समाचारं

विदेशीयमाध्यमाः : रोमानिया-दलस्य अपीलं सफलम् अभवत् अन्तर्राष्ट्रीय-क्रीडा-मध्यस्थता-न्यायालयेन अमेरिका-देशस्य पूर्व-आवेदनं अमान्यम् इति निर्णयः कृतः ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ब्रिटिश "गार्डियन" तथा रायटर्स् इत्येतयोः प्रतिवेदनानां आधारेण अन्तर्राष्ट्रीयक्रीडामध्यस्थतान्यायालयेन १० दिनाङ्के निर्णयः कृतः यत् रोमानियादेशस्य अन्ना बार्बोसु इत्यस्याः अपीलं सफलम् अभवत्, यस्य अर्थः अस्ति यत् सा महिलानां तलव्यायामे कांस्यपदकं पुनः प्राप्तुं शक्नोति पेरिस् ओलम्पिकजिम्नास्टिकस्पर्धायाः अन्तिमः । पूर्वं अमेरिकनजिम्नास्ट् जोर्डन् चिलेस् कांस्यपदकं प्राप्तवान्, स्वस्य स्कोरं परिवर्तयितुं आह्वानं कृत्वा रोमानियादेशे क्रोधं च उत्पन्नवान् । समाचारानुसारं नवीनतमपरिवर्तनानां विषये अमेरिकी-ओलम्पिक-पैरालिम्पिक-समित्याः, यूएसए-जिम्नास्टिक-क्रीडायाः च संयुक्तवक्तव्यं प्रकाशितम्, यत् ते निर्णयेन "आहताः" इति

गार्जियन इत्यादिभिः ज्ञापितं यत् अगस्तमासस्य ५ दिनाङ्के आयोजितस्य पेरिस् ओलम्पिकस्य जिम्नास्टिकस्य महिलानां तलव्यायामस्य अन्तिमपक्षे रोमानियादेशस्य बाबोसुः प्रारम्भे १३.७०० अंकं प्राप्तवान्, चिलीस् १३.६६६ अंकं प्राप्तवान्, बाबोसु इत्यनेन कांस्यपदकं प्राप्तव्यम् आसीत् परन्तु अमेरिकीदलस्य प्रशिक्षकेन अपीलं कृत्वा आन्दोलनस्य कठिनतायाः वर्धनेन चिलेस् इत्यस्य स्कोरः ०.१ अंकैः वर्धितः, अन्ततः सः कांस्यपदकं प्राप्तवान्

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये अन्ना बार्बोसु इत्यस्याः चित्रं पेरिस् ओलम्पिकक्रीडायां जिम्नास्टिकस्पर्धायाः महिलानां तलव्यायामस्य अन्तिमपक्षे अभवत् । स्रोतः विदेशीयमाध्यमाः

एतेन परिवर्तनेन रोमानियादेशे शीघ्रमेव असन्तुष्टिः उत्पन्ना । रायटर् इत्यनेन उक्तं यत् तदनन्तरं बाबोसु-रोमानिया-देशयोः अन्तर्राष्ट्रीय-क्रीडा-मध्यस्थता-न्यायालये शिकायतया, अमेरिकी-दलस्य अपील-समयः एक-निमेषस्य समयसीमाम् अतिक्रान्तः इति तर्कः कृतः, अतः सः प्रासंगिक-अन्तर्राष्ट्रीय-जिम्नास्टिक-सङ्घस्य नियमानाम् अनुपालनं न करोति इति 0.1 अंकैः सुधारः न करणीयः।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं रोमानियादेशस्य प्रधानमन्त्री मचेल् सिओलाकु इत्यनेन अपि सामाजिकमाध्यमेषु "अस्माकं क्रीडकानां व्यवहारः सर्वथा अपमानजनकः" इति पोस्ट् कृत्वा पेरिस् ओलम्पिकस्य समापनसमारोहे उपस्थितिम् अङ्गीकृतवान्

विवादस्य किण्वनं निरन्तरं भवति स्म ततः परं ब्रिटिश- "गार्जियन" इत्यनेन ज्ञापितं यत् अन्तर्राष्ट्रीय-क्रीडा-मध्यस्थता-न्यायालयेन १० दिनाङ्के अमेरिकी-दलस्य अपीलः अमान्यः इति निर्णयः कृतः यत् चिली-दलस्य अन्तिम-अङ्कः १३.६६६ इति, बाबोसुः स्कोरेन कांस्यपदकं पुनः प्राप्तुं शक्नोति १३.७०० तः ।

चिलीस्, आँकडा नक्शा, स्रोतः: विदेशीयमाध्यमाः

समाचारानुसारं अमेरिकी-ओलम्पिक-पैरालिम्पिक-समित्याः, यूएसए-जिम्नास्टिक-क्रीडायाः च संयुक्तवक्तव्ये उक्तं यत् ते निर्णयेन "आहतः" अभवन् । "चिल्सस्य तलव्यायामस्य कठिनतायाः विषये शिकायतां सद्भावेन कृता। अस्माकं मतं यत् एषा प्रासंगिकानां अन्तर्राष्ट्रीयजिम्नास्टिकसङ्घस्य नियमानाम् अनुपालनं करोति तथा च सटीकं स्कोरिंग् सुनिश्चितं करोति।

प्रतिवेदनानुसारं वक्तव्ये एतदपि उक्तं यत् रोमानियादेशस्य आह्वानस्य समये चिलीस् सामाजिकमाध्यमेषु "निराधाराः अत्यन्तं आहताः च आक्रमणाः" अभवन्, "कमपि क्रीडकस्य एतादृशं व्यवहारः न कर्तव्यः" इति एतेषां आक्रमणानां निन्दां कुर्मः, ये च तेषु भागं गृह्णन्ति, समर्थनं कुर्वन्ति, प्रेरयन्ति वा इति वक्तव्ये वयं तस्याः समर्थनं करिष्यामः इति अपि उक्तम् ।

एजेन्स फ्रांस्-प्रेस् इत्यस्य मते उपर्युक्तस्य निर्णयस्य विषये बाबोसुः १० दिनाङ्के रोमानिया-माध्यमेभ्यः अवदत् यत्, "अहं कदापि मम भावनां व्यक्तं कर्तुं न शक्नोमि, अहं विश्वासं कर्तुं न शक्नोमि, "यदा अहं वार्ताम् श्रुतवान् तदा अहं तत् चिन्तितः अभवम्" इति तत् सत्यं नासीत् ।