समाचारं

उष्णप्रश्नोत्तरः सामाजिकमाध्यमेषु अफवाः यूकेदेशे बृहत्प्रमाणेन दङ्गान् किमर्थं प्रेरितवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लण्डन्, १० अगस्त (रिपोर्टरः सन जिओलिंग्) अद्यैव यूके-देशे बह्वीषु स्थानेषु छूरेण आक्रमणेन हिंसकाः दङ्गाः प्रसृताः सन्ति, यत्र आन्दोलनकारिणः, पुलिस च भयंकररूपेण संघर्षं कुर्वन्ति। ब्रिटिशप्रधानमन्त्री स्टारमरः आपत्कालीनसमागमं कृत्वा पुलिसनियोजनं सुदृढं कर्तुं अपराधिनां कृते आपराधिकजवाबदेहीं च वर्धयितुं आह्वानं कृतवान्।
स्थानीयजनमतस्य मतं यत् दङ्गानां निरन्तरं किण्वनं सामाजिकमाध्यमानां उपयोगेन अफवाः प्रसारयितुं, ज्वालायां इन्धनं योजयितुं च सुदूरदक्षिणपक्षीयशक्तयः अविभाज्यम् अस्ति। दङ्गानां मध्ये यूके-देशे सामाजिकविभाजनं, आप्रवाससंकटः, पारराष्ट्रीयसामाजिकमाध्यममञ्चानां नियमनस्य कठिनता इत्यादयः गहनाः विषयाः अपि प्रतिबिम्बिताः आसन्
ब्रिटिशप्रधानमन्त्री स्टारमरस्य सञ्चिकाचित्रम्। (चित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली यिंग्)किमर्थं बहुषु स्थानेषु दङ्गाः अभवन् ?
छूरेण आक्रमणेन दङ्गः आरब्धः । २९ जुलै दिनाङ्के वायव्य इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे १७ वर्षीयः पुरुषः छूरेण आक्रमणं कृत्वा त्रयः बालकाः मृताः, अन्ये बहवः घातिताः च अभवन्
घटनायाः अनन्तरं स्थानीयपुलिसः हत्यारस्य नाम कानूनानुसारं न प्रकटितवान् यतः सः १८ वर्षाणाम् अधः आसीत्। तदनन्तरं विविधाः अफवाः अन्तर्जालमाध्यमेन प्रसारितुं आरब्धाः, येषु सूचितं यत् हत्यारा शरणार्थी अस्ति, यः गतवर्षे शरणार्थी यूके-देशम् आगतः। ब्रिटिशन्यायालयाः शीघ्रमेव तस्य हत्यारस्य अनामतारक्षणं त्यक्तवन्तः, तस्य जन्मस्थानं कार्डिफ्, इङ्ग्लैण्ड् इति बोधयन् पुलिसैः तस्य वास्तविकं नाम प्रकाशितम्
ब्रिटिश-अधिकारिभिः स्पष्टीकरणं कृत्वा अपि अन्तर्जाल-माध्यमेषु अद्यापि अफवाः प्रचलिताः सन्ति । तदनन्तरं लण्डन्, लिवरपूल्, म्यान्चेस्टर, बेल्फास्ट् इत्यादिषु नगरेषु विरोधान्दोलनानि अभवन्, क्रमेण हिंसकदङ्गासु परिणताः । केचन आन्दोलनकारिणः दुकानानि, मस्जिदानि, शरणार्थीहोटेलानि, पुस्तकालयाः, पुलिस-स्थानकानि इत्यादीनि नष्टवन्तः, पुलिस-अधिकारिणां उपरि आक्रमणं कृतवन्तः, पुलिस-काराः दग्धाः, अल्पसंख्याकानां जनानां उपरि अपि आक्रमणं कृतवन्तः ।
ब्रिटिश-माध्यमेषु सूचितं यत् यूके-देशे १३ वर्षेषु अयं बृहत्तमः हिंसकः दङ्गा आसीत् । दङ्गानां निवारणाय ब्रिटिशसर्वकारेण बहुविधाः आपत्कालीनसमागमाः कृताः । ९ दिनाङ्कपर्यन्तं यूके-देशे दङ्गानां कारणेन प्रायः ६०० जनाः गृहीताः, १५० तः अधिकाः जनाः न्यायालये न्यायाधीशत्वेन उपस्थिताः, ५० तः अधिकाः जनाः दण्डं प्राप्तवन्तः वा दण्डस्य प्रतीक्षां कुर्वन्ति वा न्यायालयैः हिंसकदङ्गानां अपराधिनां विवादः त्वरितरूपेण कृतः ।
पर्दापृष्ठे अग्निं कः ईंधनं ददाति ?
