मौसमः किमपि न भवतु, त्वं युद्धं करोषि! ७३ तमे समूहसेनायाः एकः ब्रिगेड् उच्चतापमानस्य अधीनं स्वस्य युद्धक्षमतां क्षीणं करोति
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
७३ तमे समूहसेनायाः एकः ब्रिगेड्
उच्चतापमानं सम्पर्ककौशलं टेम्परिंग्
जनमुक्तिसेना ली जियान् माओ यिंगचुन् च इति प्रतिवेदनं ददातिप्रतिवेदनम् : मध्यग्रीष्मकाले यथा सायरनः ध्वनितवान् तथा ७३ तमे समूहसेनायाः एकस्य ब्रिगेड् इत्यस्य व्यावहारिकप्रशिक्षणं आरब्धम् ।
"प्रत्येकं टुकडी पूर्वनिर्धारितक्षेत्रे स्वस्य निर्माणं सम्पन्नवती अस्ति!" तप्तसूर्यस्य अधः टङ्कस्य अन्तः तापमानं वर्धमानं भवति स्म, प्रशिक्षणे भागं गृह्णन्तः अधिकारिणः सैनिकाः च शीघ्रमेव स्वेदिताः अभवन्
"आक्रमणं कुरुत!" टङ्कदलः शीघ्रमेव युद्धसङ्घटनरूपेण परिणमय "शत्रु"सीमादुर्गेषु अग्निप्रहारं कृतवान् । रथस्य अन्तः वाष्पः वाष्पं गच्छति स्म, अधिकारिणः सैनिकाः च युद्धं कुर्वन्तः प्रचुरं स्वेदं कुर्वन्ति स्म ।
"योद्धानां मौसमस्य चिन्ता नास्ति, सैनिकानाम् सर्वमौसमयुद्धक्षमता च भवितुमर्हति। उच्चतापमानं वातावरणं जटिलपरिस्थितयः च अधिकारिणां सैनिकानाञ्च संयमार्थं अनुकूलाः सन्ति सैनिकानाम् कार्यात्मककार्यस्य निकटतया अनुसरणं कृतवान् तथा च प्रशिक्षणस्थले निरन्तरघटनानां लाभं गृहीतवान् उच्चतापमानस्य मौसमे अधिकारिणां सैनिकानाञ्च युद्धक्षमतासुधारार्थं सम्पूर्णप्रक्रियायां सर्वेषु तत्त्वेषु च वास्तविकयुद्धप्रशिक्षणस्य आयोजनं भवति उच्च-तापमान-स्थितौ । तेषां कृते अभिजातबलानाम् अपि संयोजनेन "नीलसेना"-दलस्य निर्माणं कृतम्, यया सम्पूर्णे प्रशिक्षणप्रक्रियायां विशेषस्थिति-नियन्त्रणं कार्यान्वितम्, येन अधिकारिणः सैनिकाः च शत्रु-स्थितेः विषये स्वजागरूकतां निरन्तरं सुदृढां कर्तुं बाध्यन्ते स्म तेषां आपत्कालीनप्रतिक्रियाक्षमतासु सुधारं कुर्वन्ति।
"मार्गे बूबीजालाः प्रादुर्भूताः", "अग्रे 'शत्रुणां' लघुसमूहाः प्राप्ताः"... सम्पूर्णे प्रशिक्षणप्रक्रियायां क्रमेण विशेषाः परिस्थितयः अभवन् सर्वाणि यूनिट् उच्चतापमानस्य साहसं कृत्वा विशेषस्थितिं सफलतया नियन्त्रयितुं निकटतया कुशलतया च कार्यं कृतवन्तः ।
प्रशिक्षणक्षेत्रात् बहिः गच्छन् सेनापतिः लेखकं अवदत् यत् - "अधिकारिणः सैनिकाः च उष्णवायुना आनितानि आव्हानानि अतिक्रान्तवन्तः, प्रशिक्षणकार्यं उच्चस्तरीयं सम्पन्नवन्तः, तेषां युद्धकौशलं च अधिकं सुदृढं जातम्" इति
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्