समाचारं

एकः महत् द्यूतं, युक्रेनदेशः अधुना मजाकं न करोति, कुर्स्क-प्रदेशे पूर्वमेव पदस्थानं स्थापितवान् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-देशेन रूसस्य कुर्स्क-प्रान्तस्य प्रवेशात् चतुर्दिनानि अभवन्, अस्मिन् काले प्रारम्भिकः मिलिशिया-नाकाबन्दी अभवत्, अनन्तरं रूसी-सेनायाः विशालः सेना युद्धे सम्मिलितवती, पुरातनेन "वैग्नर्"-विभागेन निर्मितानाम् विशेषबलानाम् अपि उपयोगं कृतवती स्पष्टतया युक्रेनदेशः मजाकं न करोति इति युद्धस्य स्थितिः रूसीसेना यथा कल्पितवती तथा सुलभा नास्ति। इदं प्रायः ३०० वर्गकिलोमीटर् भूमिं नियन्त्रयति, अद्यापि च खातानां खननार्थं, मरम्मतार्थं च निर्माणवाहनानां उपयोगं कुर्वन् अस्ति ।

युक्रेनियन सेना

आक्रमणस्य आकस्मिकतायाः कारणात् युक्रेनदेशेन प्रयुक्तानां सैनिकानाम् संख्या परिवर्तमानं वर्तते, तः...वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​सूत्राणां उद्धृत्य उक्तम् । आक्रमणस्य आरम्भे युक्रेनदेशे केवलं एकं कमाण्डो-बलं प्रायः ३०० आसीत्, परन्तु यथा यथा तस्य प्रगतिः अभवत् तथा तथा क्रमेण तस्य स्केलस्य विस्तारः अभवत् इति अनुमानं भवति यत् पूर्वमेव सहस्राधिकैः युक्रेन-सैनिकैः निर्मिताः त्रयः कमाण्डो-बलाः सन्तियंत्रीकृत आक्रमणदलम्युद्धे भागं गृह्णन्तु। पश्चिमेण प्रदत्तानां बख्रिष्टवाहनानां, विमानविरोधीक्षेपणानां, ड्रोन्-यानानां, सीमस्-दीर्घदूर-अग्नि-प्रहारस्य च समर्थनेन ते सर्वं मार्गं उन्नतिं कृत्वा रूस-सीमायां स्वकीयं "बफर-क्षेत्रं" स्थापितवन्तः

रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः वर्षद्वयाधिकं यावत् प्रचलति, युद्धरेखाः च गतिरोध-स्थितौ एव सन्ति रूसीसेना अप्रमत्तः अभवत् । अन्येषु २४ रूसीसुदृढीकरणवाहनानां विनाशः, ५०० तः अधिकाः जनाः मृताः, का-५२ सशस्त्रं हेलिकॉप्टरं निपातयितुं ड्रोन्-यानानां उपयोगः, बृहत् परिमाणं गोलाबारूदं च जप्तम्