समाचारं

अमेरिकीमाध्यमाः : ट्रम्पस्य दलेन उक्तं यत् जालपुटे इरान्-देशेन आक्रमणं कृतम्, व्हाइट हाउसेन "अमेरिका-निर्वाचने विदेशीयहस्तक्षेपस्य" निन्दां कृतम्, इरान् च उक्तवान्!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर झाङ्ग जिओया] सीएनएन-पत्रिकायाः ​​अनुसारं पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पस्य अभियानदलेन १० तमे स्थानीयसमये विज्ञप्तौ उक्तं यत् तस्य नेटवर्क् हैक् कृतम् अस्ति, तदनन्तरं व्हाइट हाउस् इत्यनेन प्रतिक्रिया दत्ता यत् सः कस्यापि विदेशीयस्य निन्दां करोति अमेरिकीनिर्वाचने हस्तक्षेपं कर्तुं प्रयतते । एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं इरान्-देशः ट्रम्प-अभियानस्य वक्तव्यस्य प्रतिक्रियां दत्त्वा अस्मिन् घटनायां किमपि संलग्नतां अङ्गीकृतवान् ।

व्हाइट हाउसस्य आधिकारिकजालस्थलात् व्हाइट हाउसस्य आँकडानक्शा

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् ट्रम्पस्य अभियानेन १० दिनाङ्के उक्तं यत् तस्य जालपुटं हैक् कृतम् अस्ति तथा च इरान् इत्यस्य उपरि आरोपः कृतः यत् सः संवेदनशीलानाम् आन्तरिकदस्तावेजानां चोरीं प्रसारणं च कर्तुं प्रवृत्तः अस्ति।

एपी इत्यनेन उक्तं यत् इराकस्य संलग्नतायाः विशिष्टानि प्रमाणानि दलेन न दत्तानि। सीएनएन इत्यनेन अपि उक्तं यत्, प्रतिवेदने उदाहरणानि उद्धृतानि यत् ईरानी-हैकर्-जनाः अस्मिन् वर्षे जून-मासे अमेरिकी-राष्ट्रपति-अभियानस्य "वरिष्ठ-अधिकारिणः" खाते हैक् कृतवन्तः, यत् तस्य समयस्य अतीव समीपे आसीत् यदा ट्रम्पः स्वस्य उपराष्ट्रपतिपदस्य उम्मीदवारस्य चयनं कृतवान्

सीएनएन-पत्रिकायाः ​​अनुसारं तदनन्तरं व्हाइट हाउस्-संस्थायाः वचनम् अभवत् । राष्ट्रियसुरक्षापरिषदः प्रवक्ता अवदत् यत् बाइडेन्-हैरिस् प्रशासनं अन्येषु विषयेषु अमेरिकीनिर्वाचनप्रक्रियायां हस्तक्षेपं कर्तुं प्रयतमानानां विदेशीयसर्वकारस्य वा संस्थायाः वा "दृढतया निन्दां" करोति। ट्रम्प-अभियानस्य पहिचानस्य विशिष्टविवरणस्य विषये राष्ट्रियसुरक्षापरिषद् न्यायविभागाय अग्रे प्रेषितम् इति उक्तवती, श्वेतभवनं "एतादृशक्रियाकलापस्य यत्किमपि दावं अतीव गम्भीरतापूर्वकं गृह्णाति" इति च अवदत्

सीएनएन-संस्थायाः कथनमस्ति यत् सम्प्रति अस्पष्टं यत् इरान्-देशः अत्र सम्बद्धः अस्ति वा इति ।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं यदा ट्रम्प-अभियानस्य वक्तव्यस्य विषये पृष्टः तदा संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायी-मिशनेन अस्मिन् विषये किमपि सम्बन्धः नास्ति इति अङ्गीकृतम् संयुक्तराष्ट्रसङ्घस्य ईरानस्य मिशनं द एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत्, “ईरानी-सर्वकारः अमेरिकी-राष्ट्रपतिनिर्वाचने हस्तक्षेपं कर्तुं न जानाति, न च किमपि अभिप्रायं वा प्रेरणा वा अस्ति” इति ।