अस्मिन् हिंसकदङ्गे सामाजिकमाध्यमेषु मिथ्यासूचनाः स्वतन्त्रतया प्रसृताः, सुदूरदक्षिणपक्षीयैः बलैः च तस्य शोषणं कृतम्, तत्सम्बद्धैः एल्गोरिदम्भिः च मिथ्यावार्तानां "वायरलप्रसारणे" योगदानं दत्तम् ब्रिटिशजनमतसर्वक्षणकम्पन्योः आँकडानुसारं ८६% जनाः मन्यन्ते यत् सामाजिकमाध्यमाः दङ्गानां महत्त्वपूर्णः चालकः अस्ति ।
छूरी-आक्रमणस्य अनन्तरं अपराधिनः परिचयसम्बद्धाः अफवाः प्रमुखेषु सामाजिकमाध्यमेषु चित्र-पाठ-वीडियो-आदिरूपेण कोटि-कोटि-जनाः अग्रे प्रेषितवन्तः केषुचित् खातेषु इन्धनं सिरकं च योजयितुं, मिश्रणं सम्पादनं च इत्यादीनां पद्धतीनां प्रयोगः अपि कृतः यातायातप्राप्त्यै भ्रमं च जनयितुं विडियो।
ब्रिटिश-चिन्तन-समूहस्य इन्स्टिट्यूट् फ़ॉर् स्ट्रैटेजिक् डायलॉग् इत्यस्य नीति-संशोधन-निदेशकः जैकब् डेविड् इत्यनेन उक्तं यत् ब्रिटिश-सुदूरदक्षिणपक्षीयः संगठनः ब्रिटिश-डिफेन्स्-लीग्, सुदूरदक्षिणपक्षीयः व्यक्तिः टॉमी रॉबिन्सन्, केचन अन्तर्जाल-प्रसिद्धाः च सर्वे दङ्गानां प्रवर्तकाः अभवन् .
ब्रिटिशपुलिसः अवदत् यत् अन्तर्जालमाध्यमेन सुदूरदक्षिणपक्षीयसमूहैः आयोजिताः बहवः विरोधाः आप्रवासस्य विषयस्य प्रचारार्थं जनभावनायाः प्रेरणायै च पुनः पुनः प्रयुक्ताः।
ब्रिटिश-गृहसचिवः यिवेट् कूपरः मीडिया-माध्यमेभ्यः अवदत् यत् सामाजिक-माध्यमेन हिंसक-दङ्गानां कृते "किञ्चित् उत्तरदायित्वं वहितव्यम्" तथा च हिंसायाः वकालत-प्रसारणाय मिथ्या-सूचना-सामग्री-प्रसारणे ते "रॉकेट-बूस्टर-इत्येतत् योजितवन्तः" इति
ब्रिस्टल् विश्वविद्यालयस्य प्राध्यापकः स्टीफन् लेवाण्डोव्स्की इत्यनेन उक्तं यत् सामाजिकमाध्यममञ्चाः सुदूरदक्षिणपक्षीयस्वरस्य प्रवर्धनं कुर्वन्ति तथा च जनभावनाः उत्तेजिताः भवन्ति, येन घटनायाः तीव्रता अधिका भवति।
चित्रे दृश्यते यत् २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के इङ्ग्लैण्ड्-देशस्य केप्-डन्गेनेस्-नगरस्य तटे नौकायानेन आगताः । (सिन्हुआ न्यूज एजेन्सी, स्टीव फिन् इत्यस्य छायाचित्रम्)यूके-देशे काः गहनाः समस्याः प्रतिबिम्बयन्ति ?
