गूगलः मनुष्याणां विरुद्धं ४०% अधिकं विजयदरेण सह टेबलटेनिस् रोबोट् विकसितं करोति
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
गूगलस्य "डीप् थिङ्किङ्ग्" इति कम्पनी अद्यैव घोषितवती यत् कम्पनीयाः शोधविकासदलेन एकः टेबलटेनिस् रोबोट् विकसितः यः स्पर्धासु मानवशौकिया टेबलटेनिस्क्रीडकानां स्तरं प्राप्तुं शक्नोति।
अनुसंधानविकासदलेन पूर्वमुद्रणजालस्थले arXiv इति लेखः प्रकाशितः यः टेबलटेनिसस्य मानवशौकियाक्रीडकानां स्तरं प्राप्तुं प्रथमः शिक्षणीयः रोबोट् एजेण्टः अस्ति यस्य मुख्यशरीरः षड्-अक्षीयः रोबोट्-बाहुः अस्ति यः अग्रे, पश्चात्, वामभागे, गन्तुं शक्नोति । तथा अधः स्लाइड् रेलद्वारा एव। मनुष्याणां विरुद्धं २९ क्रीडासु रोबोट् १३ विजयं प्राप्तवान्, विजयस्य दरः ४५% आसीत् । प्रतिद्वन्द्विनः सर्वे मानवक्रीडकाः सन्ति येषां रोबोट् पूर्वं कदापि न दृष्टवान्, तेषां कौशलस्तरः आरम्भकात् उन्नतक्रीडकपर्यन्तं भवति ।
शोधकर्तारः अवदन् यत् रोबोट् उन्नतक्रीडकानां विरुद्धं सर्वाणि मेलनानि हारितवान् परन्तु कनिष्ठक्रीडकानां विरुद्धं सर्वाणि मेलनानि, मध्यवर्तीक्रीडकानां विरुद्धं ५५ प्रतिशतं मेलनानि च जित्वा।
मानवस्तरीयं गतिं कार्यक्षमतां च प्राप्तुं अनुसंधानविकासदलेन स्तरीयं मॉड्यूलरं च रणनीतिकं वास्तुकला स्वीकृतवती, येन रोबोट् न केवलं "निम्नस्तरीयकौशलं" यथा फोरहैण्ड् टॉपस्पिन्, बैकहैण्ड् पुश इत्यादीनां निपुणतां प्राप्तुं शक्नोति, अपितु मस्तिष्कस्य समकक्षस्य अपि उपयोगं कर्तुं शक्नोति "निम्नस्तरीयकौशलम्" उन्नतनियन्त्रकः" रणनीतयः विकसितुं। क्रीडायाः समये "उन्नतः नियन्त्रकः" वास्तविकक्रीडास्थितेः, रोबोटस्य स्वस्य क्षमतायाः, प्रतिद्वन्द्वस्य क्षमतायाः च आधारेण उत्तमकौशलयोजनां विकसितुं शक्नोति क्रीडायाः अनन्तरं रोबोट् युद्धदत्तांशस्य विश्लेषणं कृत्वा स्वकौशलं निरन्तरं सुधारयितुम् अपि शक्नोति ।
अस्य रोबोट् इत्यस्य अद्यापि बहवः दोषाः सन्ति, यथा तस्य दुर्बलः पृष्ठहस्तः, द्रुतकन्दुकैः, अतिउच्चैः अतिनीचैः वा कन्दुकैः, प्रबलतया भ्रमन्तः कन्दुकैः वा निबद्धुं असमर्थता च ते नियन्त्रण-एल्गोरिदम्-सुधारं कृत्वा हार्डवेयर-अनुकूलनं कृत्वा रोबोट्-प्रदर्शने अधिकं सुधारं कर्तुं प्रयतन्ते ।