समाचारं

विशालस्य जगतः आनन्दं प्राप्तुं आरवी-याने यात्रां कर्तुं कियत् दूरम् अस्ति ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवन्तः स्वस्य सम्पूर्णं परिवारं आनेतुं शक्नुवन्ति, अथवा कतिपयान् पञ्च वा मित्राणि शीघ्रयात्रायै आमन्त्रयितुं शक्नुवन्ति, भवन्तः भोजनं, वस्त्रं, निवासस्थानं च सर्वं एकस्मिन् कारमध्ये खादितुम् अर्हन्ति, अतः भवन्तः होटेलस्य बुकिंगस्य, भोजनालयस्य अन्वेषणस्य वा चिन्ता न कुर्वन्ति . "अहं चालयामि, स्वपरिवारं चालयामि, स्वतन्त्रतया च गन्तुं निगूढुं च शक्नोमि। प्रातःकाले नगरं विदां करोमि, रात्रौ च समुद्रतटे तिष्ठामि। भवन्तं मिलित्वा अहं निवर्तयितुं न शक्नोमि, मम प्रेम च विस्मरामि च त्यजतु। इदं जगतः अन्त्यपर्यन्तं दीर्घः मार्गः, उड्डयनशीलानाम् उपरि पश्यन्।" सर्वं मार्गं धावन्, यथा आगच्छन्ति तथा वस्तूनि गृहीत्वा, पर्वतनद्यः आनन्दं लभन्ते सौन्दर्यस्य सौन्दर्यं परमस्वतन्त्रता इति वर्णयितुं शक्यते .

परन्तु यतः चीनदेशे आरवी-संस्कृतेः पूर्णतया लोकप्रियता न प्राप्ता, तथा च समर्थन-अन्तर्निर्मित-संरचना अद्यापि पश्चात्तापः अस्ति, अतः आरवी-यानेन यात्रायां केचन अटङ्काः सन्ति नीतीनां, माङ्गल्याः च संयुक्त-उत्तेजनेन सह अहं मन्ये यत् विशाल-विश्वस्य परिभ्रमणार्थं आरवी-वाहनस्य चालनं आशाजनकं भविष्यम् अस्ति |.

आरवी यात्राविपण्यं निरन्तरं तापयति

२०२३ तमे वर्षे मम देशे आरवी-वाहनानां सञ्चितविक्रयः १४,३६५ यूनिट् भविष्यति, यत् वर्षे वर्षे २२.४१% वृद्धिः भविष्यति । राष्ट्रव्यापिरूपेण आरवी-वाहनानां व्यापकसंख्या प्रायः २१३,४०० यावत् भवति । Ctrip द्वारा प्रकाशितं "2024 May Day Travel Trend Insight Report" दर्शयति यत् गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे मे दिवसस्य अवकाशस्य कालखण्डे RV बुकिंग् मध्ये प्रायः 7 गुणा महती वृद्धिः अभवत्। आरवी लाइफ होम इत्यनेन प्रकटितानि आँकडानि दर्शयन्ति यत् आरवी-इत्यस्य आरक्षणं ग्रीष्मकालात् पूर्वमेव आरब्धम् अस्ति, यथा गतवर्षस्य समानकालस्य तुलने ग्रीष्मकालीन-आदेशानां संख्या ६०% अधिका अभवत्

चीनपर्यटन अकादमीयाः अध्यक्षः दाई बिन् इत्यनेन उक्तं यत् सामूहिकपर्यटनस्य व्यापकविकासस्य नूतनपदे प्रविष्टस्य अनन्तरं व्यक्तिगतीकरणं विविधता च पर्यटनस्य उपभोगस्य मुख्यलक्षणं जातम् तेषु स्वयमेव वाहनचालनयात्रायाः पारिवारिकयात्रायाः च प्रवृत्तिः अस्ति अधिकाधिकं स्पष्टं भवति, आरवी पर्यटनस्य स्थितिः च निरन्तरं वर्धते। अधुना राजमार्गेषु, मनोरमस्थानानां परितः, आवासीयक्षेत्रेषु अपि सर्वविधाः आरवी-वाहनानि दृश्यन्ते । आरवी उपभोगः अवधारणायाः परिचयकालात् विपण्यस्य कृषिकालपर्यन्तं गच्छति इति वक्तुं शक्यते यत् आरवी सामान्यजनानाम् गृहेषु प्रविशति।

