समाचारं

मनोवैज्ञानिकयुद्धं वा चिन्ता? इजरायलविरुद्धं प्रतिकारं कर्तुं इरान् प्रतिज्ञां करोति, परन्तु अद्यापि किमर्थं कार्यवाही न कृता?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य विरुद्धं कदा कथं च इरान् प्रतिकारं करिष्यति इति विश्वं निकटतया पश्यति।

सीसीटीवी न्यूज इत्यस्य अनुसारं मुख्यस्थानकस्य एकः संवाददाता अगस्तमासस्य १० दिनाङ्के स्थानीयसमये ज्ञातवान् यत् इराणस्य सर्वोच्चनेतुः राजनैतिकसल्लाहकारः शमखानी इत्यनेन उक्तं यत् इजरायलस्य हनीयेहस्य वधस्य एकमात्रं उद्देश्यं युद्धस्य अन्वेषणं गाजायुद्धविरामसम्झौतेः क्षतिः च अस्ति। सः अवदत् यत् इरान् इजरायल्-देशं कानूनी-कूटनीतिक-माध्यम-प्रक्रियाभिः घोरं दण्डं दातुं सज्जः अस्ति ।

पूर्वं रेफरेन्स् न्यूज नेटवर्क् इत्यनेन अगस्तमासस्य ९ दिनाङ्के सीएनएन इत्यस्य उद्धृत्य समाचारः कृतः यत् इराणदेशः गाजादेशे युद्धविरामस्य विनिमयरूपेण इजरायलविरुद्धं प्रतिकारस्य योजनां रद्दीकर्तुं विचारयति।

प्रतिवेदने विश्लेषितं यत् इराणदेशः हमास-नेता इस्माइल-हनीयेहस्य वधस्य तत्क्षणमेव इजरायल्-देशाय धमकीम् अयच्छत् यदि सः स्वस्य धमकी-प्रकरणं निवृत्तं कर्तुम् इच्छति तर्हि इराण-देशः कूटनीतिक-मुखं रक्षितुं समर्थः भवितुम् अर्हति : गाजा-देशे युद्धविरामः तेहरान-देशः तस्य दावान् कर्तुं शक्नोति इति is more गाजानगरे प्यालेस्टिनीजीवनस्य चिन्ता, प्रतिशोधः न, विधेयकस्य अनुरूपः अस्ति। परन्तु इरान्-देशस्य कृते तस्य प्रतिफलं पर्याप्तं विशालं भवितुमर्हति यतोहि तस्य सम्मानः, निवारणं च दावपेक्षया वर्तते।

कार्यवाहीयां विलम्बस्य विषये इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलस्य प्रवक्ता अगस्तमासस्य ६ दिनाङ्के उक्तवान् यत् इरान् अद्यापि सैन्यकार्याणि न कृतवती, परन्तु इजरायलविरुद्धं मनोवैज्ञानिकयुद्धं प्रारभते। तस्मिन् एव काले इरान्-देशे अनेकेषु स्थानेषु सैन्यसंस्थाः अधुना एव सैन्य-अभ्यासं प्रारब्धवन्तः ।

लेबनानदेशस्य हिजबुल-नेता हसन-नस्रुल्लाहः अवदत् यत् इजरायल-विरुद्धं घोषित-प्रतिकार-प्रहारस्य विलम्बः अपि "दण्डस्य भागः" अस्ति ।

इराणस्य सैन्यप्रतिकारः "प्रवर्तितः किन्तु न प्रारब्धः"?

