समाचारं

तीव्रभूकम्पस्य चिन्तायां जापानीजनाः आपूर्तिक्रयणार्थं त्वरयन्ति, टोक्यो-नगरस्य सुपरमार्केट्-संस्थाः च शीशीजलस्य क्रयणं प्रतिबन्धयन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापकजापानीमाध्यमानां समाचारानुसारं ८ दिनाङ्के जापानदेशेन प्रथमवारं "ननकाई-गर्त-भूकम्पस्य अस्थायीसूचना (मुख्यभूकम्पसचेतना)" जारीकृता, येन जापानीजनाः आपदानिवारणवस्तूनि क्रेतुं त्वरितवन्तः, केचन सुपरमार्केट्-संस्थाः क्रयणप्रतिबन्धान् कार्यान्वितवन्तः अभावे मालस्य विषये।

भूकम्पविशेषज्ञाः अवदन् यत् यद्यपि प्रबलभूकम्पस्य सम्भावना वर्धिता तथापि अद्यापि तस्य सम्भावना नास्ति इति जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन अत्यधिकं आपूर्तिसञ्चयस्य आवश्यकता नास्ति इति आह्वानं कृतम्।

जापानी-सुपरमार्केट्-मध्ये आपदानिवारणसामग्रीणां अभावः अस्ति, अतः अधिकारिणः अधिकं भण्डारं न कर्तुं आग्रहं कुर्वन्ति

"जापान टाइम्स्" इति प्रतिवेदनानुसारं १० तमे स्थानीयसमये जापानदेशस्य टोक्योनगरस्य एकस्मिन् सुपरमार्केट्-नगरे "अस्थायीभूकम्पसूचना" इत्यस्य कारणेन केषाञ्चन उत्पादानाम् अभावस्य कारणेन ग्राहकानाम् क्षमायाचनाय सूचनां स्थापितं

सूचनायां "अस्थिर" क्रयणस्य कारणेन बाटलजलस्य राशनं कृतम् इति अपि उक्तम् अस्ति । तदतिरिक्तं "संभाव्यविक्रयप्रतिबन्धाः प्रवर्तयितुं प्रवृत्ताः सन्ति।"

१० दिनाङ्के प्रातःकाले जापानी-ई-वाणिज्य-विशालकायस्य राकुटेन्-इत्यस्य जालपुटे पोर्टेबल-शौचालयाः, अचारयुक्तानि खाद्यानि, बाटल-जलं च उष्णविक्रेतारः इति दर्शितम्

स्थानीयमाध्यमेषु ज्ञातं यत् जापानस्य प्रशान्ततटे केचन विक्रेतारः अपि अवदन् यत् आपदानिवारणसम्बद्धानां समानानां आपूर्तिनां महती माङ्गलिका अस्ति।

भूकम्पविज्ञानविशेषज्ञाः बोधयन्ति यत् यद्यपि भूकम्पस्य जोखिमः वर्धितः तथापि प्रबलभूकम्पस्य सम्भावना अद्यापि अतीव न्यूना अस्ति । जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन जनान् "अतिशयेन मालस्य संग्रहणात् निवृत्ताः भवेयुः" इति आग्रहः कृतः ।

तस्मिन् एव काले जापान-टाइम्स्-पत्रिकायाः ​​अनुसारं जापान-देशस्य भूकम्पस्य विषये चिन्तानां शोषणार्थं सामाजिक-माध्यम-मञ्चे "X" इत्यत्र स्थापिताः स्पैम्-सन्देशाः उद्भूताः

जापान-प्रसारण-सङ्घः (NHK) अवदत् यत् भूकम्प-सम्बद्ध-युक्तीनां वेषं कृत्वा स्पैम्-सन्देशाः प्रत्येकं कतिपयेषु सेकेण्ड्-मध्ये "X"-मञ्चे दृश्यन्ते, संलग्नाः लिङ्काः च उपयोक्तारः अश्लील-जालस्थलेषु अथवा ई-वाणिज्य-जालस्थलेषु नेष्यन्ति

एनएचके इत्यनेन उक्तं यत् एतादृशाः पोस्ट् "उपयोक्तृभ्यः भूकम्पस्य विषये वास्तविकसूचनाः प्राप्तुं अधिकाधिकं कठिनं भवति" इति ।

अगस्तमासस्य १० दिनाङ्के जापानदेशस्य पारम्परिकः ओबोन् महोत्सवस्य गृहगमनस्य शिखरं आधिकारिकतया आरभ्यते । जापानीमाध्यमेन उक्तं यत् अस्मिन् ओबोन्-अवकाशे जापानीजनाः अद्यापि स्वगृहनगरे वा यात्रास्थले वा भूकम्पस्य कृते सज्जाः भवितुम् न विस्मरन्ति।

समाचारानुसारं जापानदेशे टोक्यो हानेडा-विमानस्थानकात् प्रस्थायन्ते बहवः आन्तरिकविमानयानानि, यत्र "कल्पित-आपदक्षेत्रेषु" विमानयानानि सन्ति, तत्र आसनानि उपलब्धानि नास्ति जेआर टोक्यो-स्थानके डाउन-रेलयाने आरक्षितानि आसनानि मूलतः विक्रीताः सन्ति, यदा तु टोकाइडो शिङ्कान्सेन्-वाहनं अस्थायीसूचनया न्यूनीकृतवेगेन प्रचलति

