समाचारं

सर्बियादेशे लिथियमखानविवादस्य विषये बृहत्विरोधाः अभवन् वुचिच् इत्यनेन पूर्वं उक्तं यत् सः रूसदेशात् चेतावनीम् अवाप्तवान् यत् कश्चन तख्तापलटस्य योजनां करोति इति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर झाङ्ग जिओया] एसोसिएटेड् प्रेस तथा रायटर्स् इत्येतयोः समाचारानाम् आधारेण सर्बियादेशे १० तमे स्थानीयसमये बृहत्प्रमाणेन विरोधः अभवत् देशस्य पश्चिमे । रायटर्-पत्रिकायाः ​​अनुसारं सर्बिया-सर्वकारस्य अधिकारिणः अवदन् यत् एषः विरोधः राजनैतिक-प्रेरितः अस्ति इति

“Russia Today” (RT) इत्यस्मात् सर्बियादेशस्य राष्ट्रपतिः Vucic इत्यस्य प्रोफाइल चित्रम्

उपर्युक्तेषु मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् १० दिनाङ्के आन्दोलनकारिणः सर्बिया-देशस्य ध्वजान् लहरन्ति स्म, वीथिषु "न खननम्" इत्यादीनि नाराणि च जपन्ति स्म । रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् सर्बिया-सर्वकारस्य अधिकारिणः अवदन् यत् एषः विरोधः राजनैतिकप्रेरितः अस्ति, तस्य उद्देश्यं च देशस्य राष्ट्रपतिं वुचिच् तस्य सर्वकारस्य च पतनम् अस्ति

सर्बियादेशस्य उपप्रधानमन्त्री अलेक्जेण्डर् वुलिन् १० दिनाङ्के सर्बियादेशस्य युगोस्लावियासमाचारसंस्थायाः समीपे अवदत् यत्, “अस्माकं सतर्कतायाः कारणम् अस्ति ।

तस्मिन् एव काले प्रतिवेदने अपि उक्तं यत् वुचिच् ९ दिनाङ्के उक्तवान् यत् सर्बियादेशेन रूसदेशात् गुप्तचरसूचना प्राप्ता यत् कश्चन सर्बियादेशे अङ्करोपस्य योजनां करोति इति ।

सर्बियादेशस्य मीडिया-माध्यमेन वुचिच् इत्यस्य उद्धृत्य उक्तं यत्, "रूसतः आधिकारिकसूचनाः प्राप्ताः, सूचना च आधिकारिकचैनेल्-माध्यमेन प्रसारिता। वयं अस्य विषयस्य निवारणं कुर्मः। सुरक्षा-सूचना-अधिकारिणः, अस्मिन् क्षेत्रे विशेषज्ञाः च कार्यं कुर्वन्ति उक्तवान् यत् "क्लेशस्य स्वप्नं पश्यन्तः जनाः" एतत् साधयितुं असम्भवम्, जनसमूहस्य चिन्ता न करणीयम्।

रायटर्-पत्रिकायाः ​​अनुसारं विवादास्पदस्य लिथियम-खान-परियोजनायाः मूल्यं २.४ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां भवति ।

प्रतिवेदने इदमपि उक्तं यत् १९ जुलै दिनाङ्के वुसिच्, जर्मनीदेशस्य चान्सलरः श्कोल्ज्, यूरोपीयसङ्घस्य ऊर्जाआयुक्तः सेफ्कोविच् च यूरोपीयसङ्घस्य सदस्यराज्येषु उत्पादकान् सर्बियादेशे खनितं लिथियमं सहितं कच्चामालं प्राप्तुं अनुमतिं दातुं सम्झौते हस्ताक्षरं कृतवन्तः , सम्झौतेः उद्देश्यं यूरोपीयसङ्घस्य आयातेषु निर्भरतां न्यूनीकर्तुं वर्तते अमेरिकादेशात् एशियादेशात् च । सर्बियासर्वकारस्य अधिकारिणः वदन्ति यत् लिथियमखननेन सर्बियादेशस्य अर्थव्यवस्थायाः उन्नतिः भविष्यति।