समाचारं

Think Tank Observation

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्टरः झाङ्ग जीकिङ्ग्, प्रशिक्षुः लियू क्सिन्युः, याङ्ग ज़िन्युए च जिनानतः वृत्तान्तं दत्तवन्तः
वन प्वाइण्ट् थिंक टैंकस्य ब्राण्ड् बिग डाटा प्लेटफॉर्मस्य निगरानीयतानुसारं १७ जूनतः २१ जुलैपर्यन्तं ५,३६१ ए-शेयरसूचीकृतकम्पनीषु १,८१६ मध्ये केन्द्रीयप्रान्तीयमाध्यमेन संवेदनशीलसूचनाः प्राप्ताः तेषु एवीआईसी फुजिटेक टेक्नोलॉजी कम्पनी , लिमिटेड तथा जियांगसू Xinri इलेक्ट्रिक वाहन कं, लिमिटेड "विद्युत वाहन सुरक्षा मुद्दे" के कारण गरम चर्चाओं के कारण। लिमिटेड् ३५ संवेदनशीलसूचनाभिः सह १३ तमे स्थाने अभवत् ।
२५ जुलै दिनाङ्के एकः भिडियो वेइबो-इत्यत्र द्वितीयं लोकप्रियं स्थानं प्राप्तवान्, अनेकेषां माध्यमैः च अग्रे प्रेषितः । तस्मिन् भिडियायां एकः पुरुषः बैटरीकारेन सह लिफ्टं प्रविष्टवान् यदा लिफ्टः प्रचलति स्म तदा बैटरी सहसा धूमपानं कृत्वा तस्य उद्धारस्य अनन्तरं बहुवारं दाहः अभवत्।
झुहाई विशेषक्षेत्रसमाचारस्य अनुसारं २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के प्रातःकाले गुआङ्गडोङ्ग-प्रान्तस्य गुआङ्गझौ-नगरस्य हैझू-मण्डलस्य आवासीयक्षेत्रे अभवत्, दुर्घटनायाः २६ दिवसेभ्यः अनन्तरं तस्य पुरुषस्य गृहे एव मृत्युः अभवत्
झुहाई विशेष आर्थिक क्षेत्र समाचारपत्र का विडियो स्क्रीनशॉट
अस्याः घटनायाः अनन्तरं विद्युत्वाहनस्य बैटरीणां सुरक्षाविषयः पुनः व्यापकं ध्यानं आकर्षितवान् ।
"चीनी उपभोक्ता" पत्रिकायाः ​​अनुसारं बहुषु स्थानेषु मार्केट् पर्यवेक्षणं प्रशासनाधिकारिभिः च क्रमशः एम्मा, यादी, टेलिंग्, जिओडाओ इत्यादीनां सुप्रसिद्धानां ब्राण्ड्-समूहानां गुणवत्ता-निरीक्षणं, स्पॉट्-निरीक्षणं च व्यवस्थितं कृत्वा कृतम् अस्ति नामकरणं कृतम् अस्ति । तेषु, शाण्डोङ्ग प्रान्तीयबाजारनिरीक्षणप्रशासनब्यूरो इत्यस्य २०२४ प्रान्तीयस्तरस्य पर्यवेक्षणं तथा अयोग्यविद्युत्साइकिलउत्पादस्य गुणवत्तासारांशसारणी दर्शयति यत् शाण्डोङ्गप्रान्तस्य सैलाइट्, हरित ऊर्जा, सैके, जीमा उत्पादेषु अयोग्यवस्तूनि सन्ति: logo With warnings , तार, चार्जिंग स्थिति मुख्य परिपथ संरक्षण, परस्पर पहचान एवं समन्वित चार्जिंग आदि।
२०२४ तमे वर्षे विद्युत्साइकिलस्य उत्पादस्य गुणवत्तायाः प्रान्तीयपरिवेक्षणे तथा स्पॉटनिरीक्षणे अयोग्यप्रकरणानाम् सारांशसारणी