३१ जुलै दिनाङ्के इरान्-राजधानी तेहरान्-नगरे हमास-नेता हनीयेह-इत्यस्य हत्या अभवत् । इरान्-देशः मन्यते यत् इजरायल्-देशः हत्यायाः योजनां कृतवान्, तत् च कृतवान्, प्रतिकारं कर्तुं च प्रतिज्ञां कृतवान् ।

घटनायाः अनन्तरं त्रयः अनामिकाः ईरानी-अधिकारिणः वदन्ति यत् सर्वोच्चनेता खामेनी इत्यनेन इजरायल्-विरुद्धं प्रत्यक्ष-प्रहारस्य आदेशः दत्तः, परन्तु इराण-देशेन स्थितिः वर्धयितुं न शक्यते इति प्रतिकार-विधिषु अधिकं समायोजनं कृतम् अस्ति वा इति अस्पष्टम्। इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलेन ३१ जुलै-दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् इरान्-प्रतिरोध-सैनिकाः च अस्मिन् विषये "कठोर-विशाल-रूपेण" प्रतिक्रियां दास्यन्ति इति इरान्-देशस्य नूतनः राष्ट्रपतिः पेजेशिज्यान् इत्यनेन उक्तं यत् इरान् "स्वस्य सार्वभौम-अखण्डतायाः, गौरवस्य, वैभवस्य, गौरवस्य च रक्षणं करिष्यति, आतङ्कवादीनां कब्जाधारिणः च स्वस्य कायर-कार्यस्य पश्चातापं करिष्यति" इति

इराणस्य शीर्षसैन्यराजनैतिकनेतृणां टिप्पणीनां श्रृङ्खला अपि बहिः जगत् प्रत्ययितवान् यत् इराणस्य सैन्यप्रतिकारः आसन्नः अस्ति तथापि विगतदशदिनेषु बाणः न प्रक्षेपितः, येन बाह्यजगति चर्चाः आरब्धाः।

अमेरिकी-जालस्थले एक्सिओस्-इत्यनेन पूर्वं ज्ञातं यत् सूत्रेषु ज्ञातं यत् अमेरिकी-विदेशसचिवः ब्लिङ्केन् सप्त-समूहस्य विदेशमन्त्रिभ्यः अवदत् यत् इरान्-लेबनान-हिजबुल-सङ्घस्य इजरायल्-देशे आक्रमणानि ५ दिनाङ्कात् पूर्वमेव आरभ्यन्ते इति ब्लिङ्केन् इत्यनेन अपि उक्तं यत् अमेरिकादेशः कदा आक्रमणं भवितुं शक्नोति इति सटीकं समयं न जानाति, परन्तु आगामिषु २४ तः ४८ घण्टासु एव आक्रमणं आरभ्यतुं शक्यते इति बोधितवान्

बीजिंग-समये अगस्त-मासस्य १० दिनाङ्कपर्यन्तं इरान्-देशेन इजरायल्-देशस्य विरुद्धं प्रतिकारः न कृतः आसीत् । इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलस्य प्रवक्ता अगस्तमासस्य ६ दिनाङ्के उक्तवान् यत् इरान् अद्यापि सैन्यकार्याणि न कृतवती, परन्तु इजरायलविरुद्धं मनोवैज्ञानिकयुद्धं प्रारभते।

अत्र मनोवैज्ञानिकयुद्धं इजरायलविरुद्धं सैन्यप्रतिकारस्य विषये इरान्-देशस्य चर्चां निर्दिशति, परन्तु इजरायल्-देशः न जानाति यत् इरान्-देशः कदा कथं च प्रतिकारं करिष्यति, येन इजरायल्-देशः मनोवैज्ञानिकरूपेण भयभीतः भवति, एप्रिल-मासे इरान्-देशः प्रथमवारं स्वदेशात् इजरायल्-सैन्यस्य उपरि प्रत्यक्षतया आक्रमणं कृतवान् इरान् इराणस्य एषा क्षमता, दृढनिश्चयः च अस्ति ।

"मनोवैज्ञानिकयुद्धं भवितुमर्हति। इरान् प्रतिकारस्य प्रतिज्ञां कृत्वा अमेरिकादेशः इजरायल् च अतीव घबराहटौ आस्ताम्। अमेरिकादेशः मध्यपूर्वे सैनिकाः नियोजितवन्तः, इजरायलसैन्यमपि उच्चसजगतायां प्रविष्टवती। हाइफा इत्यादिनगरेषु अपि अभवत् तदनुरूपं तैयारीम् अकरोत्।" निङ्गक्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः कार्यकारीनिदेशकः निउ-झिन्चुन् द पेपर (www.thepaper.cn) इत्यस्मै अवदत् ।

