समाचारं

झोङ्ग सुइसुई अन्तर्जालकलङ्कस्य विषये कथयति यत् - इदं प्रक्षालितुं न शक्यते, त्यजतु, इदं सुदृढं भविष्यति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"आशासे अहं आदर्शवादी अस्मि।" शो इत्यस्य समये यदा मेजबानः चेन् वेइहोङ्गः वर्तमानसंवादातिथिं नोङ्गफू स्प्रिंग् कम्पनी लिमिटेड् इत्यस्य अध्यक्षं झोङ्ग सुइसुइ इत्यनेन पृष्टवान् यत् सः स्वयमेव कीदृशं लेबलं लेबलं करिष्यति तदा झोङ्ग सुइसुइ इत्यनेन उपर्युक्तम् उत्तरं दत्तम्

अगस्तमासस्य १० दिनाङ्के सीसीटीवी इत्यस्य “संवादः” कार्यक्रमः एकघण्टायाः मानकं अतिक्रान्तवान् ।नोङ्गफू स्प्रिंग् कम्पनी लिमिटेड् इत्यस्य अध्यक्षस्य झोङ्ग सुइसुइ इत्यस्य साक्षात्कारः प्रसारितः । "संवाद" कार्यक्रमे एकघण्टापर्यन्तं उद्यमिनः साक्षात्कारः प्रथमवारं भवितुम् अर्हति इति कथ्यते ।

प्रसिद्धेन सीसीटीवी-होस्ट् चेन् वेइहोङ्ग् इत्यनेन सह वार्तालापं कृत्वा झोङ्ग सुइसुई इत्यनेन लेबल्-जनमत-चिन्तानां च व्याख्या कृता यथा "सर्वतमः पुरुषः", "साइबर-हिंसा", "यातायातः", "मन्दः", "मात्रा" तथा च कार्यक्रमे उत्तराधिकारी एकैकं एकम्‌। अन्ते यदा सः स्वयमेव कीदृशं लेबलं लेबलं करिष्यति इति चर्चां कुर्वन् झोङ्ग सुइसुई "आदर्शवादी" इति उत्तरेण साक्षात्कारस्य समाप्तिम् अकरोत् ।

Zhong Suisui, अध्यक्ष के Nongfu वसंत कं, लि. चित्रस्य स्रोतः : दृश्य चीन (दत्तांशमानचित्रम्)

"अन्तर्जालद्वारा आक्रमणं भवति" इति प्रतिक्रिया।

फरवरी-मासस्य अन्ते यावत् नोङ्गफू-वसन्तः अन्तर्जाल-मञ्चे साइबर-हिंसायाः शिकारः अस्ति ।

"जलस्य धनीतमः पुरुषः" इति नाम्ना झोङ्ग सुइसुइ इत्यनेन जलस्य प्रवाहस्य कारणं जलस्य तर्कस्य कारणम् अपि दत्तम् यत् "जलवत् ली बिङ्गः तस्य पुत्रः च दुजियाङ्ग्यान्-नगरस्य स्थितिं लाभं गृहीतवन्तौ । अतः ली बिङ्ग् तस्य पुत्रस्य च किं किं वर्तते मनः?अहं इच्छामि यत् एतत् जलं भद्रं करोतु।"

झोङ्ग सुइसुई इत्यनेन दुजियाङ्ग्यान्-नगरे ली बिङ्गस्य तस्य पुत्रस्य च जलनियन्त्रणस्य संकेतः उद्धृतः यत्, "यदि अस्य यातायातस्य केचन निजीप्रयोजनानि सन्ति, अथवा धनं प्राप्तुं, ते मानवस्वभावस्य दुर्बलतायाः शोषणार्थं, जानी-बुझकर यातायातस्य सम्भावनायाः निर्माणार्थं, तथा च बृहत्-प्रमाणेन अव्यवस्थितं जालं चालयति आम्, जल-अजगरः इव अस्ति, किञ्चित्पर्यन्तं च विनाशकारी अस्ति” इति । तेषु ट्रोल्, प्लेटफॉर्म एल्गोरिदम् च शक्तिशालिनः विनाशकारीशक्तिं दर्शितवन्तः ।

