समाचारं

८-७! गनाचो क्रिस्टियानो रोनाल्डो इत्यस्मै श्रद्धांजलिम् अयच्छति, बी-सीट् नवीनीकरणं करोति, पेप् गार्डियोला टेन् हैग् इत्यस्य प्रतिशोधं करोति, म्यान्चेस्टर-नगरं च सामुदायिक-कवचम् अवाप्तवान्!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसीजनस्य प्रीमियरलीगस्य म्यान्चेस्टर-नगरेण पुनः लीग-चैम्पियनशिपस्य रक्षणं कृतम्, येन ब्लू-मून-सेनायाः अपूर्वं चतुर्थं प्रीमियर-लीग-प्रभुत्वं सम्पन्नं कृतम् तथापि एफए-कप-अन्तिम-क्रीडायां म्यान्चेस्टर-नगरं विजयं प्राप्तुं असफलम् अभवत् म्यान्चेस्टर-नगरस्य डर्बी-क्लबः म्यान्चेस्टर-युनाइटेड्-क्लबस्य विरुद्धं पराजितः, एकदा निष्कासनस्य अफवासु अपि सम्मिलितः आसीत्, सः अपि अस्मिन् बहुमूल्ये विजये अवलम्ब्य रेड डेविल्स्-क्लबस्य कार्यभारं निरन्तरं स्वीकुर्वन् आसीत् युनाइटेड् इत्यनेन स्वस्य पङ्क्तिः उन्नयनं कृत्वा भविष्ये क्रीडितुं उत्सुकाः सन्ति अस्मिन् मेलदिने म्यान्चेस्टर युनाइटेड्, म्यान्चेस्टर सिटी च सम्मुखीभवति off again. क्रीडायाः प्रथमे ८० निमेषेषु पक्षद्वयं किमपि न कृतवान्, अन्तिमेषु १० निमेषेषु प्रत्येकं गोलं कृतवान्, क्रूरपेनाल्टीशूटआउट्-क्रीडायां सञ्चो-इवान्स-योः पेनाल्टी-किकं त्यक्त्वा म्यान्चेस्टर-नगरं प्रतिशोधं कृत्वा ८- इति स्कोरेन चॅम्पियनशिपं जितुम् अशक्नोत् । ७!

अस्मिन् फोकस-युद्धे गार्डियोला ४-३-३ इति गठनं नियोजितवान्, यत्र एडरसनः आरम्भिकगोलकीपरः आसीत्, तथा च ग्वाडियोल्, डायस्, अकान्जी, लुईस् च रक्षणे सन्ति पक्षाः, अग्रे शूलः च हार्लैण्ड्, डोकु, बब् च ।

म्यान्चेस्टर युनाइटेड् टेन् हैग् इत्यस्य प्रियं ४-२-३-१ प्रणालीं अनुसृत्य ओनाना रेड डेविल्स् इत्यस्य कृते गोलस्य रक्षणं कर्तुं आरब्धवान्, तथा च डालोट्, मैगुएर्, इवान्स, लिसान्ड्रो मार्टिनेज् च चतुःपृष्ठरक्षात्मकव्यवस्थायां केसेमिरो, मेनू च दलस्य निर्माणं कृतवन्तः up as a double midfielder in the midfielder, Diallo, Bruno Fernandez, Rashford च प्रभारी भवन्ति, एकः बाणः च माउण्ट् इत्यनेन क्रीडितः भवति ।