समाचारं

किं भवन्तः अद्यापि याने सूर्यस्य संपर्कं कृतं शीशीजलं पिबन्ति? परीक्षणस्य परिणामः अत्र अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Hubei Release] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अनेकाः कारस्वामिनः
कारमध्ये किञ्चित् शीशीकृतं पेयजलं स्थापयिष्यति
किन्तु
ग्रीष्मकालः एतावत् उष्णः अस्ति
एतावत्कालं यावत् याने जलं त्यक्त्वा
किं दुष्टं भविष्यति ?
सूर्यप्रकाशस्य संपर्कात् प्लास्टिसाइजरस्य प्रवासः भविष्यति वा ?
अद्यापि असमाप्तं अर्धं जलपुटं पिबितुं शक्नोमि वा ?
……
सत्यं अवगन्तुम्
बाजार पर्यवेक्षण विभाग
अधुना एव मया सुपरमार्केट्-मध्ये सामान्यतया दृश्यमानानि चयनं कृतम्
प्रयोगविषयरूपेण १० ब्राण्ड्-पट्टिकानां पेयजलस्य उपयोगः कृतः
अनावृतं अर्धपिबितं च शीशीजलम्
निरीक्षणं कुर्वन्तु
दीर्घकालं यावत् कारमध्ये अवशिष्टाः पुटाः
जलम्‌मेलनम्‌क्षयः ?
अमुक्तं शीशीजलं ट्रङ्क् मध्ये स्थापयितुं कारस्य अग्रपीठे च मुख्यः अन्तरः अस्ति : १.पूर्वं उच्चतापमानवातावरणे स्थितं प्रकाशात् रक्षितं च भवति, उत्तरं च उच्चतापमानवातावरणे स्थितं प्रत्यक्षसूर्यप्रकाशस्य संपर्कं च भवति
क्रमशः १० दिवसानां नमूनानां परीक्षणस्य च अनन्तरं परिणामेषु ज्ञातं यत्,विभिन्नखानानां पेयजलस्य गुणवत्तायां कोऽपि प्लास्टिसाइजरः न ज्ञातः, सूक्ष्मजीवविज्ञानीयपरिणामाः अपि राष्ट्रियखाद्यसुरक्षामानकसीमाम् अपि पूरयन्ति स्म
याने अवशिष्टं जलस्य अर्धं पुटम्
अद्यापि अहं तत् पिबितुं शक्नोमि वा ?
७ स्वस्थप्रयोगप्रतिभागिषु प्रत्येकं एकं प्रकारं बोतलबद्धं पेयजलं चिनोति स्म, तस्य प्रायः अर्धं बहुवारं पिबन्, ते तत् कारस्य अग्रे नालिके स्थापितवन्तः -प्रयोगशालायां प्रेषणात् पूर्वं घण्टान्तराः Detection comparison.
प्रयोगपरिणामात्, २.स्यूडोमोनास् एरुगिनोसा तथा नाइट्राइट् इत्येतयोः ज्ञापनं न कृतम्, तथा च प्लास्टिसाइजर् (DEHP, DBP) तथा कोलिफॉर्म सर्वे परिमाणस्य सीमातः न्यूनाः आसन् ।
केवलं उपनिवेशानां कुलसंख्या एव ज्ञाता, यस्य कारणं मानवस्य मुखगुहायां उपस्थितानां सूक्ष्मजीवानां बहूनां संख्या अस्ति ।२४ घण्टानां भण्डारणस्य अनन्तरं अधिकांशनमूनानां कुल-उपनिवेशसङ्ख्यायां न्यूनतायाः प्रवृत्तिः दृश्यते अथवा न ज्ञाता अपि । भवतु नाम पेयजलस्य पोषकद्रव्याणि सूक्ष्मजीवानां वृद्धिं स्थापयितुं पर्याप्ताः न सन्ति, तथा च निरन्तरं उच्चतापमानस्य वातावरणेन शीशीजलस्य सूक्ष्मजीवानां जीवनं दुष्करं भवति
प्रयोगाः दर्शयन्ति
ग्रीष्मकाले कारमध्ये शीशीजलम्
सामान्यतया न क्षीयते
तथापि क्षियाओबू अद्यापि सर्वेषां कृते अनुशंसति
नवउद्घाटितं शीशीजलं सद्यः एव पिबितुं श्रेयस्करम्
अपव्ययः परिहरन्तु
स्रोतः : हुबेई विज्ञप्तिः, "हुबेई बाजार पर्यवेक्षण" WeChat आधिकारिक खाता, जियांगसू रोग नियन्त्रण, नानजिंग बाजार पर्यवेक्षण
प्रतिवेदन/प्रतिक्रिया