समाचारं

सीरियादेशस्य विदेशमन्त्रालयः - अमेरिकादेशः सीरियादेशस्य क्षेत्रात् तत्क्षणमेव निवृत्तः भवेत् इति आग्रहं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्तमासस्य ११.सीरियादेशस्य राष्ट्रियसमाचारसंस्थायाः (SANA) अनुसारं १० अगस्तदिनाङ्के स्थानीयसमये सीरियादेशस्य विदेशमन्त्रालयेन अमेरिकासमर्थितस्य "सीरियादेशस्य लोकतान्त्रिकसेनायाः (SDF)" आक्रमणस्य निन्दां कृत्वा एकं वक्तव्यं प्रकाशितम् सीरियादेशस्य अनेकस्थानेषु येषु नागरिकानां मृत्युः अभवत् तथा च अमेरिकादेशः सीरियादेशस्य क्षेत्रात् तत्क्षणमेव निवृत्तः भवेत् इति आग्रहं कृतवान् ।

वक्तव्ये उक्तं यत् "सीरिया-लोकतान्त्रिकसेनाः (SDF)" पूर्वीय-ईशान-सीरिया-देशयोः डेइर् एज्-जोर्, हसाका, कामिश्ली, अनेकेषु ग्रामेषु आक्रमणं कृतवन्तः, येषु महिलाः बालकाः च सहिताः बहवः सीरियादेशीयाः मृताः

वक्तव्ये उक्तं यत् अमेरिकादेशेन सीरियादेशस्य भागस्य कब्जा सिरियादेशस्य सार्वभौमत्वस्य, एकतायाः, प्रादेशिकस्य अखण्डतायाः च स्पष्टं उल्लङ्घनम् अस्ति। उपर्युक्तानि अमानवीय-अनैतिक-प्रथाः सीरिया-देशस्य जनानां दुःखं वर्धयितुं उद्दिष्टाः इति सिरिया-देशस्य दावान् करोति । अमेरिकादेशः एतानि प्रथाः स्थगयित्वा तत्क्षणमेव सीरियादेशस्य क्षेत्रात् निवृत्तः भवेत् इति आग्रहं करोति ।