गतसप्ताहात् आरभ्य इजरायलसैन्येन लक्षितक्षेत्रेषु निवासिनः वास्तविकसमये पाठसन्देशाः प्रेषिताः इति सहितं राष्ट्रव्यापीं वायुआक्रमणचेतावनी रेडियोचेतावनीप्रणाली च वर्धिता। अनेकाः स्थानीयपरिषदाः निवासिनः अनावश्यकक्रियाकलापाः न्यूनीकर्तुं, संरक्षितक्षेत्रेषु समीपे एव तिष्ठन्तु, बृहत्समागमं परिहरन्तु इति सल्लाहं ददति।

नियू ज़िन्चुन् इत्यस्य विश्लेषणेन ज्ञातं यत् इजरायलस्य तुलने इराणदेशः सैन्यबलस्य दृष्ट्या दुर्बलः पक्षः अस्ति, विशेषतः गुप्तचरक्षमतायाः दृष्ट्या इजरायलस्य विरुद्धं सैन्यप्रतिकारार्थं गुप्तचरस्य सज्जतायां सैन्यनियोजने च अधिकसमयस्य आवश्यकता वर्तते on Israel सैन्यप्रतिकारस्य सज्जतायै दशदिनाधिकं समयः अभवत् ।

"तदतिरिक्तं युद्धं कर्तुं निश्चितं वा? कथं युद्धं कर्तव्यम्? कियत् विशालः? इराणस्य कृते अपि अतीव कठिनः विकल्पः अस्ति। आन्तरिकरूपेण मूल्याङ्कनार्थं अपि समयः भवति, तथा च सो सदस्यैः सह बाह्यरूपेण समन्वयं कर्तुं समयः अपि भवति -called 'axis of resistance,'" Niu Xinchun सः मन्यते यत् "इजरायलविरुद्धं इराणस्य सैन्यप्रतिकारः अतीव सम्भाव्यते, अन्यथा आन्तरिकरूपेण बाह्यरूपेण च व्याख्यातुं कठिनं भविष्यति। अधुना प्रतिकारः कथं करणीयः इति।

अस्मिन् वर्षे एप्रिलमासस्य प्रथमदिनाङ्के इजरायल्-देशेन सीरियादेशे ईरानी-दूतावासस्य अनुलग्नके वायु-आक्रमणं कृतम् ।

इजरायलस्य "जेरुसलम-पोस्ट्" इति वृत्तपत्रेण उक्तं यत्, इरान्-देशः अगस्त-मासस्य १२, १३ दिनाङ्केषु पवित्रेषु "मन्दिरस्य गन्तव्यदिवसेषु" इजरायल्-देशे आक्रमणं कर्तुं योजनां करोति इति । मन्दिरस्य विनाशस्य दिवसः यहूदीनां कृते राष्ट्रियः शोकदिवसः इति प्रतिवेदने उल्लेखितम् आसीत् । एषः एव दिवसः यरुशलेमनगरस्य प्रथमद्वितीयमन्दिरयोः विनाशः अभवत् ।

इजरायल-माध्यमानां समाचारानुसारं ८ अगस्त-दिनाङ्के स्थानीयसमये सायं इजरायल-सुरक्षामन्त्रिमण्डलेन तेल अवीव-नगरस्य इजरायल-रक्षा-सेना-मुख्यालयस्य भूमिगत-कमाण्ड-कक्षे एकां समागमः कृतः यत् इराण-देशेन इजरायल्-देशे सम्भाव्य-आक्रमणानां प्रतिक्रिया कथं दातव्या इति चर्चा कृता लेबनानस्य हिजबुलसशस्त्रसेनाः । इजरायल-रक्षा-सेनाभिः प्रमुखं प्रतिक्रिया-कार्यक्रमं सज्जीकृतम् इति प्रतिवेदने उक्तं, इजरायल्-देशः पूर्ण-परिमाण-युद्धे वर्धमानस्य सम्भावनायाः कृते सज्जः इति च उक्तम्

