समाचारं

"नवयुगे चीनस्य सुधारस्य गहनीकरणस्य विश्वस्य अवसराः" इति वैश्विकसंवादः कम्बोडियादेशे सफलतया आयोजितः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के चीनस्य केन्द्रीयरेडियोदूरदर्शनस्य, कम्बोडियादेशस्य चीनदूतावासस्य, कम्बोडियादेशस्य रॉयल एकेडमी च सहप्रायोजितस्य "नवयुगे चीनस्य गहनसुधारस्य विश्वस्य अवसराः" इति कम्बोडियादेशस्य विशेषसत्रं नोमपेन्-नगरे सफलतया आयोजितम् . कम्बोडियादेशस्य रॉयल एकेडमी इत्यस्य अध्यक्षः सोङ्ग डू, कम्बोडियादेशे चीनदेशस्य असाधारणः पूर्णाधिकारी च राजदूतः वाङ्ग वेन्बिन् च संवादे उपस्थितौ भूत्वा भाषणं दत्तवन्तौ ३०० तः अधिकाः अतिथयः, यत्र कम्बोडिया-राज्यस्य रॉयल एकेडमी, कम्बोडिया-चीन-सम्बन्ध-विकास-संस्थायाः अन्य-संस्थानां च थिङ्क-टङ्क-विशेषज्ञाः विद्वांसः च, चीनी-कम्बोडिया-देशस्य मीडिया-व्यक्तिः, कम्बोडिया-देशे चीन-वित्तपोषित-उद्यमानां प्रतिनिधिः, कम्बोडिया-युवा-छात्राणां प्रतिनिधिः च २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे विश्वे एकत्रिताः तथा च कम्बोडिया, चीनस्य सुधारस्य अग्रे व्यापकं गभीरीकरणं चीनीयशैल्या आधुनिकीकरणं च कम्बोडियादेशाय शिक्षणीयम् अनुभवं प्रदाति, तथैव द्वयोः पक्षयोः दृष्टेः अन्तर्गतं संयुक्तरूपेण एकं... उच्चगुणवत्तायुक्तः, उच्चस्तरीयः, उच्चस्तरीयः च चीन-कम्बोडिया-समुदायः नूतनयुगे साझाभविष्यस्य सह।

△कम्बोडिया-राज्यस्य रॉयल-अकादमी-निदेशकः सोङ्ग-डु-इत्यनेन भाषणं कृतम्

कम्बोडिया-राज्यस्य रॉयल-अकादमी-अध्यक्षः सोङ्ग-डू-महोदयः अवदत् यत् सुधारस्य कार्यान्वयनात् उद्घाटनात् च चीनदेशे द्रुतगतिना गहनतया च परिवर्तनं जातम्, महतीः उपलब्धयः च प्राप्ताः येन विश्वव्यापीं ध्यानं आकर्षितम् |. विशेषतया चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं विशिष्टपरिहारस्य श्रृङ्खला प्रवर्तते, येन चीनस्य सन्दर्भे अधिकमुक्तं, समावेशी, अभिनवविकासमार्गं प्रति गन्तुं दृढविश्वासः प्रदर्शितः नवयुगम् । एतेन न केवलं चीनस्य स्थायिविकासः प्रवर्धितः भविष्यति, अपितु विश्वस्य साधारणविकासाय महत्त्वपूर्णं चालकशक्तिः अपि भविष्यति। चीनदेशस्य “एकस्मात् एव नदीतः” पिबन्त्याः कम्बोडियादेशस्य कृते न केवलं “एकमेखला, एकः मार्गः” इति उपक्रमस्य अन्तर्गतं सफलाभ्यासानां लाभः भवति, अपितु चीनीयशैल्या आधुनिकीकरणस्य अनेके अनुभवाः अपि आकर्षयति एतानि निर्माणसाधनानि कम्बोडिया-देशस्य कृते व्यापकं विकासस्थानं उद्घाटितवन्तः, कम्बोडिया-अर्थव्यवस्थायाः विविधविकासं च अधिकं प्रवर्धितवन्तः