विद्युत्वाहनानां कृते विद्युत्वाहनस्य शक्तिः स्रोतः अस्ति सम्प्रति मुख्यतया विपण्यां प्रयुक्ताः चत्वारः प्रकाराः शक्तिबैटरीः सन्ति, यथा वाल्व-नियन्त्रित-सीसा-अम्ल-रक्षण-रहित-बैटरी, कोलाइडयन-सीसा-अम्ल-बैटरी, निकल-धातु-हाइड्राइड-बैटरी, लिथियम-आयन बैटरी।
तेषु लिथियम-आयन-बैटरीभिः उच्च-ऊर्जा-घनत्वं, लघु-आकारः, भारः च, द्रुत-चार्जिंग-दक्षता, दीर्घायुः च इत्यादिभिः महत्त्वपूर्णैः लाभैः उपभोक्तृणां अनुग्रहः प्राप्तः परन्तु अस्मिन् प्रकारे बैटरी-मध्ये प्रयुक्तः विद्युत्-विलेयकः ज्वलनशीलः विस्फोटकः च भवति, येन बैटरी-अन्तर्गतं चार्ज-करणस्य अथवा अति-निर्वाहस्य दीर्घकालं यावत् शॉर्ट-सर्किट् भवितुं शक्नोति, येन अग्नि-विस्फोटस्य वा जोखिमः वर्धते
बाजारविनियमनार्थं राज्यप्रशासनम् : सीसीसी प्रमाणीकरणं मानकं भवति
उपभोक्तृणां व्यक्तिगत-सम्पत्त्याः सुरक्षायाः रक्षणार्थं मार्केट्-विनियमन-राज्य-प्रशासनेन अद्यैव एकां घोषणां जारीकृत्य विद्युत्-साइकिलानां कृते लिथियम-आयन-बैटरी-इत्यस्य, विद्युत्-साइकिलस्य च चार्जर्-इत्यस्य च अनिवार्य-उत्पाद-प्रमाणीकरणस्य (CCC-प्रमाणीकरणस्य) प्रबन्धनस्य कार्यान्वयनस्य निर्णयः कृतः
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १५ दिनाङ्कात् आरभ्य प्रमाणीकरण-न्यासः स्वीकृतः भविष्यति । २०२५ तमस्य वर्षस्य नवम्बर्-मासस्य १ दिनाङ्कात् आरभ्य विद्युत्-साइकिलानां कृते लिथियम-आयन-बैटरीणां विद्युत्-साइकिलानां च चार्जर्-इत्यस्य च CCC-द्वारा प्रमाणीकरणं, CCC-प्रमाणीकरण-चिह्नस्य च चिह्नं करणीयम्, ततः पूर्वं तेषां निर्यातः, विक्रयः, आयातः, अन्येषु व्यावसायिकक्रियाकलापेषु वा उपयोगः कर्तुं शक्यते
चीन अनिवार्यप्रमाणीकरणं (CCC प्रमाणीकरणं), यत् "CCC प्रमाणीकरणम्" इति उच्यते, मम देशस्य वास्तविकसमयस्य बाजारपरिवेषणप्रणाली अस्ति, यत्र विपणनीकरणस्य अन्तर्राष्ट्रीयकरणस्य च सिद्धान्तानुसारं व्यक्तिगतस्वास्थ्यं, सुरक्षां, पर्यावरणसंरक्षणं च सम्मिलितं उत्पादं भवति। "प्रमाणीकरण-मान्यता-विनियमानाम् अनुसारं" अनिवार्य-उत्पाद-प्रमाणीकरण-सूचीपत्रे सूचीकृतानां सर्वेषां उत्पादानाम् अन्यव्यापार-क्रियाकलापयोः निर्यातं, विक्रयणं, आयातं वा उपयोक्तुं वा पूर्वं प्रमाणीकरणं प्रमाणीकरणचिह्नेन च चिह्नितं भवितुमर्हति
