समाचारं

जापानं स्वीपं कृत्वा चॅम्पियनशिपं जित्वा सा मिउ हिरानो इत्यनेन पराजिता अभवत् वाङ्ग नान् इत्यस्य प्रतिक्रियायाः विषये कः ध्यानं दत्तवान् ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के पेरिस् ओलम्पिकस्य टेबलटेनिस् महिलादलस्य अन्तिमपक्षस्य आरम्भः चीनदेशस्य राष्ट्रियटेबलटेनिस्दलस्य, तस्य पुरातनप्रतिद्वन्द्वी जापानदेशस्य राष्ट्रियटेबलटेनिस्महिलादलस्य च पुनः अन्तिमपक्षे मिलितवन्तः । प्रथमे क्रीडने चीनीयमहिलादलस्य वाङ्ग मन्यु, चेन् मेङ्ग इत्येतयोः मिश्रितयुगलसंयोजनेन प्रशंसकाः हृदयस्पन्दनस्य रोलरकोस्टरः किम् इति अनुभवन्ति स्म प्रथमे क्रीडने हिना हयाता, मिवा हरिमोटो च सह पराजिताः, ततः द्वितीयक्रीडायां चेन् मेङ्गः वाङ्ग मन्यु च पुनः स्वस्थौ अभवताम्, तृतीयक्रीडायां पुनः २:१ इति महता स्कोरेन पराजिताः यदा ते danger, Chen Meng and Wang Manyu 11: 6 चतुर्थं क्रीडां जित्वा बृहत् स्कोरं बद्धवान्। निर्णायकक्रीडायां स्कोरः ५:९ यावत् अभवत्, चीनीयदलः ४ अंकैः पश्चात् आसीत्, एतादृशः अंकान्तरः प्रथमं बिन्दुं ददाति इव आसीत्, परन्तु चेन् मेङ्ग्, वाङ्ग मन्यु च एकस्य पश्चात् अन्यस्य बिन्दुस्य अनुसरणं कृत्वा निर्णायकं विजयं प्राप्तवन्तौ १२:१० क्रीडा, चीनराष्ट्रीय टेबलटेनिसदलस्य प्रथमं अंकं प्राप्तुं साहाय्यं कृतवान्।

ततः परं सूर्य यिंगशा दृश्ये आगत्य प्रशंसकान् पश्यतु यत् किं महत् हृदयं भवति प्रथमे क्रीडने हिरानो मिउ अस्मिन् समये सूर्य यिंगशा किञ्चित् जागृतः इव आसीत् मिउ पूर्वमेव उन्नतिं कर्तुं आरब्धवान् उत्सवस्य समये सूर्य यिंगशा पुनः आगतः ।