उष्णग्रीष्मकाले बहवः जनाः आरवी-वाहनं चालयित्वा "नगरीयतापद्वीपात्" पलायितुं चयनं कुर्वन्ति, तापात् पलायितुं सरोवरपर्वतानां च दृश्यानां आनन्दं लब्धुं स्थानं अन्विष्यन्ति तस्य बालकाः ग्रीष्मकालीनावकाशं गतवन्तः ततः परं बीजिंग-नगरस्य नागरिकः सनमहोदयः पारिवारिक-आरवी-यात्रायाः योजनां कर्तुं आरब्धवान् ।

"वयं बीजिंगतः आरभ्य दक्षिणदिशि सर्वं मार्गं गतवन्तः, शाण्डोङ्ग-नगरस्य तियानजिन्-नगरे च स्थगितवन्तः, ततः नान्जिङ्ग्-नगरं यावत् वाहनद्वारा गतवन्तः, ततः सनमहोदयः अवदत् यत् सः होटेलस्य उच्चमूल्येन सह तुलने कार-भाडा-कम्पनीयाः परामर्शं कृतवान् accommodation during the summer, the car rental fee was nothing to worry about " यत् अधिकं महत्त्वपूर्णं आरामः अस्ति। परिवारः यदा इच्छति तदा निद्रां कर्तुं शक्नोति, यदा इच्छति तदा परिभ्रमितुं शक्नोति, यदा च पार्कं कृतवान् तदा ते दृश्यानां आनन्दं लब्धुं शक्नुवन्ति, अण्डानि च एकत्र क्रैक कर्तुं शक्नुवन्ति। ” इति ।

हेइलोङ्गजियाङ्ग-प्रान्तस्य यिचुन्-नगरे ११ जुलै-दिनाङ्के छायाचित्रं गृहीताः पर्यटकाः क्षिंग्-आन्-राष्ट्रिय-वन-उद्यानस्य आरवी-शिबिरस्थले स्वकारं निरुद्धवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग ताओ

पर्यटकानाम् स्रोतस्य दृष्ट्या आरवी-यात्रायाः मागः प्रमुखेषु प्रथम-द्वितीय-स्तरीयनगरेषु अधिका प्रबलः अस्ति । शाङ्घाई-नगरं उदाहरणरूपेण गृहीत्वा पारिवारिकयात्रायाः अर्थव्यवस्थायाश्च प्रथमः विकल्पः आरवी-इत्यनेन एप्रिल-मासस्य आरम्भे मे-दिवसस्य अवकाशस्य कृते शतप्रतिशतम् बुकिंगं प्राप्तम् । ग्वाङ्गझौ-नगरे मार्चमासस्य तुलने एप्रिलमासे आरवी-यात्रायाः आँकडानां वृद्धिः मासे मासे १०५% अभवत् ।

आरवी-माङ्गस्य विमोचनं नीतिसमर्थनात् आरवी-आरामस्य सुधारणात् च अविभाज्यम् अस्ति ।

राज्यपरिषद्द्वारा सितम्बर २०१९ तमे वर्षे जारीकृते "शक्तिशालीपरिवहनदेशस्य निर्माणस्य रूपरेखा" पर्यटनरेलयानानां, पर्यटनदृश्यमार्गाणां, पर्यटनजलमार्गस्य, स्वयमेव चालयितुं आरवीशिबिरस्थलानां इत्यादीनां विकासं प्रवर्धयितुं, पर्यटनसेवाकार्यं च सुधारयितुम् प्रस्ताविता आसीत् परिवहनसुविधाः। अक्टोबर् २०२३ तमे वर्षे वाणिज्यमन्त्रालयेन अन्यैः नवविभागैः च संयुक्तरूपेण जारीकृते "मोटरमोटिव-पश्च-विपणनस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनस्य मार्गदर्शक-मताः" इत्यनेन सूचितं यत् स्वयमेव चालयितुं आरवी-इत्यादीनां शिविरस्थलानां निर्माणस्य समर्थनं करणीयम्, नीतिसमर्थनम् सुदृढं कर्तव्यं, आरवी पर्यटनस्य उपभोगस्य विकासं च प्रवर्तनीयम्।