जर्मन न्यूज टीवी चैनलस्य जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः ६ दिनाङ्के बेरूत-नगरे सहस्राणि समर्थकान् अवदत् यत् - "इजरायल-देशं प्रतीक्षां कर्तुं प्रतिशोधस्य भागः अस्ति तथा च सिरुल्लाहः अपि अवदत् यत् strong revenge" इति हिजबुलस्य वरिष्ठसैन्यसेनापतिः Fouad Shukur इत्यस्य हत्यायाः इजरायलविरुद्धं "अपरिहार्यं" भविष्यति। प्रतिकारः एकान्ते वा अन्यैः "प्रतिरोधबलैः" यथा इरान्-यमन-देशैः सह सहकारेण वा कर्तुं शक्यते ।

इरान्-देशः कठिनविकल्पानां सम्मुखीभवति?

इराणस्य कृते इजरायलस्य विरुद्धं प्रतिकारं कर्तुं कठिनं विकल्पं वर्तते तापस्य ग्रहणं महत्त्वपूर्णम् अस्ति।

अमेरिकी "वाल स्ट्रीट जर्नल्" इति पत्रिकायां एकः लेखः प्रकाशितः यत् इराणः तस्य मित्रराष्ट्राणि च इजरायल्-देशेन बेरूत-तेहरान-देशयोः कृतयोः हत्यायोः विरुद्धं कथं प्रभावीरूपेण प्रतिकारं कर्तुं शक्नुवन्ति इति तौलयन्ति, तथा च पूर्ण-परिमाणस्य युद्धस्य आरम्भं परिहरन्ति यस्य सम्मुखीभवनं कोऽपि पक्षः न द्रष्टुम् इच्छति | कठिनाः विकल्पाः ।

रेफरेंस न्यूज नेटवर्क् इत्यनेन अमेरिकी "राजनीति" इति प्रतिवेदनस्य उद्धृतं यत् अधुना अमेरिकी अधिकारिणः अनुमानयन्ति यत् हमास-नेता हनियाहस्य हत्यायाः कारणात् इरान् इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं योजनां परित्यक्ष्यति इति। तस्मिन् एव काले हनीयेहस्य मृत्योः विषये तेहरानदेशस्य किञ्चित् प्रतिक्रिया अद्यापि भविष्यति इति अमेरिकादेशः अपेक्षते । इराणस्य अधिकारिणः स्पष्टतया न घोषितवन्तः यत् ते बृहत्प्रमाणेन प्रतिकारस्य विचारं परित्यक्ष्यन्ति इति। इदानीं इजरायल्-अमेरिका-देशयोः मतं यत् एतत् आक्रमणं मुख्यतया हिज्बुल-सङ्घस्य कृते भविष्यति ।

इजरायल्-देशे आक्रमणं त्यक्ष्यति वा इति विषये रूसी-मध्यपूर्व-विशेषज्ञः डैनियल-क्रिलोवः मन्यते यत् इराणस्य योजनासु परिवर्तनं जातम् इति अद्यापि वक्तुं न शक्यते सः अवदत्- "तेहरान-देशेन सम्भवतः पूर्वीय-रीत्या कार्यवाही कर्तुं निर्णयः कृतः, यत् बहिः जगतः अपेक्षां अतिक्रमयिष्यति। प्रथमं अमेरिका-देशेन यथा अपेक्षितं तथा न भविष्यति। यदि भवान् अमेरिकन-माध्यमान् पश्यति तर्हि ते इरान् प्रतिदिनं इजरायल्-देशे आक्रमणं करिष्यति इति पूर्वानुमानं कुर्वन्ति, परन्तु इरान् भवन्तः अन्येषां तर्क-अनुसारं किमर्थं कार्यं कर्तव्यम्?”

