“विशालशिशुमानसिकतायाः” सह क्रीडां न पश्यन्तु!Beijing News Quick Review
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
▲अगस्ट-मासस्य ३ दिनाङ्के महिलानां एकल-अन्तिम-क्रीडायाः अनन्तरं चेन् मेङ्ग् (वामभागे) सन यिङ्ग्शा च आलिंगनं कृतवन्तौ । फोटो/सिन्हुआ न्यूज एजेन्सी
चीनदेशस्य महिलानां टेबलटेनिसदलं ७ दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः महिलादलप्रतियोगितायां सेमीफाइनल्-पर्यन्तं गतः । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं यदा एकः संवाददाता पृष्टवान् यत् "क्रीडाक्षेत्रे 'चावलवृत्तैः' सम्बद्धानां अवैध-आपराधिक-क्रियाकलापानाम् उपरि दमनं कर्तुं भवन्तः जनसुरक्षा-संस्थायाः साइबर-सुरक्षाविभागं कथं पश्यन्ति? यत् प्रशंसकसमूहः क्षेत्रे विजयस्य हारिस्य च सम्यक् सामना कर्तुं शक्नोति तथा च क्रीडकानां प्रति ध्यानं दातुं शक्नोति।
अन्तिमेषु वर्षेषु यथा यथा जनस्य क्रीडायाः उत्साहः उत्तेजितः भवति तथा तथा अन्तर्जालयातायातस्य क्रीडाक्षेत्रे स्थानान्तरणं आरब्धम् अस्ति । एकतः व्यावसायिकीकरणेन क्रीडासु, क्रीडाकार्यक्रमेषु, क्रीडकेषु च यातायातस्य आगमनं जातम्, अपरतः एषा प्रवृत्तिः क्रीडकानां कृते कष्टं जनयति इति अनिवार्यम्;
न वक्तव्यं यत् किञ्चित्कालपूर्वं टेबलटेनिस् महिलानां एकलक्रीडायाः अन्तिमपक्षे केषाञ्चन सन यिंगशा-प्रशंसकानां आंशिकव्यवहारेन राहतस्य निःश्वासः जातः शीर्ष ३२ मध्ये वाङ्ग चुकिन् इत्यस्य दुःखं बहुभिः नेटिजनैः सह मिलितवान्, शि युकी शीर्ष अष्टसु स्थानेषु प्रवेशं कर्तुं असफलः अभवत्, येन टिप्पणीक्षेत्रे काफी हलचलः उत्पन्नः "क्रीडाकार्यक्रमानाम् परिणामं सामान्यहृदयेन पश्यन्" अद्यत्वे कठिनं कार्यं भवेत् ।
केचन प्रशंसकाः स्वस्य "मूर्तीनां" समर्थनं चरमक्रियाभिः मानसिकतया च कुर्वन्ति । "विशालशिशुमानसिकतायाः" सह क्रीडां पश्यन्, केवलं चिन्तयतु यत् "क्रीडाजगत्" "तण्डुलवृत्तम्" अस्ति ।
विजयपराजययोः वस्तुनिष्ठरूपेण अवलोकनं, मानसिकसहिष्णुतायाः किञ्चित् प्रमाणं च न केवलं क्रीडकानां कृते अनिवार्यः पाठ्यक्रमः, अपितु प्रशंसकानां कृते अपि अनिवार्यः पाठ्यक्रमः अस्ति कस्यापि क्रीडायाः परिणामं शान्ततया स्वीकुर्वितुं क्षमतया एव प्रेक्षकाः गभीरस्तरस्य क्रीडाक्रीडायाः आकर्षणस्य प्रशंसाम् अनुभवं च कर्तुं शक्नुवन्ति । "अनिश्चितता" एव प्रतियोगिताक्रीडायाः आकर्षणस्य भागः अस्ति, परन्तु प्रक्रिया अपि तथैव महत्त्वपूर्णा अस्ति ।
