समाचारं

अमेरिकी-फ्रांस्-देशयोः पुरुषबास्केटबॉल-दलयोः शिखर-सङ्घर्षः अभवत्, "जिआन्कुडु"-संयोजनेन अमेरिकी-पुरुष-बास्केटबॉल-दलस्य पञ्चमवारं ओलम्पिक-उपाधिं प्राप्तुं साहाय्यं कृतम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के प्रातःकाले २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायाः पुरुषबास्केटबॉलदलेन जेम्स्, करी, डुराण्ट् इत्यादीनां ताराणां नेतृत्वे अमेरिकनपुरुषबास्केटबॉलदलेन, आयोजकेन च फ्रांसीसीपुरुषबास्केटबॉलक्रीडायाः आरम्भः कृतः वेन्बन् यामा इत्यस्य नेतृत्वे दलं ओलम्पिक-अन्तिम-क्रीडायां द्विवारं मिलितवन्तः । ४० निमेषपर्यन्तं घोरयुद्धस्य अनन्तरं अमेरिकीपुरुषबास्केटबॉलदलस्य सशक्ततरं ९८ तः ८७ इति स्कोरेन अन्तिमपक्षे विजयं प्राप्य पञ्चमवारं ओलम्पिक-उपाधिं सफलतया प्राप्तवान् अद्यत्वे अन्तर्राष्ट्रीयबास्केटबॉलस्य उच्चतमस्तरस्य प्रतिनिधित्वं कुर्वन् अस्मिन् क्रीडने बास्केटबॉल-क्रीडायाः इतिहासे अभिलेखितुं शक्यन्ते इति अनेके शास्त्रीयदृश्याः जाताः ।

इदं प्रतीयते यत् यदा अमेरिकीपुरुषबास्केटबॉलदलेन नूतनस्य "स्वप्नदलस्य" निर्माणस्य घोषणा कृता तदा ओलम्पिकपुरुषबास्केटबॉलविजेतुः स्वामित्वं स्वस्य रोमाञ्चं त्यक्तवान् अस्य अमेरिकनपुरुषबास्केटबॉलदलस्य पङ्क्तिः अतीव विलासपूर्णा अस्ति "जन्कुडु, बुकर, टैटम, एडवर्ड्स, होलिडे, एन्थोनी डेविस्, व्हाइट्, अदे बायो, हैलिबर्टन्... एषा "गैलेक्सी" इति उल्लेखस्य आवश्यकता नास्ति । दलं निःसंदेहं, तथा च १२-जनानाम् रोस्टर-मध्ये कोऽपि एनबीए-ऑल-स्टार-क्रीडकः अस्ति ।

अमेरिकीपुरुषबास्केटबॉलदलेन प्रशंसकान् निराशं न कृतम्, ते पेरिस्-नगरे सफलतया चॅम्पियनशिपं प्राप्तवन्तः । "जन्कुडु" इत्यस्य त्रयः दिग्गजाः अन्तर्राष्ट्रीयक्षेत्रे स्वस्य अभियानस्य सम्यक् समाप्तिम् अकरोत् । परन्तु सम्भवतः बहुजनाः न चिन्तयिष्यन्ति स्म यत् एतादृशं सशक्तं अमेरिकनपुरुषबास्केटबॉलदलम् अस्मिन् ओलम्पिकक्रीडायां एतादृशं महत् आव्हानं सम्मुखीकुर्वति इति। सेमीफाइनल्-क्रीडायां ते जोकिच्-नेतृत्वेन सर्बिया-देशस्य पुरुष-बास्केटबॉल-दलेन अन्तिम-क्रीडायाः प्रायः अवरुद्धाः आसन्, अन्तिम-क्षणे फ्रांस-देशस्य पुरुष-बास्केटबॉल-दलः अन्तिमे क्षणे स्कोर-सङ्गतिं कर्तुं स्वस्य गृह-अङ्कणस्य लाभस्य उपरि अवलम्बितवान्,; केवलं करी इत्यस्य क्रमशः शॉट् इत्यनेन हारितुं अग्रिमः अयुक्तः आसीत् ।