समाचारं

नाइजीरियादेशस्य नौकाविस्फोटे न्यूनातिन्यूनं २० जनाः मृताः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ११ अगस्त (सिन्हुआ) नाइजीरियादेशस्य आपत्कालीनविभागेन पुलिसेन च १० दिनाङ्के पुष्टिः कृता यत् ७ दिनाङ्के देशस्य दक्षिणभागे बायेल्साराज्ये नौकादुर्घटने न्यूनातिन्यूनं २० जनाः मृताः। इञ्जिनविस्फोटस्य कारणेन अयं जहाजः अग्निम् आदाय डुबत्, परन्तु तस्य विस्फोटस्य कारणम् अद्यापि न निर्धारितम् ।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन नाइजीरियादेशस्य राष्ट्रिय आपत्कालीनप्रबन्धनसंस्थायाः अधिकारिणः अदेबियी रजाक् इत्यस्य उद्धृत्य उक्तं यत् ७ दिनाङ्के प्रातःकाले एव एतत् जहाजं दुर्घटना अभवत्। उद्धारकर्मचारिभिः ११ पीडितानां शवः प्राप्ताः, अद्यापि अन्वेषणं निरन्तरं प्रचलति ।

२०१४ तमस्य वर्षस्य मार्चमासस्य १२ दिनाङ्के नाइजीरियादेशस्य लागोस्-नगरस्य समीपे नौकायानस्य पलटने दुर्घटनास्थले अन्वेषण-उद्धार-कर्मचारिणः अन्वेषण-उद्धार-कार्यक्रमं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो झांग वेइयी)

सम्बन्धितविभागैः दुर्घटनाकारणं आधिकारिकतया न घोषितम्। नाइजीरियादेशस्य जहाजप्रशासनेन विज्ञप्तौ उक्तं यत् जहाजस्य “इञ्जिनस्य विफलतायाः कारणेन विस्फोटः जातः” इति विस्फोटस्य विशिष्टकारणं अद्यापि न चिह्नितम्।

एसोसिएटेड् प्रेस इत्यनेन पूर्वं बेयल्सा राज्यस्य समुद्री श्रमिकसङ्घस्य प्रमुखस्य उद्धृत्य उक्तं यत् विस्फोटस्य कारणेन जहाजे अग्निः प्रज्वलितः ततः जहाजः डुबत्, यात्रिकाः मृताः, घातिताः च अभवन् आपत्कालीनदलानि शीघ्रं प्रतिक्रियां दातुं असमर्थाः अभवन् यतः क्षेत्रे दूरभाषजालं नासीत् ।

बायेल्सा राज्यस्य राज्यपालः दुओये दिरी सामाजिकमाध्यमेषु गत्वा पीडितानां परिवारेभ्यः शोकं प्रकटितवान्, घातितानां प्रति शोकं च प्रकटितवान्, तथैव सम्बन्धितपक्षेभ्यः सुरक्षाविनियमानाम् सख्यं पालनम् कर्तुं आह्वानं कृतवान्।

नाइजीरियादेशे विशेषतः नाइजर्-डेल्टा-प्रदेशे नौकायाः ​​यात्रा अत्यन्तं सामान्या अस्ति । रायटर्-पत्रिकायाः ​​अनुसारं गतवर्षे नाइजीरियादेशे बहुविधाः जहाजदुष्टाः अभवन्, येषु न्यूनातिन्यूनं २०० जनाः मृताः । (कियाओ यिंग) ९.