समाचारं

लिन् क्षियुः महिलागोल्फक्रीडायां कांस्यपदकं प्राप्तवान्, ओलम्पिकक्रीडायां चीनदलस्य सर्वोत्तमविक्रमं बद्धवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के समाप्तस्य पेरिस् ओलम्पिकक्रीडायाः महिलागोल्फस्पर्धायां चीनदेशस्य खिलाडी लिन् क्षियुः कांस्यपदकं प्राप्तवान् । २०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायां फेङ्ग-शान्शान्-इत्यनेन तृतीयस्थानं प्राप्तस्य चीनीय-गोल्फ्-क्रीडायाः एतत् द्वितीयं ओलम्पिकपदकम् अस्ति । अन्यः चीनदेशीयः क्रीडकः यिन रुओनिङ्ग् इत्यस्य प्रदर्शने उतार-चढावः अभवत्, सः नवमस्थाने बद्धः अभवत् ।

प्रथमत्रिपरिक्रमणानन्तरं लिन् ज़ियु इत्यस्य स्कोरः १ अण्डर पार् आसीत्, सप्तमस्थाने बद्धः आसीत्, कुलस्कोरः २१२ आसीत् । तस्मिन् समये सा ओलम्पिकपदकस्य दृष्टिम् अस्थापयत् : "आशासे अहं अधिकसकारात्मकवृत्त्या अन्तिमपरिक्रमणं क्रीडितुं शक्नोमि कालः लिन् ज़ियुः अन्तिमपरिक्रमे द्वौ "बोगी" निगलितवान्, पञ्च "लघु" पक्षिणः च गृहीतवान् , कुलम् २८१ स्कोरेन सह, अन्ततः तृतीयस्थानं प्राप्तवान् । न्यूजीलैण्ड्-देशस्य खिलाडी को बाओजिङ्ग्, जर्मन-क्रीडकः एस्थर् हेन्सेलेट् च क्रमशः स्वर्ण-रजतपदकं प्राप्तवन्तौ ।

अस्मिन् वर्षे लिन् क्षियुः तृतीयवारं ओलम्पिकक्रीडायां भागं गृह्णाति । रियो-नगरे ओलम्पिक-परिवारे गोल्फ्-क्रीडा-क्रीडा पुनः आगता, लिन् क्षियु-इत्यपि ओलम्पिक-क्रीडायां होल्-इन्-वन-इत्येतत् प्रथमा महिला-क्रीडिका अभवत् । सा स्मरति स्म यत् तदा सा किञ्चित् अज्ञानी इव आसीत्, अविस्मरणीयः क्षणः च सः क्षणः आसीत् यदा सा "रियो-नगरे अतीव भाग्यशाली आसीत्" इति ।

टोक्यो-ओलम्पिकस्य विषये वदन्त्याः लिन् क्षियुः स्पष्टतया अवदत् यत् तस्मिन् वर्षे तस्याः परितः जनानां अपेक्षाः किञ्चित् अधिकाः इति गभीरं भावः उत्पन्नः, येन सा स्वस्य कृते उच्चतरलक्ष्याणि निर्धारयितुं प्रेरितवती सा अवदत् यत् - "यद्यपि अहं यिन रुओनिङ्ग इत्यस्मात् कतिपयवर्षेभ्यः ज्येष्ठा अस्मि तथापि एकत्र क्रीडन् यिन रुओनिङ्ग इत्यस्मात् बहु प्रोत्साहनं प्राप्तवती।"

अस्मिन् पेरिस्-ओलम्पिक-क्रीडायां चीन-देशस्य महिला-गोल्फ्-क्रीडायाः कृते लिन् क्षियु-इन्, यिन् रुओनिङ्ग-इत्येतौ द्वौ क्रीडकौ प्रेषितौ । अन्ते पुनः चीनीयमहिलागोल्फक्रीडायाः पदकं लिन् क्षियुः प्राप्तवती ।

लेखकः वू युलुन्

पाठः रिपोर्टरः / वू युलुन् चित्रः दृश्य चीन सम्पादकः चेन हैक्सियाङ्ग सम्पादकः शेन लेई

अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।