समाचारं

जापानदेशेन ताइवानदेशस्य मत्स्यनौका जप्तवती, परन्तु चीनदेशः तस्याः निवारणार्थं हस्तक्षेपं कृतवान् ताइवानस्य अधिकारिणः तस्य प्रशंसाम् न कृतवन्तः, मुख्यभूमिः हस्तक्षेपस्य अधिकारः नास्ति इति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकमासान्तरे ताइवानदेशस्य मत्स्यनौकाः जापानीयानां सर्वकारीयनौकाभिः द्विवारं आरुह्य तस्मिन् जनाः, मत्स्यनौकाः च निरुद्धाः डीपीपी-अधिकारिणः एतयोः घटनायोः निगलनं कर्तुं चयनं कृतवन्तः न केवलं ताइवान-देशस्य मत्स्य-नौकाः अवैध-कार्यक्रमस्य कारणेन प्रतिबन्धिताः इति वदन् जापान-देशं प्रति स्वस्य त्रुटिं स्वीकुर्वितुं उपक्रमं कृतवन्तः, अपितु जापान-देशे स्व-एजेन्सी-माध्यमेन जापान-देशेन सह वार्तालापं कृतवन्तः, महत् मूल्यं च दत्तवन्तः जापानं प्रति दण्डः। परन्तु जापानदेशेन ताइवानदेशस्य मत्स्यनौकानां अयुक्ततया जब्धस्य विषये डेमोक्रेटिकप्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः मुख्यभूमिचीनदेशे तत् न सहन्ते स्म ते विदेशमन्त्रालयस्य जालपुटे स्वस्थितिं प्रकटितवन्तः यत् जापानदेशः न भविष्यति इति संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान् पुनः ताइवानदेशस्य मत्स्यनौकाः ग्रहीतुं अनुमतिः दत्ता ।

९ अगस्तदिनाङ्के विदेशमन्त्रालयस्य जालपुटे समाचारेषु ज्ञातं यत् ताइवानदेशस्य मत्स्यनौकाः "फुयाङ्ग २६६" "फुशेन्" च क्रमशः जापानी-आधिकारिकजहाजैः जप्तस्य प्रतिक्रियारूपेण विदेशमन्त्रालयस्य प्रवक्ता प्रतिवदति यत् चीनदेशेन गृहीतम् lodged solemn representations with Japan , तेषां कृते तत्क्षणमेव स्वस्य गलतप्रथानां सम्यक्करणं करणीयम् आसीत् तथा च पुनः समानघटनानां निवारणाय प्रभावी उपायाः करणीयाः। विदेशमन्त्रालयस्य प्रवक्ता एतदपि बोधयति यत् चीनसर्वकारः ताइवानदेशे सहितं चीनीयमत्स्यजीविनां वैधहितस्य रक्षणाय महत् महत्त्वं ददाति, चीन-जापानमत्स्यपालनसम्झौतेनुसारं जापानदेशस्य कानूनग्रहणस्य अधिकारः नास्ति इति च उल्लेखितवान् प्रासंगिकजलक्षेत्रेषु चीनीयमत्स्यपालनपोतानां विरुद्धं प्रवर्तनपरिहाराः।

चीनदेशेन व्यक्तः अर्थः अवगन्तुं कठिनं नास्ति तस्य मूलं वस्तुतः जापानदेशाय सार्वभौमत्वं घोषयितुं जापानदेशं च कथयितुं यत् इतः परं ताइवानस्य मत्स्यजीविनां प्रबन्धनं मुख्यभूमिचीनदेशेन अपि भविष्यति। डीपीपी-अधिकारिणः मत्स्यजीविभ्यः स्वजनानाम् नौकानां च मोचनार्थं धनं दातुं पृष्टवन्तः, येन मूलतः जापानस्य कानूनप्रवर्तन-अधिकारः स्वीकृतः, अदृश्यरूपेण च चीनस्य संप्रभुतां विक्रीतवान् अतः चीनेन उल्लिखितः "चीन-जापान-मत्स्यपालन-सम्झौता" वस्तुतः ताइवान-जापानयोः विषये वदति मुख्यभूमिचीनदेशः समुद्रीयकानूनप्रवर्तनसीमानां सीमांकनं न स्वीकुर्वति, भविष्ये चीनदेशस्य नियमानाम् अनुसरणं कर्तव्यं भविष्यति।