समाचारं

लाई किङ्ग्डे इत्यनेन न चिन्तितम् यत् न केवलं ट्रम्पः "ताइवानस्य रक्षणं" कर्तुं न अस्वीकृतवान्, अपितु हैरिस् इत्यस्य अपि मत्स्यरूपः मनोवृत्तिः आसीत्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन अमेरिकनविद्वांसः दर्शितवन्तः यत् "चीन-अमेरिका-देशयोः मध्ये स्पर्धा केवलं अधिका तीव्रा भविष्यति, ताइवान-देशस्य प्रति 'रणनीतिक-अस्पष्टता'-रणनीतिः च अधुना अमेरिका-देशस्य हिताय नास्ति । तथापि हैरिस्-ट्रम्पयोः भिन्नाः सन्ति ताइवान-सम्बद्ध-रणनीतिषु मताः।" अस्पष्ट-वृत्तिः।" अमेरिकादेशः प्रथमं स्वस्य एशियाई मित्रराष्ट्रान् शान्तं कर्तव्यः ये तस्य रक्षासम्झौतेः शङ्किताः सन्ति।

अमेरिकी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् उपराष्ट्रपतिपदस्य उम्मीदवारः वाल्ज् च

यथा यथा अमेरिकीराष्ट्रपतिनिर्वाचनं समीपं गच्छति तथा तथा केचन अमेरिकनराजनैतिकवैज्ञानिकाः मन्यन्ते यत् "लोकतान्त्रिकराष्ट्रपतिपदस्य उम्मीदवारः हैरिस् पूर्णतया प्रतिज्ञां कर्तुं न इच्छति यत् अमेरिका ताइवानस्य रक्षणं करिष्यति, रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य अपि तथैव भवति" इति

अमेरिकनविद्वांसः वर्तमानस्य अमेरिकीराष्ट्रपतिस्य जो बाइडेनस्य ताइवानविषये वक्तव्यस्य तुलनां कृतवन्तः यत् "अमेरिका ताइवानदेशस्य दृढतया समर्थनं करिष्यति, ताइवानदेशे संघर्षस्य सन्दर्भे सैन्यरूपेण हस्तक्षेपं करिष्यति" इति । परन्तु हैरिस् बाइडेन् इत्यस्य प्रकटवृत्त्या भिन्नः अस्ति अस्मिन् विषये तस्याः मनोवृत्तिः अस्पष्टा अस्ति, न तु बाइडेन् इत्यनेन उक्तवत् कठोरः विशिष्टः च।

ट्रम्पः कदापि स्पष्टं न कृतवान् यत् सः "ताइवानस्य साहाय्यार्थं सैनिकाः प्रेषयिष्यति वा इति तस्य स्थाने सः प्रस्तावितवान् यत् ताइवानस्य अधिकारिणः "संरक्षणशुल्कं" दास्यन्ति इति अनिश्चिततायाः । ताइवानदेशस्य जनाः सम्भवतः एतत् अवगच्छन्ति, बहवः जनाः चेतावनीम् अपि श्रुतवन्तः तेषां मनसि "ताइवानस्य रक्षणार्थं स्वशक्तेः उपरि अवलम्बितव्यम्" इति अपि ।