समाचारं

सिङ्गापुरे द्विपक्षीयसैन्यव्यायामानां आवृत्तिः वर्धते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे सिङ्गापुरसशस्त्रसेनाभिः द्विपक्षीयसैन्यअभ्यासानां आवृत्तिः वर्धिता, मलेशिया, इन्डोनेशिया, ब्रुनेई, थाईलैण्ड् इत्यादिभिः देशैः सह संयुक्तसैन्यअभ्यासः कृतः, यत्र स्वस्य सैन्यप्रक्षेपणक्षमतां प्रदर्शयितुं अभिप्रायः आसीत् तथा च mission execution capabilities क्षेत्रे अन्यैः देशैः सह निकटतरं सैन्यं कूटनीतिकं च सम्बन्धं स्थापयति, येन "सक्रियक्षेत्रीयसाझेदारः" इति रूपेण तस्याः प्रतिबिम्बं स्थितिं च सुदृढं भवति
प्रतिवेदनानुसारं सिङ्गापुरस्य स्वतन्त्रतायाः अनन्तरं राष्ट्ररक्षायां अधिकदबावस्य सामनां कृत्वा "सर्वनागरिकाः सैनिकाः" इति नीतिं कार्यान्वितुं आरब्धम्, सैन्यसाधनक्रयणे महतीं धनराशिं निवेश्य क्रमेण आसियानस्य प्रमुखसशस्त्रेषु अन्यतमं विकसितम् बलानि । बहिः जगति स्वस्य सैन्यशक्तिं प्रदर्शयितुं, आतङ्कवादः, समुद्री-चोरी, प्राकृतिक-आपदानि इत्यादीनां अपारम्परिक-सुरक्षा-विषयाणां निवारणस्य क्षमतायां सुधारं कर्तुं सिङ्गापुर-देशेन अन्तिमेषु वर्षेषु समीपस्थैः देशैः सह बहुधा द्विपक्षीयसैन्य-अभ्यासः कृतः अस्ति यथा, २०२३ तमे वर्षे सिङ्गापुर-मलेशिया-देशयोः मलाक्का-जलसन्धिस्थयोः पक्षयोः समुद्री-चोरी-विरोधी-क्षमतां सुदृढं कर्तुं ३१तमं "मालापुरा"-अभ्यासं भविष्यति तस्मिन् एव वर्षे सिङ्गापुर-मलेशिया-देशयोः सेनाभिः नगरीययुद्धस्य आतङ्कवादविरोधीक्षमतायाः च वर्धनार्थं नगरीययुद्धाभ्यासाः आयोजिताः । अस्मिन् वर्षे मेमासे सिङ्गापुर-वायुसेना, रॉयल-मलेशिया-वायुसेना च षष्ठं "मार्सिन्" अन्वेषण-उद्धार-अभ्यासं कृत्वा जीवितानां अन्वेषणं कर्तुं, तिओमान-द्वीपस्य समीपे चिकित्सा-निष्कासनं च कृतवन्तः तदनन्तरं द्वयोः देशयोः नगरयुद्धे सजीव-अग्नि-अभ्यासः कृतः ।
रिपोर्ट्-अनुसारं सिङ्गापुर-सशस्त्रसेना द्विपक्षीय-सैन्य-अभ्यास-अभ्यास-माध्यमेन व्यापक-विविध-वास्तविक-वातावरणे प्रशिक्षणं प्राप्तुं आशास्ति, अपि च महत्त्वपूर्णं यत्, संकटानाम् सम्मुखे सिङ्गापुरस्य सैन्य-प्रक्षेपण-क्षमताम्, किञ्चित्पर्यन्तं प्रदर्शयितुं च आशास्ति |. तस्य निवारणमुद्रां सुदृढं कुर्वन्तु। निवारणं कूटनीतिः च सिङ्गापुरस्य रक्षानीतेः आधारशिलाद्वयम् अस्ति, ते च परस्परं पूरकौ स्तः - विश्वसनीयनिवारकसमर्थनेन कूटनीतिः अधिकं प्रभावी भवति, कूटनीति-वार्तालापयोः माध्यमेन अपि निवारणं प्राप्तुं शक्यते |.
क्षेत्रे देशैः सह द्विपक्षीयसैन्यक्रियाकलापाः सिङ्गापुरस्य कूटनीतिकसम्बन्धं प्राप्तुं महत्त्वपूर्णेषु साधनेषु अन्यतमम् अस्ति । यथा, यदा २०१५ तमे वर्षे मलेशियादेशे भयंकरः जलप्रलयः अभवत् तदा सिङ्गापुरस्य सशस्त्रसेना प्रथमतया मलेशियादेशस्य अनुरोधस्य प्रतिक्रियां दत्तवती, २०२१ तमे वर्षे च सिङ्गापुरस्य नौसेनायाः "स्विस" अन्वेषण-उद्धार-जहाजः इन्डोनेशिया-देशस्य अनुरोधस्य प्रतिक्रियां दत्तवान् लापताजनानाम् अन्वेषणे सहायतां कुर्वन्ति पनडुब्बी "नङ्गला"। युद्धात् परं एतेषां सैन्यकार्यक्रमेषु सिङ्गापुरं क्षेत्रीयसम्बन्धं सुदृढं कर्तुं साहाय्यं कृतम् अस्ति ।
अस्मिन् वर्षे मार्चमासे वर्षेषु द्विपक्षीयसैन्यव्यायामानां सैन्यक्रियाकलापानाञ्च माध्यमेन निर्मितस्य परस्परविश्वासस्य आधारेण सिङ्गापुर-इण्डोनेशिया-देशयोः रक्षासहकारसम्झौता (DCA) सहितं त्रीणि सम्झौतानि कार्यान्विताः येन क्षेत्रे द्वयोः देशयोः सहकार्यं अधिकं सुदृढं भवति सुरक्षां रक्षां च। सिङ्गापुरस्य विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये एतत् बोधितं यत् एतेषां सम्झौतानां कार्यान्वयनम् सिङ्गापुर-इण्डोनेशिया-सम्बन्धेषु एकः मीलपत्थरः अस्ति तथा च उभयोः देशयोः सर्वोत्तमहितं प्राप्तुं समीपस्थदेशरूपेण मिलित्वा कार्यं कर्तुं द्वयोः पक्षयोः प्रतिबद्धतायाः संकेतः अस्ति।
विश्लेषकाः दर्शितवन्तः यत् सिङ्गापुरे प्रायः समीपस्थैः देशैः सह द्विपक्षीयसैन्यव्यायामान् अन्यक्रियाकलापानाञ्च मौलिककारणं तस्य प्रबलतात्कालिकतायाः भावः एव। सिङ्गापुरस्य मतं यत् मलेशिया-देशेन सह यस्मिन् अन्तर्राष्ट्रीय-वातावरणे अस्ति तत् मैत्रीपूर्णं नास्ति, येन कदाचित् तनावः उत्पद्यते इन्डोनेशिया मनोवृत्ति। सामरिकगहनतायाः अभावं विद्यमानं लघुनगरराज्यत्वेन द्वितीयविश्वयुद्धस्य त्रुटयः पुनरावृत्तिं न कर्तुं सिङ्गापुरस्य एकतः बहिः जगतः प्रति स्वस्य निवारणं प्रदर्शयितुं आवश्यकता वर्तते, अपरतः च सद्भावना प्रकटयितुं आवश्यकता वर्तते तस्य प्रतिवेशिनः कूटनीतिकसम्बन्धं च स्थापयति।
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)
प्रतिवेदन/प्रतिक्रिया