समाचारं

मेटा क्वेस्ट् ३/प्रो हेडसेट् प्रमुखं अपडेट् प्राप्नुवन्ति अधुना निर्बाधमल्टीटास्किंग् इत्यस्य समर्थनं कुर्वन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ११ दिनाङ्के ज्ञापितं यत् Meta इत्यनेन सद्यः एव विमोचितस्य Quest हेडसेट् इत्यस्य नवीनतमेन system update इत्यनेन बहुप्रतीक्षितं विशेषतां प्रवर्तते: seamless multitasking इति इदं विशेषता सम्प्रति प्रयोगात्मकसेटअपरूपेण उपलभ्यते तथा च सार्वजनिकबीटासंस्करणं v69 संस्थापितं कृत्वा Quest 3 तथा Quest Pro इत्यत्र अनुभवितुं शक्यते ।

एतत् नूतनं विशेषता उपयोक्तृभ्यः एकत्रैव विमर्शपूर्णे VR अनुप्रयोगे 2D विण्डो उद्घाटयितुं परिवर्तयितुं च शक्नोति, कस्यापि सामग्रीयाः ब्राउजिंग् कृते । अस्य अर्थः अस्ति यत् क्रीडकाः क्रीडायाः लोड् भवितुं प्रतीक्षमाणाः क्लासिक-सपाट-पर्दे क्रीडाः क्रीडितुं वा लाइव-प्रवाहं द्रष्टुं वा शक्नुवन्ति ।

अस्य विशेषतायाः योजनेन Quest हेडसेट् कृते नूतनानि अनुप्रयोगपरिदृश्यानि उद्घाटितानि भविष्यन्ति । उदाहरणतया,यदा पहेलीक्रीडायां कष्टानि भवन्ति तदा उपयोक्तारः प्रत्यक्षतया पाठ्यक्रमस्य विडियो आह्वयितुं शक्नुवन्ति;

बहु-कार्य-कार्यस्य योजनेन मेटा-हेडसेट्-इत्यस्य उपयोग-परिदृश्यानां महती विस्तारः अभवत्, येन ते क्रमेण पीसी-पक्षीय-वीआर-हेडसेट्-अनुभवस्य समीपे भवन्ति मेटा इत्यनेन पूर्वं Quest 3 तथा Apple Vision Pro इत्यत्र Steam Link तथा Apple Music इत्येतयोः एकत्रैव चालनार्थं प्रौद्योगिकी प्रदर्शिता, तथा च एतत् अपडेट् VR अनुप्रयोगेषु एकं 2D विण्डो ओवरले करणं अधिकं सक्षमं करोति

IT House इत्यनेन भवन्तं स्मारयितुं आवश्यकं यत् एतत् विशेषता सम्प्रति प्रयोगात्मकपरीक्षणपदे अस्ति तथा च अस्थिरं भवितुम् अर्हति। उपयोक्तृभ्यः नवीनतमं सार्वजनिकं बीटा संस्करणं v69 संस्थापनं कृत्वा प्रयोगात्मकसेटिंग्स् मध्ये एतत् विशेषतां सक्षमं कर्तुं यन्त्रं पुनः आरभ्यत इति आवश्यकम् । मेटा सामान्यतया प्रमुखान् अद्यतनं क्रमेण प्रसारयति, अतः एतत् विशेषता आधिकारिकतया विमोचनात् पूर्वं किञ्चित् समयः भवितुं शक्नोति ।