समाचारं

१३ वर्षेषु ब्रिटेनदेशे बृहत्तमाः दङ्गाः! यूरोपस्य सुदूरदक्षिणपक्षः कार्यवाही कर्तुं सज्जः अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ जुलै दिनाङ्के इङ्ग्लैण्ड्देशस्य लिवरपूल्-नगरस्य समीपे समुद्रतीरस्थे साउथ्पोर्ट्-नगरे १७ वर्षीयः बालकः बालनृत्यवर्गे छूरेण आक्रमणं कृतवान् ।
संदिग्धः अवैधप्रवासी इति अफवाः अन्तर्जालद्वारा प्रचलन्ति स्म । यद्यपि शङ्कितः यूके-देशे जातः तथापि "आप्रवासस्य विषयः" ब्रिटिशसमाजस्य उष्णविषयः अभवत्, सुदूरदक्षिणपक्षीयसैनिकाः स्वअनुयायिभ्यः वीथिषु गन्तुं आह्वयन्ति स्म, दङ्गानां प्रसारः अपि आरब्धः
१३ वर्षेषु बृहत्तमः दङ्गा - कः संघर्षं जनयति ?
शङ्कितायाः छूरेण आक्रमणस्य अनन्तरं रात्रौ सहस्राधिकाः जनाः पीडितानां कृते जागरणयाम् उपस्थिताः आसन् । एकस्य स्थानीयस्य मस्जिदस्य समीपे हिंसा अभवत्, जनाः मस्जिदं, पुलिसं च प्रति इष्टकाः, शीशकाः, अन्ये मलिनाः च क्षिप्तवन्तः । एकस्मिन् पुलिसकारे अग्निः प्रज्वलितः, २७ पुलिसाधिकारिणः चिकित्सालयं नीताः।
ततः दक्षिणतटे प्लायमाउथ्-नगरात् ईशानदिशि सुण्डर्लैण्ड्-नगरं यावत् सम्पूर्णे इङ्ग्लैण्ड्-देशे दङ्गाः प्रवृत्ताः । उत्तरायर्लैण्ड्देशस्य बेल्फास्ट्-नगरे अपि एतादृशी एव घटना अभवत् । मस्जिदेषु जनानां समूहेन आक्रमणं कृत्वा शरणार्थीनां गृहेषु, पुस्तकालयसहिताः काराः, भवनानि च अग्निना दग्धानि, दुकानानि च लुण्ठितानि।
दक्षिणे बेल्फास्ट्-नगरे आप्रवासनविरोधिनः, जातिवादविरोधिनः च आन्दोलनकारिणः नगरभवनस्य बहिः सम्मुखीभवन्ति स्म । एकः स्थानीयः न्यायाधीशः अवदत् यत् हिंसायां "जातिवादीतत्त्वानि" सम्बद्धानि सन्ति।
ब्रिटिशपुलिसः दावान् अकरोत् यत् अस्मिन् हिंसायां इदानीं निष्क्रियस्य सुदूरदक्षिणपक्षस्य आङ्ग्लरक्षालीगस्य समर्थकाः सम्मिलिताः इति विश्वासः अस्ति ।
सामाजिकमाध्यमेषु एलायन्स् फ़ॉर् ब्रिटेन इत्यस्य संस्थापकः सुदूरदक्षिणपक्षीयः कार्यकर्ता टॉमी रॉबिन्सन् साइप्रस्देशे अवकाशं गच्छन् स्वस्य प्रायः दशलाखं अनुयायिभ्यः भड़काऊ सन्देशान् प्रकाशितवान्
ब्रिटिशप्रधानमन्त्री स्टारमरः - एतत् संगठितहिंसायाः कार्यम् अस्ति
केवलं एकमासं यावत् कार्यभारं स्वीकृतवान् ब्रिटिशप्रधानमन्त्री स्टारमरः "सुदूरदक्षिणपक्षीयहिंसायाः" निन्दां कर्तुं आव्हानं प्राप्तवान् । प्रधानमन्त्री स्टारमरः विज्ञप्तौ उक्तवान् यत् हिंसायां संलग्नाः कानूनस्य पूर्णबलस्य सम्मुखीभवन्ति इति न संशयः।
"अहं प्रतिज्ञामि यत् भवन्तः अस्मिन् अराजकतायां भागं गृहीत्वा पश्चातापं करिष्यन्ति" इति स्टारमरः अवदत्, "ये प्रत्यक्षतया संलग्नाः आसन्, ये च एतत् व्यवहारं अन्तर्जालद्वारा प्रेरयन्ति स्म, ततः स्वयमेव तस्मात् मुक्ताः अभवन् । एषः विरोधः नास्ति। एषा संगठितहिंसा अस्ति।
