समाचारं

उत्तरदिशि गच्छन्तीनां निधयः एकस्मिन् सप्ताहे एव स्वस्थानानि प्रायः १५ अरबं न्यूनीकृतवन्तः! प्रवृत्तिं बकं कृत्वा एतान् स्टॉकान् गृह्यताम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयसमाचारसंस्था, १० अगस्त (सम्पादकः ली चेन्) पवनदत्तांशैः ज्ञातं यत् उत्तरदिशि गच्छन्तीनां निधयः शुक्रवासरे ७.७६५ अरब युआन् इत्यस्य पर्याप्तं शुद्धराशिं विक्रीतवन्तः। अस्मिन् सप्ताहे उत्तरदिशि गच्छन्तीनां निधिनां कुलशुद्धविक्रयः १४.७६ अरब युआन् अभवत् । ज्ञातव्यं यत् वर्षस्य आरम्भात् उत्तरदिशि गच्छन्तीनां निधिनां कुलशुद्धविक्रयः १.७४३ अरब युआन् अभवत् ।
अद्य अद्यतनं चयनदत्तांशं दर्शयति यत् शुक्रवासरे (९ अगस्त) ८ ए-शेयरस्य उत्तरदिशि गच्छन्तीनां निधिनां शुद्धक्रयणराशिः १० कोटियुआन् अतिक्रान्तवती। तेषु BAIC Blue Valley इत्यस्य शुद्धक्रयणराशिः २०८ मिलियन युआन् आसीत्, प्रथमस्थाने आसीत्, यत्र Zijin Mining तथा Ping An Bank इत्यनेन क्रमशः १९६ मिलियन युआन्, १५३ मिलियन युआन् च योजिताः तदतिरिक्तं वन्के ए, पेट्रोचाइना, वुशी एप्टेक, ओरिएंटल युहोङ्ग, चाइना शिपबिल्डिङ्ग् इत्यादीनां शुद्धक्रयणं सर्वेषां १० कोटियुआन् अतिक्रान्तम् ।
विदेशीयनिवेशपक्षे सिन्हेचेङ्ग-संस्थायाः शुद्धविक्रयः २५५ मिलियन-युआन्-रूप्यकाणां विक्रीतम्, तथा च Fii Industrial and Gree Electric Appliances इत्येतयोः द्वयोः अपि शुद्धविक्रयः २० कोटि-युआन्-अधिकः अभवत्
साप्ताहिकप्रदर्शनात् (अगस्तमासस्य ५ दिनाङ्कात् ९ अगस्तपर्यन्तं) न्याय्यं चेत्, उत्तरदिशि गच्छन्तीनां निधिनां सञ्चितसाप्ताहिकशुद्धक्रयणमात्रायां ३० कोटियुआनतः अधिकानि स्टॉक्स् अधोलिखिते सारणीयां दर्शिताः सन्ति तेषु डोङ्गशान् प्रिसिजन, क्वेइचो मौटाई, जिजिन् माइनिंग् इत्येतयोः शुद्धक्रयणं क्रमशः ७५४ मिलियन युआन्, ७१४ मिलियन युआन्, ६७४ मिलियन युआन् च अभवत्
विक्रयणस्य दृष्ट्या उत्तरदिशि गच्छन्तीनां निधिभिः अस्मिन् सप्ताहे ३० कोटियुआन् अधिकं मूल्यस्य ११ स्टॉक् विक्रीतम् (अधः सारणीं पश्यन्तु) । मिडिया ग्रुप् तथा CATL इत्येतयोः शुद्धविक्रयः क्रमशः १.००३ अरब युआन्, ९६८ मिलियन युआन् च अभवत् । झोङ्गजी इनोलाइट्, ग्री इलेक्ट्रिक एप्लायन्सेस्, बीवाईडी, वैल होल्डिङ्ग्स्, हैयर स्मार्ट होम् इत्यादीनां सर्वेषां शुद्धविक्रयः ५० कोटि युआन् इत्यस्मात् अधिकः अभवत् ।
फ्लश iFinD आँकडा दर्शयति यत् उद्योगक्षेत्रेषु खाद्यपेयस्य, औषधस्य जीवविज्ञानस्य, परिवहनस्य च शुद्धक्रयणं सर्वं अस्मिन् सप्ताहे 50 कोटियुआन् अतिक्रान्तम्। तदतिरिक्तं गृहोपकरणानाम्, विद्युत्साधनानाम्, गैर-बैङ्कवित्तस्य, सङ्गणकस्य, इलेक्ट्रॉनिक्सस्य च शुद्धविक्रयः सर्वेषां १.५ अरब युआन्-अधिकः अभवत् ।
बाजारक्षेत्राणि दृष्ट्वा अस्मिन् सप्ताहे शङ्घाई मुख्यमण्डलस्य, शेन्झेन् मुख्यमण्डलस्य, जीईएमस्य च समग्रशुद्धविक्रयः क्रमशः ५.७२५ अरब युआन्, ५.०३२ अरब युआन्, ४.४४४ अरब युआन् च अभवत् बाजारमूल्यवितरणं दृष्ट्वा, CSI 100, CSI 200, CSI 500, CSI 1000 सूचकाङ्कघटकस्य स्टॉकस्य न्यूनीकरणराशिः क्रमशः 7.845 अरब युआन, 3.252 अरब युआन, 1.145 अरब युआन्, 2.57 अरब युआन् च आसीत्
स्रोतः - फाइनेंशियल एसोसिएटेड प्रेस
प्रतिवेदन/प्रतिक्रिया