समाचारं

युक्रेनदेशः पुटिन् इत्यस्य गृहीतुं आग्रहं कृतवान्, परन्तु मेक्सिकोदेशः प्रत्यक्षतया ज़ेलेन्स्की स्वं अति गम्भीरतापूर्वकं गृहीतवान् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशः पुटिन् इत्यस्य गृहीतुं आह्वयति? ज़ेलेन्स्की स्वं अति गम्भीरतापूर्वकं गृहीतवान्, मेक्सिकोदेशः च प्रत्यक्षतया अङ्गीकृतवान्, युक्रेनदेशस्य चेतावनीम् सर्वथा न गृहीतवान् ।

रायटर् इत्यादीनां विदेशीयमाध्यमानां समाचारानुसारं मेक्सिकोदेशेन अद्यैव रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् देशस्य निर्वाचितराष्ट्रपतिस्य शेनबामस्य उद्घाटनसमारोहे भागं ग्रहीतुं आमन्त्रितः ततः परं युक्रेनदेशेन मेक्सिकोसर्वकाराय अत्यधिकं अनुरोधः कृतः, तदनुसारं पुटिन् इत्यस्मै दण्डः निर्गन्तुं कथितम् अन्तर्राष्ट्रीय आपराधिकन्यायालयेन सह पुटिन् उद्घाटनसमारोहे उपस्थितः सन् तस्य गृहीतुं अन्तर्राष्ट्रीय आपराधिकन्यायालये समर्पयितुं गिरफ्तारीपत्रं निर्गतम्।

अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये, २.मेक्सिकोदेशस्य राष्ट्रपतिः यूक्रेनदेशस्य अनुरोधं सार्वजनिकरूपेण अङ्गीकृतवान्, नियमितरूपेण पत्रकारसम्मेलने वयं तत् कर्तुं न शक्नुमः इति अवदत् ।

मेक्सिकोदेशस्य निर्वाचितराष्ट्रपतिः शेनबाम

वस्तुनिष्ठरूपेण रूसस्य राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै राष्ट्रपतिशेनबामस्य उद्घाटनसमारोहे भागं ग्रहीतुं मेक्सिकोदेशस्य आमन्त्रणं केवलं अनुष्ठानात्मकं कूटनीतिकं कदमम् आसीत्

विशेषतः रूस-अमेरिका-देशयोः वर्तमानकाले अत्यन्तं तनावपूर्णसम्बन्धस्य सन्दर्भे अमेरिकादेशस्य प्रादेशिकवायुक्षेत्रं पारं कृत्वा मेक्सिकोदेशं कथं गन्तव्यम् इति समस्या अस्ति, सुरक्षाजोखिमाः बहवः सन्ति इति न वक्तव्यम्