समाचारं

शिक्षाविदः शेन् चाङ्गक्सियाङ्गः - १५ लक्षं जालसुरक्षाप्रतिभानां अन्तरं वर्तते यस्य कृते त्वरितप्रशिक्षणस्य आवश्यकता वर्तते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता शेन् ऐकुन् तथा ज़्यूयान्

अगस्तमासस्य ११ दिनाङ्के हाङ्गझौ-नगरे १०० जनानां प्रथमा बीजिंग-झेजियाङ्ग-प्रतिभा-समागमः अभवत् । सभायां चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः शेन् चाङ्गक्सियाङ्गः "सुरक्षितं विश्वसनीयं च औद्योगिकव्यवस्थां प्रतिभादलं च निर्माय, नूतनानां उत्पादकशक्तीनां विकासं त्वरयितुं" इति विषये मुख्यभाषणं कृतवान्

"राष्ट्रीयसुरक्षारणनीत्याः दृष्ट्या देशे सर्वत्र साइबरस्पेस् सुरक्षाविषयाणां निर्माणार्थं समग्रयोजनानि करणीयाः, १५ लक्षाधिकानां साइबरसुरक्षाप्रतिभानां विशालस्य अन्तरस्य पूरणं च त्वरितम् अस्ति।

शिक्षाविदः शेन् चाङ्गक्सियाङ्गः मुख्यभाषणं कृतवान्

शेन् चाङ्गक्सियाङ्गः फेङ्गहुआ, निङ्गबो, झेजियाङ्ग-नगरस्य अस्ति । सः मम देशे प्रसिद्धः सूचनाप्रणाली-इञ्जिनीयरिङ्ग-विशेषज्ञः, चीनदेशे क्रिप्टोग्राफी-प्रौद्योगिक्याः क्षेत्रे शीर्ष-विशेषज्ञः, विश्वसनीय-कम्प्यूटिङ्ग्-प्रौद्योगिक्याः अग्रणीः संस्थापकः च अस्ति

चीनस्य केन्द्रीयसाइबरस्पेस् प्रशासनस्य विशेषज्ञपरामर्शदातृसमितेः सल्लाहकारः, राष्ट्रिय एकीकृतपरिपथउद्योगविकासपरामर्शसमितेः सदस्यः, राष्ट्रियत्रिजालसमायोजनविशेषज्ञसमूहस्य सदस्यः च इति नाम्ना अयं सम्माननीयः वैज्ञानिकः तस्मिन् दिने स्वभाषणे अवदत् यत् अन्तर्राष्ट्रीयरूपेण प्रतिस्पर्धात्मकं डिजिटल-उद्योगसमूहं निर्मातुं, आँकडा-विकास-प्रक्रियाम् "वैज्ञानिकरूपेण" ग्रहीतुं, गुणात्मक-उत्पादकता-कारकेषु ध्यानं दत्तुं, बृहत्-आँकडानां द्रुत-विकासं प्रतिबन्धयति इति "सुरक्षा"-अटङ्कं भङ्गयितुं, संजालं, प्रणालीं, व्यक्तिगतसाधनं, आपूर्तिशृङ्खला तथा आँकडासुरक्षा।

"यदा विश्वं अङ्कीय-अर्थव्यवस्थायाः विकासं कुर्वन् अस्ति, तदा तस्य सामना गम्भीर-धमकीः वर्तते" इति शिक्षाविदः शेन् स्वभाषणे अवदत् ।

एतादृशं तर्जनं कियत् गम्भीरम् अस्ति ? शैक्षणिकः शेन् इत्यनेन स्वभाषणे उक्ताः त्रयः प्रकरणाः अवलोकयामः -

२०१७ तमस्य वर्षस्य मे-मासस्य १२ दिनाङ्के उत्पन्नः "WannaCry" इति रैनसमवेयर-वायरसः प्रणाल्यां दत्तांशसूचनाः एन्क्रिप्ट् कृत्वा दत्तांशः अनुपलब्धः अभवत्, धनं ग्रहीतुं च अवसरं स्वीकृतवान् प्रायः १५० देशेषु अयं विषाणुः व्याप्तः अस्ति, अस्मिन् आक्रमणपरिक्रमे शिक्षा, परिवहनं, चिकित्सा, ऊर्जाजालं च सर्वाधिकं प्रभावितं क्षेत्रं जातम्

