिक-जालकाः च विस्तृताः भवन्ति, परन्तु तेषां ताप-स्थिरता, जटिल-निर्माण-प्रक्रिया, उच्च-व्ययः च भवति आक्साइड् विद्युत् विलेहकाः कुत्रचित् मध्ये सन्ति, येषु उच्चा आयनिकचालकता, उत्तमं रासायनिकस्थिरता च भवति, येन ते अनेकानां कम्पनीनां विकल्पाः भवन्ति ।
घरेलु ठोस-अवस्था-बैटरी-क्षेत्रे तैलन-नवी-ऊर्जा स्वस्य उच्च-प्रदर्शन-आक्साइड्-ठोस-इलेक्ट्रोलाइट्-अन्तरफलक-लचील-स्तर-सामग्रीषु, इलेक्ट्रोलाइट्-अति-पतली-फिल्म-तैयारी-प्रौद्योगिक्याः, अन्तरफलक-नरमकरण-प्रौद्योगिक्याः च उपरि निर्भरं भवति तैलन-न्यू एनर्जी इत्यनेन विश्वस्य प्रमुख-आक्साइड्-इत्यस्य सफलतापूर्वकं विकासः कृतः अस्ति बहुलक संकर ठोस विद्युत् विलेयक सामग्रीः उच्च-अन्तरफलक-प्रतिबाधा, सामूहिक-उत्पादने कठिनता, ठोस-अवस्था-बैटरी-निर्माण-व्ययस्य च समस्यानां प्रभावीरूपेण समाधानं करोति कम्पनी न केवलं अर्ध-ठोस-अवस्था-बैटरी-क्षेत्रे सामूहिक-उत्पादनं प्राप्तवती, अपितु 120Ah-एक-क्षमतायाः, 728Wh/kg, स्वस्य दृढं तकनीकीबलं औद्योगिकीकरणक्षमतां च प्रदर्शयन्।
बैटरी उद्योगे एकः विशालकायः इति नाम्ना CATL ठोस-अवस्था-बैटरी-क्षेत्रे अपि सक्रियरूपेण परिनियोजनं कुर्वन् अस्ति । कम्पनी सल्फाइड-सर्व-ठोस-अवस्था-बैटरी-मार्गस्य विन्यासे केन्द्रीभूता अस्ति यद्यपि उच्च-ऊर्जा-घनत्वयुक्तानि ठोस-अवस्था-बैटरी-नमूनानि प्रक्षेपितानि, तथापि व्यावसायिकीकरणाय कतिपयानि वर्षाणि यावत् समयः स्यात् BYD इत्यनेन स्वस्य सहायकसंस्थायाः Fudi Battery Company इत्यस्य माध्यमेन ठोस-अवस्था-बैटरी-क्षेत्रे एकं विन्यासं प्रारब्धम्, यत् मुख्यतया सल्फाइड्-इलेक्ट्रोलाइट्-प्रौद्योगिकी-मार्गे केन्द्रितम् अस्ति फुडी बैटरी २०२७ तमे वर्षे ठोस-अवस्था-बैटरी-इत्यस्य लघु-मात्रायां उत्पादनं प्राप्तुं योजनां करोति तथा च तान् BYD इत्यस्य उच्च-अन्त-माडल-मध्ये स्थापयितुं, क्रमेण ठोस-अवस्था-बैटरी-व्यापारीकरण-प्रक्रियाम् अग्रे सारयति
घरेलु-ठोस-अवस्था-बैटरी-क्षेत्रे अग्रणीरूपेण किङ्ग्टाओ-ऊर्जा आक्साइड्-इलेक्ट्रोलाइट्-प्रौद्योगिक्याः अनुसन्धानं, विकासं, उत्पादनं च केन्द्रीक्रियते । कम्पनीयाः प्रथमपीढीयाः अर्ध-ठोस-अवस्थायाः बैटरी-इत्यस्य ऊर्जाघनत्वं उच्चस्तरं प्राप्तवान् अस्ति तथा च वाहन-भार-परीक्षणं सफलतया सम्पन्नम् अस्ति द्वितीयपीढीयाः अर्ध-ठोस-अवस्थायाः बैटरी तृतीय-पीढीयाः सर्व-ठोस-अवस्था-बैटरी च गहन-अनुसन्धान-विकासस्य अधीनाः सन्ति, ऊर्जा-घनत्वं च निरन्तरं वर्धमानं वर्तते, यत् ठोस-अवस्था-बैटरी-क्षेत्रे किङ्ग्टाओ-ऊर्जायाः निरन्तरं सफलतां सूचयति वेइलान् न्यू एनर्जी अपि स्वस्य तकनीकीमार्गरूपेण आक्साइड् इलेक्ट्रोलाइट्स् चयनं करोति अस्य वर्तमानाः उत्पादाः मुख्यतया अर्ध-ठोस-बैटरीः सन्ति येषां प्रयोगानां विस्तृतश्रेणी भवति । भौतिकशास्त्रस्य संस्थायाः वैज्ञानिकसंशोधनपृष्ठभूमिः, चीनी विज्ञान-अकादमीयाः उपरि निर्भरं कृत्वा, कम्पनी ठोस-अवस्था-बैटरी-क्षेत्रे समृद्ध-अनुसन्धान-विकास-अनुभवं, तकनीकी-भण्डारं च संचितवती अस्ति
सामान्यतया, घरेलुमुख्यधारा-ठोस-अवस्था-बैटरी-कम्पनीनां मध्ये अस्मिन् प्रौद्योगिकी-प्रतियोगितायां, ताइलन-नवी-ऊर्जा क्रमेण स्वस्य व्यापक-तकनीकी-लाभैः, उत्तम-उत्पाद-प्रदर्शनेन, द्रुत-औद्योगीकरण-प्रक्रियायाः च सह उद्योग-परिवर्तनस्य नेतृत्वं कुर्वती अस्ति यथा यथा ठोस-अवस्था-बैटरी-प्रौद्योगिकी परिपक्वा भवति तथा च व्यावसायिकीकरण-प्रक्रिया त्वरिता भवति तथा तथा ताइलन-नवीन-ऊर्जा भविष्ये नवीन-ऊर्जा-वाहन-ऊर्जा-भण्डारण-बाजारेषु महत्त्वपूर्णं स्थानं धारयिष्यति, विकासस्य नूतन-क्षेत्रे च प्रवेशं करिष्यति इति अपेक्षा अस्ति