अमेरिकीमाध्यमानां अनुसारं जॉर्डनदेशस्य विदेशमन्त्री आयमन सफादी इत्यस्य मतं दृश्यते यत् इराणदेशः स्थितिं शीतलं कर्तुं उपायान् अन्विष्यति स्यात्। सफादी गतसप्ताहस्य समाप्तेः तेहराननगरे इराणस्य कार्यवाहकविदेशमन्त्री अली बघेरी, नूतनराष्ट्रपतिः मसूद पेजेश्यान् च सह मिलितवती।

जेद्दाह-नगरे इस्लामिक-सहकार-सङ्गठनस्य सभायां भागं गृह्णन् जॉर्डन-देशस्य विदेशमन्त्री आयमन-सफादी इत्ययं कथयति यत् - "स्थितेः वर्धनं निवारयितुं प्रथमं सोपानं तस्य मूलकारणं समाप्तं करणीयम्, यत् गाजा-विरुद्धं इजरायलस्य निरन्तर-आक्रामकता अस्ति

ईरानीमाध्यमानां समाचारानुसारं इराणस्य नूतनः राष्ट्रपतिः पेजेचियान्-नगरे देशस्य सर्वोच्चनेतृणा सह मिलित्वा समीपस्थदेशानां विरुद्धं सम्भाव्यसैन्यकार्याणां विषये चिन्ताम् प्रकटितवान्। सः चिन्तयति यत् एतादृशैः कार्यैः न केवलं क्षेत्रीयतनावः वर्धते अपितु तस्य कार्यकाले नकारात्मकः प्रभावः अपि भवितुम् अर्हति इति। मित्रदेशस्य वरिष्ठसुरक्षाधिकारिणा सह समागमे पेजेश्चियान् स्पष्टं कृतवान् यत् इरान् क्षेत्रीयसंकटस्य विस्तारं कर्तुं न इच्छति अपितु तत्सहकालं कतिपयेषु कार्येषु प्रतिक्रियां दातुं अधिकारं सुरक्षितवान्।

अमेरिकीकूटनीतिकमध्यस्थता, सैन्यनिवारणं च इरान्-देशस्य निर्णयनिर्माणं प्रभावितं कर्तुं शक्नोति ।

टाइम्स् आफ् इजरायल् इति वृत्तपत्रस्य अनुसारं अमेरिकादेशः इरान्-इजरायलयोः मध्ये मध्यस्थतां कुर्वन् अस्ति यत् द्वन्द्वस्य वर्धनं न भवेत् । अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन् ६ दिनाङ्के आस्ट्रेलियादेशस्य विदेशमन्त्री हुआङ्ग यिंग्क्सियन्, रक्षामन्त्री रिचर्ड मार्स् च सह मिलित्वा उक्तवान् यत् सः इरान्-इजरायल-देशयोः सह प्रत्यक्षसञ्चारं आरभ्य मित्रराष्ट्रानां एकीकरणं करोति इति। वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिका-देशस्य प्रयत्नाः प्रभाविणः अभवन्, "इरान्-देशः स्वस्थितेः पुनर्मूल्यांकनं कुर्वन् अस्ति स्यात्" इति ।

९ तमे स्थानीयसमये वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकी-अधिकारिणः उद्धृत्य अमेरिका-देशेन इराणं चेतवति यत् यदि इरान् इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं करोति तर्हि ईरानी-सर्वकारस्य अर्थव्यवस्थायाश्च विनाशकारी आघातः भवितुम् अर्हति इति।

अधिकारी अवदत् यत् अमेरिकादेशः इराणदेशाय स्पष्टं सन्देशं प्रेषितवान् यत् यदि ते इजरायलविरुद्धं महत् प्रतिकारात्मकं आक्रमणं कुर्वन्ति तर्हि तस्य व्याप्तेः जोखिमः अतीव अधिकः अस्ति। यदि इरान् इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं करोति तर्हि इरान्-देशस्य अर्थव्यवस्थायाः, सर्वकारस्य च स्थिरतायाः गम्भीरः जोखिमः भविष्यति । अमेरिकादेशेन प्रत्यक्षतया वा मध्यस्थद्वारा वा इरान्देशाय चेतावनी प्रसारिता, परन्तु विशिष्टविवरणं न दत्तम्। सम्प्रति इरान्-देशात् प्रतिक्रिया नास्ति ।