२०१८ तमस्य वर्षस्य अगस्तमासस्य ३ दिनाङ्के TSMC इत्यत्र रैनसमवेयर-वायरसेन आक्रमणं कृतम् ।

२०२१ तमस्य वर्षस्य मे-मासस्य ७ दिनाङ्के अमेरिकादेशस्य बृहत्तमः परिष्कृत-तैल-उत्पाद-पाइप्-लाइन्-सञ्चालकः कोलोनियल-पाइप्-लाइन्-इत्यत्र रैनसमवेयर-इत्यनेन आक्रमणं कृत्वा अमेरिका-देशस्य पूर्वतटीय-राज्येषु स्वस्य तैल-आपूर्ति-जालं बन्दं कर्तुं बाध्यः अभवत् The U.S अमेरिकीराज्येषु १७ राज्येषु तथा वाशिङ्गटन-नगरस्य आपत्कालस्य स्थितिः ।

शिक्षाविद शेन चांगक्सियांग

अतः शिक्षाविदः शेन् इत्यनेन स्वभाषणे दत्तः समाधानः अस्ति यत् अङ्कीय-अर्थव्यवस्थायाः कृते सक्रिय-प्रतिरक्षा-गारण्टी-प्रणालीं निर्मातुं, सुरक्षितं विश्वसनीयं च औद्योगिक-पारिस्थितिकीतन्त्रं निर्मातुं, साइबर-अन्तरिक्ष-सुरक्षा-विषयाणां, प्रतिभा-प्रशिक्षणस्य च निर्माणं त्वरितं कर्तुं च।

सम्बन्धित-अनुशासन-निर्माणस्य दृष्ट्या सः मन्यते यत् साइबर-अन्तरिक्ष-सुरक्षायाः प्रथम-स्तरीय-अनुशासनेन त्रीणि प्रमुखाणि समस्यानि समाधानं कर्तव्यम् : कम्प्यूटिंग-विज्ञाने आक्रामक-रक्षात्मक-अवधारणानां अभावः, प्रणाली-संरचनायाः सुरक्षात्मक-घटकानाम् अभावः, प्रमुख-क्षेत्रे सुरक्षा-सेवानां अभावः च अभियांत्रिकी अनुप्रयोग। तस्मिन् एव काले पञ्चपक्षेभ्यः व्यापकं अभियांत्रिकी-अभ्यास-क्षमता-प्रणालीं निर्मातुं अपि आवश्यकम् अस्ति, यत्र सन्ति: प्रौद्योगिकी-नवीनीकरणं अनुसन्धान-क्षमता च, सक्रिय-संरक्षण-निर्माण-क्षमता, व्यापक-सुरक्षा-प्रबन्धन-क्षमता, जटिल-पर्यावरण-सङ्घर्ष-क्षमता, तथा च अनुसरणं, प्रमाण-प्रति-आक्रमण-क्षमता च .

प्रासंगिकप्रतिभाप्रशिक्षणस्य दृष्ट्या सः मन्यते यत् जालसुरक्षाप्रतिभानां प्रशिक्षणं सर्वतोमुखीरूपेण सुदृढं कर्तुं आवश्यकम् अस्ति। "विशेषतः, सुधारस्य नवीनतायाः च माध्यमेन जालसुरक्षायां १५ लक्षाधिकप्रतिभानां विशालस्य अन्तरस्य पूरणं, तथा च राष्ट्रियसुरक्षारणनीत्याः तत्कालीनावश्यकतानां दृष्ट्या, निर्माणस्य आयोजनं योजनां च आवश्यकम् अस्ति व्यावसायिकरूपेण राष्ट्रियसाइबरस्पेससुरक्षाअनुशासनस्य।"

"साइबरस्पेस् सुरक्षाप्रतिभानां माङ्गलिका पिरामिड-आकारस्य अस्ति। मूलभूतसंशोधनप्रतिभानां (मुख्यविश्वविद्यालयानाम्) संवर्धनस्य अतिरिक्तं, अस्माकं कृते अभियांत्रिकी-अनुप्रयोग-प्रतिभानां (सामान्य-विश्वविद्यालयाः) बहूनां संख्यायां संवर्धनं कर्तुं, व्यावहारिकप्रतिभानां (माध्यमिक-तकनीकी-विद्यालयेषु) प्रचारस्य अपि आवश्यकता वर्तते ).

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया