समाचारं

किं अफवाः खण्डयन्तः विपणनलेखाः सत्यस्य स्पष्टीकरणस्य ध्वजं यथार्थतया वहन्ति?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□चेन क्षियांगपिंग (शान्क्सी विश्वविद्यालय)
अधुना जनमतस्य कृते अफवाः प्रमुखा समस्या अभवन्, अफवाः खण्डयन्तः विपणनलेखाः अपि अस्तित्वं प्राप्तवन्तः । परन्तु अद्यापि विवादास्पदं यत् अफवाः खण्डयन्तः विपणनलेखाः सत्यं स्पष्टीकरणस्य ध्वजं यथार्थतया वहितुं शक्नुवन्ति वा इति।
सर्वप्रथमं अफवाह-खण्डन-विपणन-लेखानां उद्भवः मान्यतां अर्हति । अफवाह-खण्डन-विपणन-लेखानां मूल-आशयः सार्वजनिक-सूचनाः सम्यक् कर्तुं भवति, ते किञ्चित्पर्यन्तं गलत-सूचनाः सम्यक् कुर्वन्ति, सामाजिक-सूचनायाः सटीकताम् प्रामाणिकतां च निर्वाहयन्ति तत्सह, तेषां रूपं अफवानां संचरणशृङ्खलायाः विरुद्धं युद्धाय, अफवानां प्रसारं प्रसारं च निवारयितुं अनुकूलं भवति, जनस्य विवेकक्षमतायाः उन्नयनार्थं च अनुकूलम् अस्ति सामाजिकपरिवेक्षणस्य नूतनशक्तिरूपेण "विपणनलेखानां खण्डनं कुर्वन् अफवाः" जनमतस्य पर्यवेक्षणे निरोधे च भूमिकां कर्तुं शक्नोति ।
परन्तु अफवाः खण्डयन्तः विपणनलेखाः निर्दोषाः न भवन्ति। अवसरं गृहीत्वा ध्यानं आकर्षयितुं केचन अफवाह-खण्डन-विपणन-लेखाः पर्याप्तसत्यापनं विना अफवाह-खण्डन-वीडियो प्रकाशयन्ति, नूतनानि अफवाः जनयन्ति, प्रसारयन्ति च अथवा अफवाः खण्डयन्ते सति ते केवलं अफवाः अङ्गीकुर्वन्ति, अफवाः जनयन्तः विषयाः गहनविश्लेषणं व्यापकव्याख्यां च न कुर्वन्ति एतेन जनस्य तथ्यनिर्णयः गम्भीररूपेण भ्रमितः भवति, समाजस्य सामान्यबोधः निर्णयनिर्माणं च प्रभावितं भवति ।
तदतिरिक्तं अधिकांशः अफवाह-खण्डन-विपणन-लेखाः “अफवाः चयनात्मक-खण्डनम्” इति दोषेण पीडिताः भवन्ति । स्वहितात् भिन्नभिन्नदृष्टिकोणात् च अफवाह-खण्डन-विपणन-लेखाः केवलं अफवाः अप्रासंगिक-उप-दृष्टिकोणानां च खण्डनं कुर्वन्ति स्म, परन्तु मुख्यविषये नेत्रं पातयितुं चयनं कृतवन्तः अफवानां चयनात्मकं खण्डनं प्रेक्षकान् सहजतया चिन्तयितुं शक्नोति यत् भवान् अफवाः "खण्डनं" कर्तुं न चितवान्, अतः नूतनाः जनमतविकाराः सृज्यन्ते
तस्मिन् एव काले यदि अफवाहखण्डनविपणनलेखानां स्थिरवित्तीयसमर्थनं लाभप्रतिमानं च नास्ति तर्हि दीर्घकालं यावत् उच्चगुणवत्तायुक्तानि अफवाहखण्डनसेवानि निरन्तरं प्रदातुं कठिनं भवितुम् अर्हति
एकं नवीनं सामाजिकं पर्यवेक्षणबलं इति नाम्ना अफवाह-खण्डन-विपणन-लेखाः प्रामाणिकता, वस्तुनिष्ठता, सटीकता च इति सिद्धान्तानां पालनम् कुर्वन्तु, अफवाह-खण्डन-सामग्रीणां व्यापकं गहनं च अन्वेषणं विश्लेषणं च कुर्वन्तु, तथा च सुनिश्चितं कुर्वन्तु यत् प्रत्येकं अफवाह-खण्डनं दृढं भवति तथा च शक्तिशाली। अफवाह-खण्डन-विपणन-लेखानां प्रासंगिक-कर्मचारिभिः स्वस्य व्यावसायिकतां सुधारयितुम्, जटिल-अफवाभिः सह निवारणार्थं विविध-प्रमुखानाम् ज्ञानं च अवगन्तुं च अर्हति तत्सह, अस्माभिः सूचनास्रोतानां विश्वसनीयतायाः विषये ध्यानं दातव्यं, आधिकारिकसंस्थाभिः, विशेषज्ञैः, विद्वांसैः च सह उत्तमसहकारसम्बन्धः स्थापयितव्यः, प्रथमहस्तेन सटीकसूचनाः प्राप्तव्याः च। यतो हि अफवाह-खण्डन-विपणन-लेखानां अधिकांशः प्रेक्षकाः सामान्यनागरिकाः सन्ति, सामग्रीनिर्माणकाले भवद्भिः सुलभ-अवगमन-सजीव-व्यञ्जनानि चिन्वन्तु येन व्यापक-दर्शकानां कृते अवगन्तुं स्वीकारं च सुलभं भवति
संक्षेपेण, अफवा-खण्डन-विपणन-लेखानां कृते सत्यस्य स्पष्टीकरणस्य ध्वजं यथार्थतया ग्रहीतुं बहु दूरं गन्तव्यम् अस्ति । एतदर्थं न केवलं स्वस्य प्रयत्नाः आवश्यकाः, अपितु समाजस्य सर्वेषां पक्षानाम् संयुक्तप्रयत्नाः अपि आवश्यकाः, यथा जनसमूहः मीडियासाक्षरतासुधारं करोति, पर्यवेक्षणं सुदृढं करोति, मञ्चान् सुदृढं करोति, कानूनविनियमसुधारं च प्रासंगिकविभागाः केवलं अनेकपक्षस्य संयुक्तप्रयत्नेन एव अफवाः खण्डयन्तः विपणनलेखाः सत्यस्य विश्वसनीयाः विश्वसनीयाः च रक्षकाः भवितुम् अर्हन्ति, येन अस्माकं सूचनाजगति अधिकं स्पष्टतां सत्यं च आनयन्ति। प्रतीक्षामहे, पश्यामः च आशास्महे च यत् अफवा-खण्डनं कुर्वन् विपणन-लेखः सत्यस्य अनुसरणस्य मार्गे अधिकाधिकं स्थिरः भविष्यति, अपेक्षानुसारं च जीविष्यति |.
प्रतिवेदन/प्रतिक्रिया