बाजारविनियमनार्थं राज्यप्रशासनं विद्युत्साइकिलस्य लिथियमबैटरीनां चार्जराणां च सीसीसीप्रमाणीकरणं कार्यान्वितं करोति
विशेषज्ञाः दर्शयन्ति यत् विद्युत्साइकिलस्य अग्निदुर्घटनानि बहुधा भवन्ति, तस्य मुख्यकारणानि च बैटरी-अतिचार्जिंग्, बैटरी-युनिट्-विफलता, सर्किट्-शॉर्ट-सर्किट् च सन्ति "चीनगणराज्यस्य मानकीकरणकानूनस्य अनुसारं, ये सर्वे उत्पादाः सेवाश्च अनिवार्यमानकान् न पूरयन्ति, तेषां उत्पादनं, विक्रयणं, परिचयं वा आपूर्तिं वा कर्तुं सख्यं निषिद्धम् अस्ति ज्ञातव्यं यत् अनिवार्यराष्ट्रीयमानकाः सन्ति चेदपि यदि सीसीसी प्रमाणीकरणं सख्तीपूर्वकं कार्यान्वितं न भवति तर्हि एते मानकाः केवलं तथ्यस्य अनन्तरं नियामकभूमिकां कर्तुं शक्नुवन्ति।
उपभोक्तारः “जालेषु पतनं” कथं परिहरितुं शक्नुवन्ति ।
विपण्यनिरीक्षणस्य अतिरिक्तं उपभोक्तारः विद्युत्वाहनानां सुरक्षाविषये अपि अधिकं सतर्काः भवेयुः । चीन उपभोक्तृसङ्घः उपभोक्तृभ्यः स्मरणं कृत्वा एकं दस्तावेजं जारीकृतवान् यत् विद्युत्साइकिलस्य उत्पादानाम् क्रयणसमये नियमितब्राण्ड् अधिकृतभण्डारतः उत्पादानाम् चयनं कर्तुं अनुशंसितम् अस्ति यस्य उत्पादाः CCC अनिवार्यप्रमाणीकरणचिह्नानि सन्ति तथा च वाहनस्य सूचनायाः अनुरूपाः उत्पादप्रमाणपत्राणि चयनं कुर्वन्तु; गारण्टीकृतम् उत्पादम्। अनुमतिं विना बैटरी परिवर्तनं न कुर्वन्तु, तथा च शिशिरे अत्यन्तं न्यूनतापमानस्य परिस्थितौ ई-बाइकं चार्जं कर्तुं परिहरन्तु, येन बैटरी चालयितुं शक्नोति; उच्चतापमानस्य कारणेन नियन्त्रणात् बहिः ई-बाइकं दीर्घकालं यावत् चार्जं कर्तुं परिहरन्तु ई-बाइकं विशेषतः रात्रौ चार्जं कृत्वा बैटरी अतिचार्जं कर्तुं शक्नोति।
विद्युत्साइकिलस्य बैटरी च नियमितरूपेण जाँचः आवश्यकः, यदि किमपि असामान्यता दृश्यते तर्हि नियमितरूपेण विक्रयोत्तरसेवास्थानकं प्रति समये एव मरम्मतार्थं गच्छन्तु, येन स्वस्य अन्येषां च सुरक्षाजोखिमाः न भवन्ति तस्मिन् एव काले विद्युत्साइकिलस्य मुख्यप्रदर्शनं निर्धारयन्ति ये चत्वारः सहायकाः सन्ति ते मोटराः, बैटरी, चार्जरः, नियन्त्रकाः च उपभोक्तृभिः क्रयणकाले उपर्युक्तसामग्रीः मौलिकाः इति पुष्टिः कर्तव्या यदि उत्पादप्रमाणपत्रं वास्तविकवाहनसूचनया सह असङ्गतं भवति तर्हि वाहनस्य गुणवत्तायाः सुरक्षायाश्च जोखिमाः भवितुम् अर्हन्ति, अतः क्रयणकाले सावधानाः भवन्तु ।
प्रतिवेदन/प्रतिक्रिया