समाचारं

मध्यपूर्वे युद्धस्य सम्भावना नास्ति! इरान् युद्धं कर्तुम् न इच्छति, विस्तृतनेत्रेण सोपानानि अन्विष्यति च ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेके जनाः वदन्ति यत् आक्रमणे हनीयेहस्य मृत्योः कारणात् इरान् प्रतिशोधस्य प्रतिज्ञायाः तरङ्गस्य अन्तर्गतं इराणदेशः अस्मिन् समये महतीं कदमान् कर्तुं शक्नोति। एतावत्कालं यावत् कार्यवाही न कृत्वा इरान्देशः स्वस्य अन्तिमपदं निरुद्धं कुर्वन् अस्ति! अतः, किं वस्तुतः एतत् एवम् अस्ति ? मम मते यदि इरान् प्रथमवारं कार्यवाही न करिष्यति तर्हि मूलतः प्रश्नात् बहिः स्यात्, मध्यपूर्वे युद्धस्य आरम्भस्य कोऽपि उपायः न स्यात्।

कारणं सरलम्, इरान् केवलं इदानीं युद्धं कर्तुम् न इच्छति। यद्यपि हनीयेहः स्वगृहे एव मारितः, येन इरान् अतीव क्रुद्धः अभवत्, तथापि क्रोधस्य अनन्तरं इरान् हनीयेहस्य कारणेन इजरायल्-देशेन सह युद्धं कर्तुं कदापि न चिन्तितवान् । हनीयेहस्य हत्यायाः अनन्तरं इरान्-देशः लज्जितः अस्ति वा ? अवश्यं लज्जाजनकम् आसीत् यत् अहं भृशं अपमानितः अभवम्। परन्तु इरान् किं कर्तुं शक्नोति ? प्रतिशोधः, इजरायलस्य विरुद्धं युद्धं घोषयतु? मजाकं मा कुरुत, इरान्-देशस्य अस्थीनि वस्तुतः सर्वे यथा चिन्तयन्ति तथा कठिनाः न सन्ति।

हनियेह-शुकैर्-योः अग्रपृष्ठयोः पादयोः आक्रमणेषु मृत्योः अनन्तरं इरान्-देशः "प्रतिरोधस्य अक्षः" च केचन चालनानि कृतवन्तौ । मध्यपूर्वे इराक्-देशे स्थितस्य अमेरिकीसैन्यस्य अल असद-वायुसेनास्थानकस्य उपरि अद्यैव रॉकेट्-आक्रमणं जातम्, एते रॉकेट्-आधारस्य प्रत्यक्षतया अन्तः विस्फोटिताः, येन अनेके अमेरिकी-सैन्य-कर्मचारिणः घातिताः तस्मिन् एव काले लेबनानदेशस्य हिजबुल-सङ्घः अपि इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं योजनां कुर्वन् अस्ति, स्थितिः च अत्यन्तं तनावपूर्णा अस्ति ।