समाचारं

याताई वुहान-नगरं २-० इति स्कोरेन पराजितवान्, येन क्षी हुई इत्यस्य क्षमता अन्ततः स्वीकृता

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीसुपरलीग्-क्रीडायाः अस्मिन् दौरे चाङ्गचुन् याताई वुहान-सन्झेन्-इत्यनेन सह मिलितवान् । यतः यदि याताई-दलः समयात् पूर्वमेव अवरोहणकार्यं सम्पन्नं कर्तुम् इच्छति तर्हि वुहान-नगरस्य त्रीणि नगराणि पराजयितुं अर्हति । भारी दबावेन याताई-दलेन मार्शल ज़ी हुई इत्यस्य नेतृत्वे विस्फोटः आरब्धः । ९० निमेषपर्यन्तं याताई-वुहान-सान्झेन्-योः मध्ये घोरयुद्धस्य अनन्तरं ते स्वविरोधिनां २-० इति स्कोरेन पराजितवन्तः । अस्मिन् क्रीडने विजयं प्राप्त्वा याताई-दलस्य अवरोहणस्य स्थितिः अतीव उत्तमः अस्ति, तथा च ज़ी हुई इत्यस्य स्थले एव आदेशः, गठनक्षमता च स्वीकृता अस्ति

ज़ी हुई इत्यनेन ऋतुस्य मध्ये यदा सः संकटग्रस्तः आसीत् तदा तस्य दलस्य कार्यभारं स्वीकृतवान् । अनेकाः याताई-प्रशंसकाः मन्यन्ते यत् क्लबः चेन् याङ्ग् इत्यस्य निष्कासनानन्तरं सः एकं बृहत्-नामकं विदेशीयं प्रशिक्षकं प्रशिक्षणार्थं आमन्त्रयिष्यति । अप्रत्याशितरूपेण चाङ्गचुन् यताई इत्यस्य स्थानीयप्रशिक्षकाणां कृते अद्यापि मृदुस्थानं वर्तते । व्यापकविचारानन्तरं याताई क्लबस्य कार्यकारीणां क्षी हुइलाय इत्यस्मै दलस्य अग्निशामकप्रशिक्षकरूपेण सेवां कर्तुं आमन्त्रणं कृतम् ।

अस्मिन् विषये बहवः चाङ्गचुन्-प्रशंसकाः ज़ी हुई इत्यस्य विषये आशावादीः न सन्ति, अपि च तस्य क्षमता चेन् याङ्ग् इव उत्तमः नास्ति इति अपि मन्यन्ते । ज़ी हुई इत्यनेन गतसीजनस्य चीनीसुपरलीग्-क्रीडायां डालियान्-दलस्य नेतृत्वं कृत्वा मध्यमप्रदर्शनं कृतम्, एकदा च हारस्य क्रमेण व्याकुलः अभवत् । अन्ततः डालियान्-दलं चीनीयलीग-वन-क्रीडायां अवरोहणं जातम्, येन ज़ी हुई-इत्यस्य प्रशिक्षणक्षमतायाः विषये प्रशंसकैः प्रश्नः उत्पन्नः । सौभाग्येन याताई-दलस्य शीर्ष-प्रबन्धनम् आरम्भात् अन्ते यावत् ज़ी हुइ-इत्यत्र विश्वासं कृत्वा तस्मै हस्ताक्षरं कर्तुं, सुदृढं कर्तुं च अधिकारं दत्तवान् । तस्मिन् एव काले याताई-कार्यकारीभिः ज़ी हुइ इत्यस्मै अपि एकवारं प्रयत्नः कृत्वा स्वस्य सामरिक-अवधारणाः शीघ्रमेव क्रीडकानां कृते प्रसारयितुं पृष्टाः ।