बोन् महोत्सवस्य समये २५ जुलैपर्यन्तं शिङ्कान्सेन् तथा षट् जेआर यात्रीकम्पनीनां स्थानीयरेखासु आरक्षितसीटानां आरक्षणं पूर्ववर्षस्य अपेक्षया प्रायः १.२ गुणान् यावत् अभवत् विमानसेवानां आन्तरिकविमानस्य बुकिंग् पूर्ववर्षात् अपरिवर्तितम् आसीत् ।

बृहत् भूकम्पस्य सम्भावना अनेकवारं वर्धिता अस्ति, परन्तु विशेषाश्रयस्य आवश्यकता नास्ति

पूर्वं ८ दिनाङ्के सायं ४:४३ वादनस्य समीपे जापानदेशस्य दक्षिणे मियाजाकी-प्रान्ते ६ दुर्बलस्य (रिक्टर्-मापने ७.१) जापान-मानक-मात्रायाः भूकम्पः दृष्टः तदनन्तरं जापान-मौसम-विज्ञान-संस्थायाः नानकाई-गर्तस्य विषये अस्थायी सूचना जारीकृता earthquake as " नानकाई-गर्ते बृहत्-भूकम्पस्य सम्भावना सामान्यतः अपेक्षया अधिका इति आधारेण चेतावनी-सन्देशः निर्गतः

जापानस्य मौसमविज्ञानसंस्थायाः कथनमस्ति यत् आगामिसप्ताहे वा प्रायः ६ परिमाणस्य भूकम्पस्य निवारणे ध्यानं दातव्यम् ।

टोक्योविश्वविद्यालयस्य एमेरिटस् प्राध्यापकः नाओ हिराता ८ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् "यत्र कस्मिन् अपि समये विशालः भूकम्पः भवितुम् अर्हति तत्र (प्रमुखभूकम्पस्य) सम्भावना सामान्यकालस्य अनेकगुणा यावत् वर्धिता अस्ति ." सः अपि अवदत् यत् यदि विश्वे प्रकरणानाम् अवलोकनं क्रियते तर्हि तस्य सम्भावना शतशः एकः एव भवति, तस्य सटीकस्थानं पूर्वानुमानं कर्तुं न शक्यते

जापान-मौसम-संस्थायाः प्रभारी व्यक्तिः अवदत् यत् - "यद्यपि विशेषतया निष्कासनस्य आवश्यकता नास्ति तथापि वयम् आशास्महे यत् (जनाः) आश्रयस्य पुष्टिं करिष्यन्ति येन भूकम्पस्य सन्दर्भे ते तत्क्षणमेव पलायितुं शक्नुवन्ति।

जापानस्य मौसमविज्ञानसंस्थायाः २०१९ तमे वर्षे वर्तमाननाम्ना अस्थायीसूचनाः निर्गन्तुं आरब्धा, भूकम्पस्य परिमाणस्य आधारेण "सचेतना", "सावधानी", "अनुसन्धानं सम्पन्नम्" इत्यादीनां मूल्याङ्कनानां प्रस्तावः कृतः तथा च असामान्यघटनानां घटनायाः आधारेण यत् विशालं कारणं भवितुम् अर्हति भूकंप।

यदि "क्षणमात्रा (Mw)", भूकम्पपरिमाणस्य अन्तर्राष्ट्रीयसूचकः, परिमाणं ८ अतिक्रमति तर्हि "चेतावनी" जारी भविष्यति यत् केषाञ्चन निवासिनः पूर्वमेव निष्कासनं कर्तुं प्रवृत्ताः भविष्यन्ति यदि ७ परिमाणस्य अथवा ८ तः न्यूनस्य भूकम्पः भवति तर्हि भूकम्पप्रतिक्रियासज्जतायाः पुनः पुष्ट्यर्थं आह्वानं कृत्वा "सावधानी" निर्गतं भविष्यति यदि उपर्युक्तयोः वर्गयोः न पतति तर्हि मूल्याङ्कनं "Investigation Ended" इति भवति ।

८ दिनाङ्के जापानस्य मौसमविज्ञानसंस्थायाः जारीकृता अस्थायीसूचना "सावधानी" इति वर्गे आसीत् ।

जापानस्य मौसमविज्ञानसंस्थायाः कथनमस्ति यत् १९०४ तः २०१४ पर्यन्तं विश्वे Mw7 अथवा ततः अधिकयुक्तेषु १,४३७ भूकम्पेषु २०११ तमस्य वर्षस्य सहितं ७ दिवसेषु एव Mw8 अथवा ततः अधिकेषु विशालभूकम्पानाम् कुलम् ६ प्रकरणाः अभवन् ११ मार्च महान् पूर्व जापान भूकम्प .

जापानी-माध्यमेषु जापान-द्वीपसमूहस्य जनसंख्या १२५ मिलियनं भवति, प्रतिवर्षं प्रायः १५०० भूकम्पाः भवन्ति, येषु अधिकांशः लघुभूकम्पाः भवन्ति इति ज्ञापितम्

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।