स्पर्धायां बीजक्रीडकानां क्रीडासुपरस्टाराणां च दृढव्यवहारं वयं प्रशंसितुं शक्नुमः, ये दुर्बलाः परन्तु कदापि न त्यजन्ति तेषां युद्धभावनायाः विषये अपि ध्यानं दातुं शक्नुमः क्षेत्रे विजयं पराजयं वा यत् निर्धारयति तत् प्रशंसकानां कामना न, अपितु क्रीडकानां मूलभूतकौशलं, तकनीकाः, रणनीतिः च, मानसिकतायाः समायोजनं, संकटकाले शान्तं तिष्ठति "बृहत् हृदयं" च यदि प्रशंसकानां "मम चिन्ता नास्ति" इति मनोवृत्तिः अस्ति तथा च तेषां समर्थितानां क्रीडकानां विजयः इच्छन्ति तर्हि एतत् क्रीडां न, अपितु विशालस्य शिशुस्य रोदनं भवति।
रङ्गमण्डपे क्रीडकाः सर्वदा नायकाः भवन्ति । "अक्रीडा-मोर्चायां" प्रशंसकानां बलस्य दाहप्रयोगः न केवलं क्षेत्रे क्रीडकानां प्रदर्शने बाधां जनयति, अपितु मेजबानं हृत्वा अपि दृश्यते अधिकाः जनाः क्रीडकान् आदर्शरूपेण गृह्णन्ति चेत् कोऽपि हानिः नास्ति, परन्तु तेषां लोकप्रियप्रसिद्धानां अनुसरणं कृत्वा क्रीडकानां समर्थनं कर्तुं न अपि तु स्वस्य दृढयुद्धभावनायाः शिक्षितव्यम्
अन्यत् ज्ञातव्यं यत् "विरोधिनां सम्मानः अपि क्रीडायाः अभिन्नः भागः अस्ति" इति । आदररहितः क्रीडा अपूर्णा इति वक्तुं शक्यते । पुरातनं नवीनं च क्रीडा-कार्यक्रमं क्रमेण भवति, तथा च विजेतुः हारितस्य च सम्बन्धः न तु द्वेषस्य सम्बन्धः, अपितु परस्परं उपलब्धेः सम्बन्धः भवति, कोऽपि अभावः अस्ति टीवी-पुरतः अद्भुतस्य क्रीडायाः आनन्दं प्रेक्षकाणां कृते असम्भवम्।
केचन प्रशंसकाः "मूर्तयः विजये सति प्रतिद्वन्द्वीनां उपहासं कुर्वन्ति, प्रतिमाः हारिताः भवन्ति चेत् प्रतिद्वन्द्वीनां निन्दां कुर्वन्ति" इति विचारस्य पालनम् कुर्वन्ति । क्रीडकानां क्षमता, सम्मानः च न किमपि यत् प्रशंसकाः गर्वितुं शक्नुवन्ति, न च ते यस्य प्रशंसकानां "उच्चतरः स्वरः" अस्ति तस्य सह स्पर्धां कुर्वन्ति ।
केवलं सहिष्णुतापूर्वकं क्रीडां दृष्ट्वा, क्रीडकान् आदरपूर्वकं दृष्ट्वा, सामान्यतायाः भावेन विजयं पराजयं वा दृष्ट्वा एव वयं जनसामान्यस्य कृते स्वच्छं स्वस्थं च क्रीडावातावरणं निर्मातुम् अर्हति। क्रीडकानां, आयोजनपरिणामानां च विकृतदृष्ट्या व्यवहारः केवलं क्रीडां द्रष्टुं मजां क्रीडायाः यथार्थस्वभावं च नष्टं करिष्यति । यत् निवारणीयं तत् "दुष्टात्मा" या क्रीडाप्रशंसके आदर्शः जातः, यत् च शोधनीयं तत् क्रीडां पश्यन् "विशालशिशुमानसिकता"
Liang Yufei (मीडिया व्यक्ति) द्वारा लिखित
सम्पादक/Xu Qiuying
प्रूफरीडिंग/यांग जूली