△कम्बोडियादेशे चीनस्य असाधारणः पूर्णाधिकारी च राजदूतः वाङ्ग वेनबिन् इत्यस्य भाषणम्

कम्बोडियादेशे चीनदेशस्य राजदूतः वाङ्ग वेनबिन् इत्यनेन उक्तं यत् २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रं चीनस्य विकासप्रक्रियायां माइलस्टोन् महत्त्वयुक्ता महत्त्वपूर्णा सभा अस्ति आधुनिकीकरणम्। चीनस्य उच्चगुणवत्तायुक्तविकासः उच्चस्तरीयः उद्घाटनः च कम्बोडियासहितस्य विश्वस्य देशेभ्यः अधिकानि अवसरानि आनयिष्यति। चीनदेशः कम्बोडिया-देशेन सह राज्यशासनस्य अनुभवस्य आदान-प्रदानं कर्तुं, स्व-स्व-राष्ट्रीय-स्थितेः अनुकूलं विकास-मार्गं अनुसरणं कर्तुं, कम्बोडिया-देशेन सह सुधारस्य विकासस्य च लाभांशं साझां कर्तुं, स्व-स्व-स्व-आधुनिकीकरण-लक्ष्यं प्राप्तुं मिलित्वा कार्यं कर्तुं, कम्बोडिया-देशेन सह अन्तर्राष्ट्रीय-क्षेत्रीय-सहकार्यं सुदृढं कर्तुं, तथा संयुक्तरूपेण विजय-विजय-सहकार्यस्य युगस्य आरम्भं कुर्वन्ति।

△ कम्बोडियायाः रॉयल एकेडमी इत्यस्य अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः निदेशकः जिन् पिंगः भाषणं कृतवान्

कम्बोडिया-राज्यस्य रॉयल-अकादमी-संस्थायाः अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः निदेशकः जिन्-पिङ्ग्-इत्यनेन उक्तं यत् चीन-देशस्य भाग्यं निर्धारयितुं सुधारः एव सम्यक् विकल्पः अस्ति । चीनस्य साम्यवादीदलः सर्वदा "सर्वं जनानां कृते सर्वे च जनानां उपरि अवलम्बन्ते" इति सिद्धान्तस्य पालनम् अकरोत् तथा च चीनदेशस्य सर्वेषु क्षेत्रेषु प्रबलविकासं प्रवर्धयन् सुधारणे उद्घाटने च ऐतिहासिकाः उपलब्धयः प्राप्तवान् जटिले अन्तर्राष्ट्रीयस्थितौ चीनदेशः मानवसमाजस्य विकासस्य सम्मुखे स्थापितानां साधारणचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं विश्वस्य अन्यैः देशैः सह कार्यं कर्तुं प्रतिबद्धः अस्ति चीनदेशः सक्रियरूपेण शान्तिपूर्णस्य स्थिरस्य च अन्तर्राष्ट्रीयव्यवस्थायाः स्थापनां प्रवर्धयति, बहुध्रुवीयविश्वस्य, परस्परविश्वासस्य बहुपक्षीयतायाः, वैश्वीकरणस्य च वकालतम् करोति, तथा च एकां मुक्तं समावेशीं च बहुपक्षीयं अर्थव्यवस्थां निर्मातुं प्रयतते .

△कम्बोडियादेशस्य रॉयल एकेडमी इत्यस्य चीनसंशोधनसंस्थायाः निदेशकः गुओ यिंगलुन् इत्यनेन उक्तम्