अमेरिकी रक्षाविभागेन अस्मिन् मासे द्वितीये दिनाङ्के घोषितं यत् हमास-नेतृणां हत्यायाः अनन्तरं क्षेत्रीय-तनावस्य वर्धनस्य प्रतिक्रियायै, साहाय्यार्थं च अमेरिकी-सैन्यः अतिरिक्त-युद्धपोतानि, विमानवाहकानि, अधिकानि युद्धविमानानि च मध्यपूर्वं प्रेषयिष्यति | इजरायलस्य रक्षणं कुर्वन्तु।पञ्चकोणमध्यपूर्वे अधिकानि स्थलाधाराणि अपि नियोक्तुं योजना अस्तिबैलिस्टिक मिसाइलरक्षाव्यवस्था। अमेरिकीसैन्येन ८ दिनाङ्के घोषितं यत् अमेरिकी-एफ-२२ए "रैप्टर्" इति चोरीयुद्धविमानं तस्मिन् दिने स्थितिः वर्धमानस्य प्रतिक्रियारूपेण मध्यपूर्वे आगतं

अस्मिन् वर्षे एप्रिलमासे इराणदेशः स्वदेशात् इजरायल्-विरुद्धं प्रथमं सैन्य-कार्यक्रमं कृतवान् मध्यपूर्वे नियोजित-अमेरिकीय-सैन्येन इरान्-देशेन प्रक्षेपितानां ड्रोन्-क्षेपणास्त्रेषु बहुस्तरीय-अवरोधः कृतः अवरुद्धं कृत्वा इजरायल्-देशस्य सैन्यदबावः न्यूनीकृतः । समाचारानुसारम् अस्मिन् अवरोधनकार्यक्रमे अमेरिकीसैन्येन प्रथमवारं वास्तविकयुद्धे "मानक-३" इति क्षेपणास्त्रविरोधी अवरोधकक्षेपणास्त्रस्य उपयोगः कृतः

साक्षात्कारं कृतवन्तः विद्वांसः मन्यन्ते यत् इरान् स्वस्य सैन्यप्रतिकारयोजनायाः तीव्रतायाश्च पूर्णतया मूल्याङ्कनं कुर्वन् अस्ति, तथा च इजरायलस्य हत्यायाः "कठोररूपेण" प्रतिक्रिया कथं दातव्या, यत्र स्थितिः नियन्त्रणात् बहिः न गच्छति। रूसीपूर्वविषयेषु विशेषज्ञः आन्द्रेई ओण्डिकोवः अपि मन्यते यत् "ईरानदेशेन स्वमनः परिवर्तनं कृतम्" इति निष्कर्षः अद्यापि न शक्यते ।

इराणस्य आधिकारिककठोरदृष्टिकोणे महत्त्वपूर्णः परिवर्तनः न अभवत्, इराणस्य कार्यवाहकः विदेशमन्त्री बघेरी ८ दिनाङ्के इस्लामिकसहकारसङ्गठनस्य बैठक्यां उपस्थितः सन् मीडियाभ्यः अवदत् यत् इरान्देशे इजरायलस्य हनीयेहस्य हत्या सामरिकभूलः आसीत्, तस्य महत् मूल्यं इजरायल्-देशः दास्यति इति। बघेरी इत्यनेन उक्तं यत् इस्लामिकसहकारसङ्गठनस्य सदस्यराज्यैः इराणस्य प्रतिकारात्मककार्याणां समर्थनं प्रकटितम्।

(अस्मिन् लेखे आन्तरिकः वाङ्ग युयिन् अपि योगदानं दत्तवान्)