तस्मिन् एव काले बुद्धिसशक्तिकरणेन आरवी-इत्येतत् अधिकाधिकं विश्रामस्य सुविधाजनकसाधनात् "चलगृहे" परिणमति । सुलभं सुलभं च स्वरनियन्त्रणं, वायुजलजनरेटर् ये नवीकरणीय ऊर्जायाः उपयोगं कुर्वन्ति... यात्रानुभवस्य उन्नयनेन जनानां आरवीयात्रायां अधिकाधिकं रुचिः भवति।

न सुकरं त्वां प्रेम करोमि इति वक्तुं अटङ्कस्य सम्मुखे

ब्लोगर् लियू टोङ्ग् प्रायः स्वयमेव चालयितुं आरवी-वाहनेन यात्रायाः अनुभवं सामाजिकमाध्यमेषु साझां करोति । सः स्पष्टतया अवदत् यत् सः कदापि विश्रामं कर्तुं, गोदीं कर्तुं च शक्नोति, पाकं कर्तुं, क्रीडां कर्तुं च शक्नोति, समग्रपरिवारस्य मनोरञ्जनं च कर्तुं शक्नोति। परन्तु सः स्वचिन्ताम् अपि प्रकटितवान् यत् मार्गे समये समये दृश्यमानाः ऊर्ध्वतासीमास्तम्भाः तं घबराहटं कुर्वन्ति, यदि ते सहमताः सन्ति चेदपि ते प्रायः पार्किङ्गशुल्कस्य अनेकगुणाः गृह्णन्ति lots usually प्रत्यक्षविद्युत्स्रोतः नास्ति, अतः अपशिष्टजलस्य उपचारः समयग्राहकः श्रमसाध्यः च भवति, कदाचित् आरवी-मध्ये निद्रां व्यावहारिकं न भवति, तथा च प्रायः खटखटस्य भ्रमः उत्पद्यते;

आरवी-वाहनानि खलु अवकाशस्य मन्दजीवनस्य च आरामदायकं अनुभवं आनेतुं शक्नुवन्ति, आडम्बरपूर्णं "चेक-इन-पर्यटनं" परिहरन्ति, पर्यटकाः प्राकृतिक-सांस्कृतिक-दृश्यानां आनन्दं लब्धुं च शक्नुवन्ति तथापि असुविधां परिहर्तुं न शक्यते आधारभूतसंरचनायाः अभावः।

केचन विशेषज्ञाः विश्लेषितवन्तः यत् केचन यूरोपीय-अमेरिकन-देशाः विशालाः अल्पजनसंख्यायुक्ताः च सन्ति, यत्र आरवी-पार्किङ्ग-कृते विशालाः क्षेत्राणि, आरवी-इत्यस्य कृते अधिकविविध-उपयोग-परिदृश्यानि, तुल्यकालिकरूपेण पूर्ण-समर्थक-व्यापार-स्वरूपाणि च सन्ति तस्य विपरीतम् चीनदेशे विशालस्य आरवी-इत्यस्य कृते उपयुक्तं पार्किङ्गस्थानं प्राप्तुं न सुकरम् । अल्पयात्रायाः अनन्तरं अधिकांशः महत् आर.वी.-इत्येतत् निष्क्रियं उपविश्य "धूलिं सङ्गृह्णाति", येन न केवलं संसाधनानाम् अपव्ययः भवति, अपितु वाहनानां दैनिक-रक्षणस्य दृष्ट्या बहवः कार-स्वामिनः शिरोवेदनाः अपि भवन्ति अतः अपि महत्त्वपूर्णं यत् चीनदेशे अत्यल्पानि विशेषाणि आरवी-शिबिरस्थानानि निर्मिताः सन्ति, परिपक्वव्यापारसेवानां विकासः अद्यापि न कृतः ।