झोङ्ग सुइसुई इत्यनेन उक्तं यत् यदा एतादृशः विनाशकारी यातायातः सत्यस्य समये उद्भवं निवारयिष्यति तदा समाजः प्रचण्डदबावस्य अधीनः भविष्यति। अतः अस्मिन् क्रमे नियमस्य शीघ्रं कार्यं कर्तुं आवश्यकता वर्तते, क्षतिं कर्तुं विलम्बेन हस्तक्षेपं न कर्तव्यम् । सः उपमाम् उपयुज्य अवदत् यत् यदि ली बिङ्ग् तस्य पुत्रेण सह दुजियाङ्ग्यान्-नगरस्य निर्माणात् पूर्वं चेङ्गडु-मैदानस्य जलप्लावनपर्यन्तं प्रतीक्षन्ते तर्हि सम्भवतः अतीव विलम्बः भविष्यति ।

झोङ्ग सुइसुई इत्यनेन उक्तं यत् - "अहं यातायातस्य प्रशंसा करोमि, हर्षेण च स्वीकुर्वन् अस्मि यतोहि मम समयः अस्ति, परन्तु सत्यस्य बहिः आगमनस्य मध्ये समये समाजः प्रचण्डदबावस्य अधीनः अभवत्। नियमः शीघ्रं समये च कार्यवाही कर्तव्या, यातायातस्य च कर्तव्यम् be नियमस्य तलरेखा” इति ।

प्रवाहः जलवत् अस्ति, जलप्रबन्धनवत् मार्गदर्शनस्य आवश्यकता वर्तते। स्वस्य विरुद्धं ऑनलाइनहिंसायाः सम्मुखीभूय झोङ्ग सुइसुइ इत्यनेन आदर्शवादी मनोवृत्त्या अपि प्रतिक्रिया दत्ता यत् -सः अस्मिन् समये अन्तर्जालस्य कलङ्कं प्रक्षालितुं न शक्तवान्। "अस्तु। आकाशः अन्ते प्रभातम् भविष्यति, किञ्चित् पश्चात् एव। यावत् अहं प्रदोषपर्यन्तं स्थातुं शक्नोमि तावत् जनाः प्रदोषात् पूर्वं भवनात् कूर्दन्ति, परन्तु अहं स्थातुं शक्नोमि। सत्यं अवश्यमेव आगमिष्यति, परन्तु विलम्बः भवेत् ."

एतेषां उष्णविषयाणां प्रतिक्रिया अपि कुर्वन्तु

"किं सत्यं यत् नोङ्गफू वसन्तः अमेरिकनजनानाम् द्वितीयपीढीयाः कृते प्रसारितः भवेत्, भविष्ये च चीनीयकम्पनी न भवेत्?" of Nongfu Spring अतीव सरलतया, एषा केमैनद्वीपस्य कम्पनी नास्ति इति मया अत्यन्तं स्पष्टतया महत्त्वपूर्णं स्वामित्वस्य विषयः विचारितः स्यात्।”

झोङ्ग सुइसुई इत्यनेन अपि एतस्याः अफवाः खण्डिताः यत् "सर्वतोऽपि धनिकः पुरुषः केवलं २४,००० शीशकानि दानं कृतवान्": नोङ्गफू स्प्रिंग् इत्यनेन आपदादानस्य शक्तिः स्वकार्यालयेभ्यः विक्रेतृभ्यः च विकेन्द्रीकृता, तथा च आपदानिवारणाय समये दानं कर्तुं सदैव १,००० जलपेटिकाः सन्ति, तथा च १,००० boxes is exactly 24,000 bottles of water परिणामः दुर्बोधः आसीत् यत् धनीतमः पुरुषः कंजूसः अस्ति।