स्टारमरः यस्य ऑनलाइन-उत्तेजनस्य उल्लेखं करोति, सः एकतः सुदूरदक्षिणपक्षीयसमूहानां अफवाः प्रसारं निर्दिशति, अपरतः सामाजिकमाध्यमेषु मस्कस्य टिप्पणीनां प्रतिक्रियारूपेण च निर्दिशति अगस्तमासस्य ४ दिनाङ्के मस्कः सामाजिकमञ्चेषु यूके-देशे दङ्गानां विषये टिप्पणीं कृतवान् । केचन नेटिजनाः "आप्रवासस्य, मुक्तसीमानां च परिणामः" इति पोस्ट् कृतवन्तः यत् मस्कः यूके-देशे "नागरिकयुद्धम् अपरिहार्यम्" इति टिप्पणीं त्यक्तवान् ।
यद्यपि स्टारमरः मस्कस्य नाम न कृतवान् तथापि सः सामाजिकमञ्चेषु चेतावनीम् अयच्छत् यत् "आपराधिककायदाः ऑनलाइन-अफलाइन-इत्येतयोः अपि प्रयोक्तव्याः" इति, "मस्जिदानां वा मुस्लिमसमुदायस्य वा आक्रमणं वयं न सहेम" इति च बोधितवान्
वर्तमानविपक्षनेता पूर्वप्रधानमन्त्री च सुनकः अवदत् यत् दङ्गानां "साउथपोर्ट्-नगरस्य दुःखदघटनायाः सह किमपि सम्बन्धः नास्ति" इति । एतेषां अपराधिनां शीघ्रं व्यवहारं कर्तुं वयं (पुलिसस्य) पूर्णसमर्थनं कुर्मः इति सः अवदत्।
सम्पूर्णे यूरोपे सुदूरदक्षिणपक्षीयसैनिकाः गन्तुं सज्जाः सन्ति
मासाधिकं पूर्वं ब्रिटिश-लेबर-दलेन यूके-देशे १४ वर्षाणि यावत् सत्तायां स्थितस्य कन्जर्वटिव-पक्षस्य पराजयः कृतः, ततः स्टारमरः कार्यभारं स्वीकृतवान् । कन्जर्वटिव-सर्वकारे जन-असन्तुष्टेः प्रतिक्रियारूपेण आप्रवासस्य न्यूनीकरणस्य प्रतिज्ञाः आसन्, परन्तु एतत् अद्यापि कार्यान्वितं नास्ति । ब्रिटिशनिर्वाचने लोकप्रियदक्षिणपक्षीयदलः रिफॉर्म यूके "आप्रवासविषयस्य" उपयोगं कृत्वा अचानकं उद्भूतः भूत्वा १४.३% लोकप्रियमतं प्राप्तवान्, यूके-देशे प्रमुखदलद्वयस्य पश्चात् तृतीयस्थानं प्राप्तवान्
यूके-देशे सुदूरदक्षिणपक्षस्य उदयः यूरोपीयसंसदनिर्वाचने सुदूरदक्षिणपक्षैः प्राप्तैः लाभैः सह सङ्गच्छते । यूके-सुधारदलस्य नेता निगेल् फरागे इत्यनेन प्रस्तावितं दलस्य राजनैतिकमञ्चं, यः लोकप्रियदक्षिणपक्षीयदलानां इव आप्रवासीनां उपरि आक्रमणं कृत्वा देशस्य सर्वासु समस्यानां मूलरूपेण तेषां चित्रणं कर्तुं केन्द्रितः अस्ति
सम्पूर्णं यूरोपं दृष्ट्वा वयं दक्षिणपक्षीयलोकवादस्य तरङ्गस्य प्रभावस्य सम्मुखीभवन्ति। गतमासे यूरोपीयसंसदनिर्वाचने सुदूरदक्षिणपक्षीय-सुदूरदक्षिणपक्षयोः सांसदानां अभिलेखसङ्ख्या अभवत् । फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन फ्रान्सदेशे शीघ्रमेव संसदनिर्वाचनं घोषितम् . नेदरलैण्ड्देशे सुदूरदक्षिणपक्षीयैः व्यक्तिभिः निर्मितः सर्वकारः अस्ति ।
लोकवादस्य उदयस्य बहवः कारणानि सन्ति, ये प्रायः देशे देशे भिन्नाः भवन्ति । परन्तु यत् सामान्यं तत् अस्ति यत् अनेके यूरोपीयदेशाः आर्थिकमन्दतायाः, उच्चप्रवासस्तरस्य, ऊर्जामूल्यानां वर्धनेन च पीडिताः सन्ति । यूरोपस्य सम्मुखे स्थापिताः एताः व्यावहारिकसमस्याः सुदूरदक्षिणपक्षीयसैनिकानाम् सज्जतायाः सह मिलित्वा भविष्यं अनिश्चिततायाः पूर्णं करिष्यन्ति।
प्रतिवेदन/प्रतिक्रिया