एषः हिंसकः दङ्गा सुरक्षाघटनायाः उत्पत्तिः अभवत्, तत्र ब्रिटिश-आप्रवासन-विषयाणि, सर्वकारे विश्वासस्य संकटः, पारराष्ट्रीय-सामाजिक-माध्यम-मञ्चानां निरीक्षणस्य कठिनता इत्यादीनि गहनानि सामाजिक-सङ्घर्षाणि प्रतिबिम्बितानि आसन्
अन्तिमेषु वर्षेषु यूके-देशे अवैध-प्रवासस्य समस्या अधिकाधिकं गम्भीरा अभवत् । ब्रिटिश-गृहकार्यालयस्य रक्षामन्त्रालयस्य च आँकडानुसारं जूनमासस्य अन्ते यावत् अस्मिन् वर्षे १३,००० तः अधिकाः अवैधप्रवासिनः आङ्ग्लचैनलम् पारं कृत्वा यूके-देशं प्रति गत्वा चतुर्वर्षीयं उच्चतमं स्तरं स्थापितवन्तः एतस्याः समस्यायाः निवारणाय कन्जर्वटिव-सर्वकारेण पूर्वं अवैध-प्रवासिनः निर्वासनस्य योजनाः कृताः । कार्यभारं स्वीकृत्य स्टारमर-सर्वकारेण एतां योजनां समाप्तं कृत्वा तस्य स्थाने "सीमासुरक्षाकमाण्ड्" इति स्थापितं, मानवव्यापार-अपराधानां निवारणाय यूरोपीय-देशैः सह सहकार्यं सुदृढं कृतम्, परन्तु तस्याः प्रभावशीलता द्रष्टव्या अस्ति
तस्मिन् एव काले ब्रिटिशसर्वकारः अपि विश्वासस्य गम्भीरसंकटस्य सामनां कुर्वन् अस्ति । YouView इत्यस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे सामान्यनिर्वाचनात् पूर्वं ४९% मतदातारः "प्रायः कदापि" न मन्यन्ते यत् ब्रिटिशसर्वकारः दलहितात् पूर्वं राष्ट्रिय आवश्यकताः स्थापयिष्यति इति, ७३% मतदातारः च मन्यन्ते यत् राजनेतारः जनानां माङ्गल्याः विषये वास्तवतः चिन्तां न कुर्वन्ति इति केचन ब्रिटिशजनाः अपर्याप्तचिकित्सासंसाधनानाम्, सार्वजनिकसेवानां गुणवत्तायाः क्षयः इत्यादीनां बहूनां सामाजिकसमस्यानां कृते आप्रवासस्य दोषं ददति ।
तदतिरिक्तं पारराष्ट्रीयसामाजिकमाध्यममञ्चानां नियमनस्य कठिनता अधिकाधिकं प्रमुखा अभवत् । यूकेदेशस्य बाथविश्वविद्यालयस्य सहायकप्रोफेसरः ब्राउनः अवदत् यत् केचन सामाजिकमाध्यममञ्चाः सुदूरदक्षिणपक्षीयकार्यकर्तृणां खातानां समीक्षां प्रबन्धनं च कर्तुं उपेक्षां कृतवन्तः, यस्य परिणामेण गलतसूचनायाः, द्वेषभाषणस्य च "अपूर्वप्रसारः" अभवत् तस्य प्रतिक्रियारूपेण ब्रिटिश-नियामकाः एतेषां सामाजिक-माध्यम-मञ्चानां कृते तत्कालं चेतावनीम् अयच्छन् यत् तेभ्यः ब्रिटिश-अन्तर्जाल-मध्ये "द्वेषं प्रेरयति" अथवा "हिंसां प्रेरयति" इति सामग्रीं निबद्धुं "तत्कालं कार्यं कर्तुं" अपेक्षितम् अस्ति ब्रिटिश-विज्ञान-नवाचार-प्रौद्योगिकी-मन्त्री पीटर काइलः फेसबुक-मूल-कम्पनी मेटावर्स्, एक्स-प्लेटफॉर्म-इत्यादीनां सामाजिक-माध्यम-कम्पनीनां प्रतिनिधिभिः सह अपि मिलित्वा जाति-द्वेषस्य प्रसारं निवारयितुं, हिंसां प्रेरयति इति सूचनां च निवारयितुं ब्रिटिश-सर्वकारेण सह सहकार्यं कर्तुं आग्रहं कृतवान्
प्रतिवेदन/प्रतिक्रिया