समाचारं

अमेरिकीमाध्यमाः : सेलिन डायोन् ट्रम्प-अभियानेन "माय हार्ट विल् गो ऑन" इत्यस्य अनधिकृतप्रयोगस्य आक्षेपं कृत्वा एकं वक्तव्यं प्रकाशितवती

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर झाङ्ग जिओया] सीएनएन इत्यस्य अनुसारं कनाडादेशस्य गायिका सेलिन डिओन् इत्यनेन १० अगस्तदिनाङ्के स्थानीयसमये एकं वक्तव्यं प्रकाशितम्, यत्र तस्याः कृतिः "माय हार्ट विल् गो ऑन" इत्यस्य उपयोगेन प्रचारसभायां "अनधिकृत" उपस्थितिः इति कारणेन ट्रम्प-अभियानस्य आलोचना कृता .

२६ जुलै दिनाङ्के स्थानीयसमये पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहे सेलिन डायोन् २०२४ तमस्य वर्षस्य पेरिस् ग्रीष्मकालीन ओलम्पिकजालस्थलात् छायाचित्रम्

सीएनएन इत्यनेन उक्तं यत् २०२३, २०२४ च वर्षेषु आयोजितेषु अनेकेषु प्रचारसभासु ट्रम्प-अभियानं "माय हार्ट् विल् गो ऑन" इति क्रीडति। सेलिन डायोन् १० दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत् सा तस्याः दलेन सह अद्यतनीपर्यन्तं गीतस्य एतादृशरीत्या उपयोगः न कृतः इति वक्तव्ये विशेषतया उल्लेखः अपि कृतः यत् ट्रम्पः शुक्रवासरे (९ दिनाङ्के) अमेरिकादेशस्य मोण्टानानगरे आसीत् बोजमैन्-नगरे प्रचारसभासु अपि गीतं वाद्यते स्म ।

९ दिनाङ्के मोण्टाना-राज्यस्य बोजमैन्-नगरे ट्रम्पस्य प्रचार-सभा आयोजिता उपरिष्टाद् चित्रं राष्ट्रिय-सार्वजनिक-रेडियो (NPR) तः अस्ति ।

“अद्य सेलिन डायोन् इत्यस्याः प्रबन्धनदलस्य तस्याः रिकार्ड् लेबलस्य च सोनी म्यूजिक इन्टरटेन्मेण्ट् कनाडा इत्यस्य कृते मोण्टानानगरे अभियानसभायां डोनाल्ड ट्रम्पः जेम्स् वैन्स् च सेलिन डायोन् इत्यस्य अनधिकृतप्रयोगस्य विषये सूचितम् "Videos, recordings, musical performances and related portraits of डायोन् "माय हार्ट विल् गो ऑन" इति गायन् सेलिन डायोन् स्वस्य सामाजिकमञ्चे एक्स तथा इन्स्टाग्राम खातेषु विज्ञप्तौ उक्तवती।

"एतत् अधिकृतं नास्ति तथा च सेलिन् डायोन् एतस्य वा तत्सदृशस्य वा समर्थनं न करोति" इति सा अपि वक्तव्ये पृष्टवती यत् "गम्भीरतया, एतत् गीतं सह?"

प्रतिवेदने इदमपि उल्लेखितम् यत् रिहाना, रोलिंग स्टोन्स्, क्वीन् इत्यादयः बहवः सङ्गीतकाराः पूर्वं २०१६ तमे वर्षे यदा ट्रम्पः राष्ट्रपतिपदार्थं प्रत्यायितवान् तदा ट्रम्पस्य अभियानेन स्वसङ्गीतस्य उपयोगस्य विरोधं कृतवन्तः

बहुवर्षेभ्यः रोगेन सह युद्धं कुर्वती सेलिन् डायोन् पेरिस् ओलम्पिकस्य उद्घाटनसमारोहे जुलै २६ दिनाङ्के अद्यतनतमं सार्वजनिकरूपेण उपस्थिता यदा सा प्रसिद्धं फ्रेंचगीतं "ओड् टु लव्" इति गायति स्म