2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले अन्तर्राष्ट्रीयस्तरस्य त्रयः प्रमुखाः घटनाः अभवन् : १.
प्रथमं वस्तु : गाजा-सङ्घर्षे १०,००० तः अधिकाः महिलाः मृताः!
Observer.com इत्यस्य अनुसारं संयुक्तराष्ट्रसङ्घं प्रति चीनस्य स्थायी मिशनस्य जालपुटात् नवीनतमवार्तानुसारं संयुक्तराष्ट्रे चीनस्य स्थायी मिशनस्य अन्तरिमराजदूतः सुरक्षापरिषदः जनसभायां " शान्तिकार्यक्रमस्य निवृत्तेः त्वरितीकरणस्य सन्दर्भे महिलानां, शान्तिस्य, सुरक्षायाः च प्रचारः।" सः अवदत् यत् गाजा-देशे एषः संघर्षः ३०० दिवसाभ्यः अधिकं यावत् चलितः, १०,००० तः अधिकाः महिलाः मारिताः, दशलाखाधिकाः प्यालेस्टिनी-महिलाः बालिकाः च दुर्भिक्षस्य सामनां कुर्वन्ति वयं पुनः सर्वेभ्यः पक्षेभ्यः आह्वानं कुर्मः यत् ते अन्तर्राष्ट्रीयसमुदायस्य प्रचण्डसहमतेः अनुपालनं कुर्वन्तु, प्रासंगिकसुरक्षापरिषदः प्रस्तावानां व्यापकं प्रभावी च कार्यान्वयनम् संयुक्तरूपेण प्रवर्धयन्तु, तत्क्षणमेव युद्धविरामं साधयन्तु, मानवीयविपदाः समाप्ताः भवेयुः, द्वन्द्वानां प्रसारं च नियन्त्रयन्तु |.
नवीनतमसमाचारानुसारं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य अवधिः १० मासं प्रविष्टा अस्ति । एतावता गाजा-पट्टिकायां युद्धविराम-वार्तालापः अद्यापि नित्य-बाधाभिः बाधितः अस्ति, सम्झौता च दूरम् अस्ति पूर्वे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः उपमहायुक्ता एण्टोनिया डी मेओ : गाजादेशस्य वर्तमानस्थितिः अतीव गम्भीरा अस्ति। जनानां यत् सर्वाधिकं आवश्यकं तत् युद्धविरामः एव। अतीवकालं यावत् द्वन्द्वः प्रचलति, स्थितिः अपि दुर्गता भवति स्थानीयजनानाम् सुरक्षास्थितिः अधिकाधिकं दुर्गता भवति। वयं वर्धनस्य जोखिमस्य विषये अतीव चिन्तिताः स्मः। वयं लेबनानदेशं प्रति प्रसृतं वर्धनं पश्यामः, यत् सर्वथा अस्वीकार्यम् अस्ति। अस्माकं सर्वत्र युद्धविरामस्य आवश्यकता वर्तते, सर्वत्र शान्तिः आवश्यकी अस्ति।