समाचारं

करी अद्भुतम् अस्ति! अष्टभिः त्रि-पॉइण्टर्-इत्यनेन अमेरिकी-पुरुष-बास्केटबॉल-दलेन पञ्चमं ओलम्पिक-विजयं सम्पन्नम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

करी इत्यस्य नेतृत्वे यः ८ त्रि-पॉइण्टर्-अङ्कं प्राप्तवान्, २४ अंकं च प्राप्तवान्, अमेरिकी-पुरुष-बास्केटबॉल-दलेन मेजबान-फ्रांस्-नगरं ९८-८७ इति स्कोरेन पराजयित्वा स्वर्णपदकं प्राप्तम्, पञ्चमं चॅम्पियनशिपं च सफलतया सम्पन्नम्

अयं पेरिस-ओलम्पिक-स्वर्णपदक-क्रीडायाः पुनरावृत्तिः आसीत्, यत्र अमेरिका-देशः फ्रान्स्-विरुद्धं सम्मुखीभवति स्म, अमेरिका-देशः अपि स्वस्य परिणामस्य प्रतिकृतिं कृत्वा पुनः फ्रान्स्-देशं पराजितवान् वस्तुतः १९४८ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां, २००० तमे वर्षे सिड्नी-ओलम्पिक-क्रीडायां, २०२० तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां, २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां च फ्रान्स्-देशः चतुर्वारं अमेरिका-देशस्य सामना कृतवान्, परन्तु चतुर्वारं पराजितः

अस्य क्रीडायाः प्रथमे क्वार्टर् मध्ये बुकरः सप्त अंकं प्राप्य अमेरिकादेशस्य २०-१५ अग्रतां प्राप्तुं साहाय्यं कृतवान् । द्वितीयचतुर्थांशे याबुसेले इत्यनेन बजर-बीटरं कृत्वा फ्रान्स्-देशः गृहीतवान्, परन्तु अमेरिका-देशः अद्यापि ४९-४१ इति अग्रतां धारयति स्म ।

द्वितीयसार्धस्य आरम्भानन्तरं एकदा अमेरिकादेशः तृतीयचतुर्थांशे ६१-४७ इति अग्रतां प्राप्तवान्, परन्तु फ्रान्सदेशः प्रतिहत्याम् अकरोत्, तथापि तृतीयचतुर्थांशस्य अनन्तरं अमेरिकादेशः ७२-६६ इति अग्रतां प्राप्तवान्

चतुर्थे क्वार्टर् मध्ये फ्रान्स्-देशेन स्कोरः त्रयः अंकाः यावत् संकुचितः आसीत्, परन्तु करी अस्मिन् समये बहिः कूर्दितवान्, फ्रान्स्-देशस्य प्रति-आक्रमणं भृशं निवारयन्, अन्ततः अमेरिका-देशस्य नेतृत्वं कृत्वा प्रमुखं विजयं शीर्षस्थानं प्राप्तवान्

२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां, २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायाः, २०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायाः, २०२० तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायाः, अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायाः च मध्ये अमेरिका-देशः एन्थोनी-क्रीडायां चतुर्थं स्वर्णपदकं प्राप्तवान् , यः त्रीणि स्वर्णपदकानि, एकं कांस्यपदकं च प्राप्तवान्, सः पुरुषबास्केटबॉल-क्रीडायाः इतिहासे सर्वाधिकं स्वर्णपदकं प्राप्तवान् ।

परन्तु एनबीए-चैम्पियनशिप-वलय-चत्वारि धारयन् द्विवारं वार्षिक-एम.वी.पी.-रूपेण मतदानं प्राप्तवान् करी प्रथमं ओलम्पिक-स्वर्णपदकं प्राप्तवान् ।

करी अद्य १२ त्रि-पॉइण्टर्-मध्ये ८ कृतवान्, यत्र शूटिंग्-प्रतिशतं ६७% अभवत् सहायतां करोति ।

फ्रान्सदेशस्य वेन्बन् यामा इत्यनेन गेम-उच्चं २६ अंकाः, याबुसेले २० अंकाः, डी कोलो च १२ अंकाः प्राप्ताः ।