नूतनानां उपभोगस्वरूपाणां मार्गं प्रशस्तं कर्तुं अग्रिमनियोजनम्

अस्थायी "अभ्यस्तीकरणस्य" अभावे अपि, सर्व-चीन-उद्योग-वाणिज्य-वाहन-व्यापारिणां वाहन-व्यापार-सङ्घस्य उपाध्यक्षः किन् गुओ इत्यस्य मतं यत् मार्ग-जालस्य सुधारेण सह व्यक्तिगत-यात्रायाः माङ्गं निरन्तरं वर्धते, तथैव देशे सर्वत्र पर्यटनमूलसंरचनानां सार्वजनिकसेवानां च माङ्गं ध्यानं कुर्वन्तु, आरवी पर्यटनविपण्यं आगामिषु कतिपयेषु वर्षेषु स्थिरवृद्धिप्रवृत्तिं दर्शयिष्यति।

चीन-आटोमोबाइल-विक्रेता-सङ्घेन प्रकाशितेन "2022-चीन-आरवी (आरवी)-बाजार-रिपोर्ट्" इत्यनेन सूचितं यत् बल्क-उपभोगं प्रमुख-उपभोगं च अग्रे प्रवर्धयितुं इत्यादीनां प्रासंगिकनीतीनां प्रभावेण घरेलु-आरवी (आरवी)-यात्रा, कैम्पिंग् च सामान्येन अनुकूलम् अस्ति public. , मनोरञ्जनवाहनसञ्चारविपण्यं क्रमेण तापयति, मम देशस्य मनोरञ्जनवाहनविपण्यं च उत्तमविकासावकाशानां आरम्भं करिष्यति।

लियू टोङ्ग इत्यस्य मतं यत् आरवी-यात्रा न केवलं उपभोगं उत्तेजितुं शक्नोति, अपितु पर्यटनं चालयितुं शक्नोति, अपि च जनसमूहं उत्तमजीवनस्य अनुभवं कर्तुं शक्नोति एतदर्थं सहायकसुविधाः पूर्णं कर्तुं उपयुक्तानि दर्शनीयस्थानानि चयनं कर्तुं शक्यन्ते "उदाहरणार्थं यदि वयं केषुचित् तटेषु आरवी-शिबिरस्थानानि निर्मामः तर्हि समुचितशुल्कं ग्रहीतुं शक्नुमः, जलस्य विद्युत्-सुविधाः च प्रदातुं शक्नुमः, केचन अर्धसमाप्तशाकानि, मद्यपानानि च विक्रेतुं शक्नुमः। मम विश्वासः अस्ति यत् सर्वैः स्वागतं भविष्यति।

१९ जुलै दिनाङ्के ताओ लिआङ्ग् इत्यनेन गुइझोउ-प्रान्तस्य लिउपान्शुई-नगरस्य शुइचेन्-मण्डलस्य हैपिङ्ग् यी-सांस्कृतिकनगरस्य आरवी-आधारस्य एकस्य कोणस्य छायाचित्रणं कृतम्

उपभोगं उत्तेजितुं कुञ्जी उपभोगवातावरणं परिदृश्यं च मेलनं भवति । दीर्घकालं यावत् मानकीकृताः आरवी-शिबिरस्थलानि, विविधाः परिधीय-उत्पादाः, सुविधाजनकाः आरवी-भाडा-प्रणाल्याः च आरवी-उपभोगस्य भविष्येन सह निकटतया सम्बद्धाः सन्ति उद्योगः सूचयति यत् आरवी-पर्यटनस्य स्वस्थं स्थायिविकासं च प्रवर्धयितुं मनोरमस्थानेषु पार्किङ्गस्थानानि राजमार्गाणि च इत्यादीनां आधारभूतसंरचनानां सुधारणाय, आरवीयात्रासम्बद्धानां यातायातविनियमानाम् उन्नयनार्थं, वित्तीयबीमाप्रदानार्थं, उद्धाराय, अनुरक्षणं च इत्यादीनां प्रयत्नाः करणीयाः सन्ति समर्थनसेवाः, तथा च आरवी पर्यटनस्य सुरक्षां पूर्णतया उद्घाटयन्ति यात्रायाः “अन्तिममाइलम्”।

स्रोतः - अर्धचन्द्रस्य वार्तालापः

लेखकः माओ जेन्हुआ

प्रक्रिया सम्पादकः U022

प्रतिवेदन/प्रतिक्रिया