पूर्वं २०२३ तमस्य वर्षस्य अन्ते गान्सु-भूकम्पस्य समये नोङ्गफू-वसन्ततः २४,००० पेयजलस्य शीशकाः दहेजिया-नगरे, जिशिशान्-मण्डले, लिङ्क्सिया-देशे, सर्वाधिकं दुष्ट-भूकम्प-क्षेत्रे पीडितानां पुनर्वास-स्थले आगताः तदनन्तरं "२४,००० जलस्य पुटं दानं कृतवान् धनीतमः पुरुषः" इति विषये टिप्पणीः अन्तर्जालद्वारा लोकप्रियाः अभवन् ।

झोङ्ग सुइसुइ इत्यनेन प्रतिक्रिया दत्ता यत् २४,००० जलस्य शीशकाः वस्तुतः नोङ्गफू-वसन्तस्य प्रणाली-निर्माणात् उत्पन्नाः । प्रत्येकं प्रदेशाय जलदानस्य शक्तिं प्रत्याययितुं प्रणाल्यां नोङ्गफू-वसन्तः स्थापितः अस्ति । ततः प्रत्येकं प्रदेशं एकं पदं पुरतः गत्वा कार्यालयेभ्यः विक्रेतृभ्यः च १,००० पेटीनां दानप्राधिकरणं प्रदत्तवान्, १,००० पेटीः २४,००० पुटस्य बराबरम्

झोङ्ग सुइसुइ इत्यनेन शुद्धजलस्य पुनः प्रक्षेपणस्य कारणम् अपि प्रकाशितम् यत् "यदि अस्मिन् वर्षे अन्तर्जालविवादः न स्यात् तर्हि अहं कदापि शुद्धजलं न उत्पादयिष्यामि स्म । शुद्धजलस्य पुनः प्रारम्भः उपभोक्तृभ्यः चयनस्य अधिकारं दातुं भवति

झोङ्ग सुइसुई इत्यनेन उक्तं यत् सः पूर्वं शुद्धजलस्य निर्माणं न करिष्यति, यतः प्राकृतिकजलेन निर्मितं शुद्धं जलं, नलजलेन निर्मितं शुद्धं जलं च तस्मिन् समये भिन्नं भवति स्म, उभयम् अपि पिबितुं शक्यते स्म जले विद्यमानाः खनिजाः दीर्घकालं यावत् सेवनस्य आवश्यकतां अनुभवन्ति वृद्धजनाः खनिजं विना यथाशक्ति अल्पं जलं पिबन्तु ।

"मया तदा अशिष्टः निर्णयः कृतः यत् यदि मम मातापितरौ पिबन्ति तर्हि अहं निश्चितरूपेण एतत् जलं न उत्पादयिष्यामि, अतः अहं शुद्धजलस्य उत्पादनं त्यक्त्वा केवलं प्राकृतिकजलं निर्मास्यामि इति घोषितवान् was no online controversy, he would definitely शुद्धजलं कर्तुं न शक्नोति।

नियन्त्रकः भागधारकः HK$2 अरबं भागधारकवृद्धियोजनां प्रारभते

सम्प्रति नोङ्गफू स्प्रिंग् इत्यस्य शेयरमूल्यं त्रयः मासाः यावत् क्रमशः पतितः अस्ति । शुक्रवासरस्य समापनपर्यन्तं नोङ्गफुस्प्रिंगस्य हाङ्गकाङ्ग-समूहस्य शेयर्स् २८.९५ हाङ्गकाङ्ग-डॉलर्-मूल्ये समाप्ताः, यस्य कुल-विपण्यमूल्यं ३२५.६ अब्ज-हॉङ्गकाङ्ग-डॉलर्-रूप्यकाणि अभवत् ।

अस्मिन् वर्षे फेब्रुवरीमासात् आरभ्य नोङ्गफू वसन्तः जनमतस्य तूफानानां श्रृङ्खलायां सम्मिलितः अस्ति ।

