समाचारं

हेझोङ्गसी झुआङ्ग विमानस्थानकस्य सहकारिनिर्णयनिर्माणं प्रेषणप्रणालीं च निर्माति तथा च विमानस्थानकं स्मार्टं कर्तुं बेइडौ इत्यस्य उपयोगं करोति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानन-उद्योगस्य बुद्धिमान् परिवर्तनस्य तरङ्गे प्रौद्योगिकी-नवीनता उद्योगस्य विकासस्य मूल-चालकशक्तिः अभवत् उद्योगे अग्रणीरूपेण हेझोङ्ग स्ट्रॉन्ग् इत्यनेन विमानस्थानकसहकारिनिर्णयनिर्माणं प्रेषणप्रणाली च निर्मितवती, या बेइडौ+ प्रौद्योगिकीम् ए-सीडीएम (विमानस्थानकसहकारिनिर्णयनिर्माणम्) अवधारणां च गभीररूपेण एकीकृत्य विमानस्थानकसञ्चालने प्रबन्धने च अभिनवपरिवर्तनानि आनयति सटीकदत्तांशसङ्ग्रहस्य, कुशलसूचनासाझेदारी, सहकारिनिर्णयतन्त्रस्य च माध्यमेन यूनिस्ट्रॉन्गस्य एषा अभिनवसिद्धिः न केवलं विमानस्थानकस्य स्थलसञ्चालनस्य कार्यक्षमतां सुधारयति, अपितु यात्रिकाणां कृते अधिकसुलभं आरामदायकं च यात्रानुभवं प्रदाति, यत् 1990 तमे वर्षे स्मार्टविमानस्थानकानाम् विकासं चिह्नयति मम देशः ठोसः सोपानः कृतः अस्ति।
1. कार्यक्रमविवरणम्
विमानस्थानकस्य सहकारिनिर्णयनिर्माणं प्रेषणं च प्रणाली चीनस्य नागरिकविमाननप्रशासनस्य नवीनतमस्य ए-सीडीएम-आधारितं नूतनं आँकडाकोरं निर्माति यत् स्थलसञ्चालनदक्षतायां सुधारं करोति तथा च उड्डयनसमयानुष्ठानं सुनिश्चितं करोति। विमानस्थानकसम्पदां सह मिलित्वा सम्पूर्णदत्तांशसङ्ग्रहस्य माध्यमेन एकीकृतवायुभूमौनिरीक्षणं प्राप्तुं नूतनानां प्रौद्योगिकीनां उपयोगः भवति । कार्मिकनिर्धारणस्य उत्तमं साक्षात्कारं कर्तुं मानवसंसाधनस्य उपयोगस्य दक्षतायां सुधारं कर्तुं च नूतनाः एल्गोरिदम् स्थिरनिर्धारणप्रणालीनां सेवानिर्धारणप्रणालीनां च समर्थनं कुर्वन्ति, आँकडासाझेदारीसाक्षात्कारं कुर्वन्ति, आँकडाअन्तरसञ्चालनक्षमतायां बाधाः च समाप्तयन्ति विमाननक्षेत्रे बहुवर्षीयव्यापार-अनुभवेन सह मिलित्वा ए-सीडीएम-मध्ये अधिकं परिष्कृतं लिङ्क-प्रक्रियाकरणं, अधिकं सुन्दरं पृष्ठ-निर्माणं, उपयोक्तृ-अन्तर्क्रिया-अनुभवं सुदृढं भविष्यति, क्लिष्ट-सञ्चालनं न्यूनीकरोति, परिचालन-कठिनतां न्यूनीकरोति, प्रत्येकस्य लिङ्कस्य दक्षतायां सुधारः च भविष्यति
कोर फंक्शन्स:1. विमानन-भू-दत्तांशयोः एकीकरणं एकीकृतसञ्चालनं च 2. की नोड निगरानी चार्ट 3. कोब्ट् विमानयाननियन्त्रणव्यवस्थायाः सह समन्वयं कर्तुं शक्यते 4. गतिशील सेवा नोड टेम्पलेट 5. समयनिर्धारणप्रणाली, कार्यविमोचनम् 6. समर्थकः एपीपी द्वितीयस्तरीयं प्रेषणं तृतीयस्तरीयं कर्मचारीसञ्चालनं च संयोजयितुं शक्नोति 7. संसाधननिरीक्षणं भविष्यस्य कब्जायाः पूर्वचेतावनी च 8. परदिने योजना प्रणाली प्लग-इन्
2. लक्षणं लाभं च
1. वायु-भूमि-एकीकृत-उड्डयन-निरीक्षणम्
2. सार्वभौमिकनिर्धारणमॉड्यूलं तथा समयनिर्धारणाय APP
3. विमानस्थानकसहकारिनिर्णयनिर्माणार्थं आवश्यकं विविधं आँकडाविश्लेषणं/सांख्यिकीयं प्रदातव्यम्
4. प्रमुखलिङ्कानां निरीक्षणम्
5. एकं सार्वभौमिकं एकीकृतं प्रवेशमञ्चं यत् विभिन्नजटिलविमानस्थानकप्रयोक्तृअनुमतिविन्यासान् उपतन्त्रप्रवेशं च पूरयितुं शक्नोति
6. अग्रिमदिने विमानस्थानकस्य प्लग-इन्, प्रमुखविमानस्थानकानाम् वर्तमानवेदनाबिन्दून् लक्ष्यं कृत्वा, विविधानां कठिनसमस्यानां समाधानं कृत्वा कार्यक्षमतायाः सटीकतायां च सुधारः
हेझोङ्ग-सशक्त-विमानस्थानक-सहकारि-निर्णय-निर्णय-प्रक्षेपण-प्रणाल्याः विमोचनं न केवलं प्रौद्योगिकी-नवीनीकरणस्य विजयः, अपितु स्मार्ट-विमानस्थानकनिर्माणे महत्त्वपूर्णः मीलपत्थरः अपि अस्ति इयं प्रणाली बेइडौ+ प्रौद्योगिक्याः प्रौद्योगिकीसशक्तिकरणेन ए-सीडीएम-अवधारणायाः गहन-अभ्यासेन च विमानस्थानकस्य भू-सञ्चालन-प्रबन्धनस्य व्यापकं अनुकूलनं उन्नयनं च प्राप्नोति अधिक उन्नतप्रौद्योगिकीनां परिचयेन एकीकरणेन च यूनिस्ट्रॉन्ग् स्मार्टविमानस्थानकक्षेत्रे गहनतां निरन्तरं करिष्यति तथा च विमाननउद्योगस्य डिजिटलरूपान्तरणे अधिकं योगदानं दास्यति।
प्रतिवेदन/प्रतिक्रिया