कम्बोडिया-राज्यस्य रॉयल-अकादमी-इत्यस्य चीन-संशोधन-संस्थायाः निदेशकः गुओ यिंगलुन्-महोदयः अवदत् यत् २० तमे सीपीसी-केन्द्रीय-समितेः तृतीय-पूर्ण-सत्रे ध्यानं दत्त्वा वयं चीन-देशस्य दृढ-विश्वासं गभीरं अनुभवामः यत् सुधारान् अधिकव्यापकरूपेण गभीरान् कर्तुं शक्नुमः |. चीनदेशः सर्वदा एकीकृत-आर्थिक-सामाजिक-विकासस्य उद्घाटनस्य सक्रियरूपेण च आग्रहं कृतवान्, येन विश्वे विशेषतः कम्बोडिया-देशे नूतनाः अवसराः आगताः |. आशास्ति यत् सर्वे देशाः चीनस्य सुधारानुभवात् गम्भीरतापूर्वकं शिक्षितुं शक्नुवन्ति तथा च मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणे संयुक्तरूपेण योगदानं दातुं शक्नुवन्ति।

△कम्बोडिया-चीनसम्बन्धविकाससङ्घस्य अध्यक्षः सी मोनिले इत्यनेन भाषणं कृतम्

कम्बोडिया-चीन-सम्बन्धविकास-सङ्घस्य अध्यक्षः चेआ मोनिले इत्यनेन उक्तं यत् चीन-देशेन सुधारस्य अधिक-व्यापक-गहनीकरणेन चीन-शैल्याः आधुनिकीकरणस्य प्रवर्धनेन च चीन-कम्बोडिया-सहकार्यस्य अपूर्वाः नूतनाः अवसराः प्राप्ताः। यथा यथा चीनस्य अर्थव्यवस्था वर्धते तथा च तस्य उद्घाटनं वर्धते तथा तथा कम्बोडिया-चीन-सम्बन्धाः निरन्तरं उच्चस्तरं प्रति विकसिताः सन्ति ।

△कम्बोडिया-चीन पत्रकार संघस्य कम्बोडिया-देशस्य अध्यक्षः शुआइ सोबी इत्यनेन भाषणं कृतम्

कम्बोडिया-चीन-पत्रकार-सङ्घस्य कम्बोडिया-देशस्य अध्यक्षः शुआइ सोबी इत्यनेन उक्तं यत् अस्मिन् वर्षे चीन-कम्बोडिया-देशयोः मध्ये जन-जन-आदान-प्रदानस्य वर्षम् अस्ति, यत् सांस्कृतिक-शैक्षिक-जन-जन-आदान-प्रदानस्य प्रवर्धनार्थं महत्त्वपूर्णः अवसरः अस्ति द्वयोः देशयोः मध्ये । समाचारक्षेत्रे द्वयोः देशयोः मध्ये सुधारस्य, सहकार्यस्य, सांस्कृतिकविनिमयस्य च कथाः सक्रियरूपेण प्रतिवेदयितुं, द्वयोः जनानां मध्ये परस्परं अवगमनं, भावनात्मकं आदानप्रदानं च वर्धयितुं प्रयत्नः करणीयः, येन अधिकदेशानां सहकार्यस्य विकासस्य च उदाहरणानि प्रदातव्यानि।

△संवादसमागमस्य दृश्यम्

△सम्मेलने उपस्थितानां केषाञ्चन अतिथिनां समूहचित्रम्

अस्मिन् कार्यक्रमे चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकेन CGTN-इत्यनेन निर्मितं फीचर-चलच्चित्रमपि प्रदर्शितम्, चीन-कम्बोडिया-सहकार्यस्य उपलब्धीनां छायाचित्रप्रदर्शनं च आयोजितम् कम्बोडिया-राष्ट्रिय-दूरदर्शनं, कम्बोडिया-समाचार-एजेन्सी, कम्बोडिया-चीन-पत्रकार-सङ्घः, ताजा-समाचार-संजालः, इमली-वृक्ष-समाचार-संजालः च समाविष्टाः ३० तः अधिकाः मुख्यधारा-कम्बोडिया-माध्यमाः अस्य आयोजनस्य विषये सूचनां दत्तवन्तः

△कम्बोडिया-देशस्य मुख्यधारा-माध्यमानां प्रतिवेदनानां स्क्रीनशॉट्-चित्रम्

(CCTV News Client) ९.

प्रतिवेदन/प्रतिक्रिया