समाचारं

जापानीजनाः प्रमुखस्य भूकम्पस्य चिन्ताम् अनुभवन्ति, टोक्यो-सुपरमार्केट्-संस्थाः च बोतल-जलस्य क्रयणं सीमितं कर्तुं आरभन्ते ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्

मियाजाकी प्रान्ते भूकम्पानन्तरं गृहाणि पतन्ति

प्रवासी संजाल, अगस्त ११ एजेन्स फ्रान्स-प्रेस् इत्यनेन १० दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानीजनाः चिन्तिताः सन्ति यत् आगामिसप्ताहे एकः बृहत् भूकम्पः भवितुम् अर्हति इति बोतलजलस्य प्रतिबन्धाः, तथा च ऑनलाइन-शॉपिङ्ग्-मञ्चेषु पोर्टेबल-शौचालयाः उपलभ्यन्ते, डिब्बाबन्दवस्तूनि अपि लोकप्रियवस्तूनि अभवन् इति उक्तम् ।

जापानदेशस्य मियाजाकीप्रान्ते ८ दिनाङ्के ७.१ परिमाणस्य भूकम्पः अभवत्, ततः जापानस्य मौसमविज्ञानसंस्थायाः प्रथमवारं "विशालभूकम्पचेतावनी" इति चेतावनी जारीकृता बृहत् भूकम्पस्य सम्भावनायाः चिन्तायां १० दिनाङ्के सम्पूर्णे जापानदेशे प्राथमिकचिकित्सासामग्रीणां दैनन्दिनावश्यकवस्तूनाञ्च क्रयणस्य त्वरितता अभवत् । टोक्योनगरस्य एकस्मिन् सुपरमार्केट्-नगरे उपभोक्तृभ्यः क्षमायाचनाय एकं चिह्नं स्थापितं यत् केचन उत्पादाः स्टॉक्-विहीनाः सन्ति, अस्थिर-आपूर्ति-कारणात् बाटल-जलस्य उपरि क्रयण-प्रतिबन्धाः स्थापिताः भवितुम् अर्हन्ति इति तदतिरिक्तं जापानस्य बृहत्तमः ऑनलाइन-शॉपिङ्ग्-मञ्चः अपि दर्शयति यत् चल-पोर्टेबल-शौचालयाः, डिब्बाबन्द-भोजनं, बोतल-जलं च लोकप्रियवस्तूनि अभवन् प्रशान्ततटस्य केषुचित् खुदराभण्डारेषु आपदासम्बद्धवस्तूनाम् आग्रहे अपि एतादृशी वृद्धिः भवति ।

प्रतिवर्षं वा द्वौ वा शताब्दौ जापानदेशे रिक्टर्-मापने ८९ परिमाणस्य विनाशकारी भूकम्पः भवति । जापानसर्वकारेण पूर्वं अनुमानितम् यत् आगामिषु ३० वर्षेषु अग्रिमस्य प्रमुखस्य भूकम्पस्य सम्भावना प्रायः ७०% अस्ति । विशेषज्ञाः वदन्ति यत् यद्यपि प्रमुखभूकम्पस्य जोखिमः वर्धितः तथापि अद्यापि स्वीकार्यपरिधिमध्ये एव अस्ति, जापानसर्वकारः अपि जनसमूहं "अतिशयेन आपूर्तिं न संग्रहीतुं" आग्रहं करोति जापानीद्वीपसमूहः चतुर्णां प्रमुखेषु विवर्तनिकपटलेषु स्थितः अस्ति, यत्र १२५ मिलियनजनसंख्या अस्ति, प्रतिवर्षं प्रायः १५०० भूकम्पाः भवन्ति । (विदेशीय संजाल Hou Xingchuan)

Overseas Network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।