२५ फरवरी दिनाङ्के वहाहा इत्यनेन कम्पनीयाः संस्थापकः अध्यक्षश्च ज़ोङ्ग किङ्ग्होउ महोदयः अस्वस्थतायाः कारणेन स्वर्गं गतः इति घोषितवान् । सर्वेषां वर्गानां जनानां विषादं स्मरणं च उत्तेजयन् नोङ्गफू-वसन्तस्य विरुद्धं "धर्मयुद्धस्य" स्वराः शान्ततया उद्भूताः ।

विवादः अस्मिन् तथ्ये केन्द्रितः आसीत् यत् नोङ्गफू स्प्रिंग् इत्यस्य संस्थापकः झोङ्ग सुइसुई पूर्वं वाहाहा इत्यत्र कार्यं कृतवान् आसीत्, परन्तु "स्टॉक् फ्लशिंग्" इत्यादिषु शङ्कितेषु उल्लङ्घनेषु सः निष्कासितः अभवत् यदा सः बाटलजलविपण्यं प्रविष्टवान् तदा सः "शुद्धजलस्य" अवमाननं "प्राकृतिकजलस्य" प्रचारं च विपणनसाधनरूपेण उपयुज्यते स्म, वहाहा सहितैः ६९ शुद्धजलनिर्मातृभिः बहिष्कारः कृतः

तदनन्तरं केचन नेटिजनाः नोङ्गफू स्प्रिंग् इत्यस्य ओरिएंटल लीफ् इत्यस्य पेयस्य श्रृङ्खलायाः पैकेजिंग् इत्यस्य विषये प्रश्नं कृत्वा लेखं स्थापितवन्तः, यस्मिन् शङ्कितानां जापानीभवनानां चित्राणि मुद्रितानि आसन्

नकारात्मकजनमतं युगपत् कम्पनीयाः विपण्यमूल्ये न्यूनतां जनयति । अस्मिन् वर्षे मार्चमासस्य प्रथमदिनात् मार्चमासस्य ८ दिनाङ्कपर्यन्तं केवलं एकस्मिन् सप्ताहे नोङ्गफुस्प्रिंग् इत्यस्य शेयरमूल्यं ६.५३% न्यूनीकृतम्, तस्य विपण्यमूल्यं च ३२.६ अब्ज हाङ्गकाङ्ग डॉलरं वाष्पितम् अभवत् ।

गतमासे नोङ्गफुशान्-संस्थायाः नियन्त्रण-भागधारकः २ अरब-हॉन्ग-डॉलर्-रूप्यकाणां भागधारकवृद्धियोजनां प्रारब्धवान् ।

९ जुलै दिनाङ्के हाङ्गकाङ्ग-सूचीकृतः नोङ्गफू स्प्रिंग् इत्यनेन घोषितं यत्, कम्पनीयाः मूल्यस्य मान्यतायाः आधारेण, भविष्ये कम्पनीयाः समग्रव्यापारविकासस्य विकासस्य च क्षमतायां विश्वासस्य आधारेण, याङ्गशेङ्गटाङ्गः अस्याः घोषणायाः तिथ्याः आरभ्य षड्मासाभ्यन्तरे स्वस्य निधिना मुक्तबाजारे नोङ्गफुस्प्रिंग एच्-शेयरस्य अधिग्रहणं वर्धनं च करिष्यति, कुलराशिः च 2 अरब हॉगकॉग-डॉलर्-अधिका न भविष्यति इति अपेक्षा अस्ति

अधुना यावत् झोङ्ग सुइसुई इत्यस्य नोङ्गफू स्प्रिंग इत्यस्य ९.४४४ अरबं भागाः प्रत्यक्षतया परोक्षतया च याङ्गशेङ्गटाङ्ग इत्यस्य माध्यमेन सन्ति, येषां भागः कुलशेयरपुञ्जस्य ८३.९८% भागः अस्ति

दैनिक आर्थिक समाचार व्यापक सीसीटीवी "संवाद"

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया