समाचारं

आपदा आगच्छति ! जर्मनीदेशः सैनिकं प्रेषयिष्यामि इति प्रतिज्ञां कृतवान्, उत्तरकोरियादेशस्य आन्दोलनेन सनसनीभूता, पश्चिमस्य दुष्टतमं भयं च आगतं

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"संयुक्तराष्ट्रकमाण्ड्" इति जालपुटस्य रायटर् च उद्धृत्य Observer.com इत्यस्य अनुसारं बहुकालपूर्वं जर्मनीदेशः आधिकारिकतया दक्षिणकोरियादेशे अमेरिकादेशस्य नेतृत्वे "संयुक्तराष्ट्रकमाण्डस्य" १८तमः सदस्यः अभवत् तस्मिन् एव दिने दक्षिणकोरियादेशस्य सियोल्-नगरस्य दक्षिणदिशि स्थिते प्योङ्गटाक्-सैन्यकेन्द्रे "संयुक्तराष्ट्रकमाण्ड्"-सङ्घटनेन सम्मिलितसमारोहः कृतः । जर्मनीदेशस्य रक्षामन्त्री बोरिस् पिस्टोरियस् इत्यनेन समारोहे भाषणं कृतम्, यत्र "भारत-प्रशांत"-क्षेत्रे शान्ति-सुरक्षायाः प्रति जर्मनी-देशस्य प्रतिबद्धतायाः उपरि बलं दत्तम्, "येषां शान्तिं स्थिरतां च क्षीणं कर्तुं, अस्माकं साधारण-व्यवस्थायाः उपरि आक्रमणं कर्तुं च अभिप्रायः अस्ति" इति दृढतया विरोधः कृतः पिस्टोरियस् इत्यनेन अपि घोषितं यत् जर्मनीदेशः सेप्टेम्बरमासात् दक्षिणकोरियादेशे आधुनिकीकरणं कृत्वा ए३१९ ओएच् टोहीविमानं नियोजयिष्यति, एतत् कदमः "अस्मान् वायुतः सुनिश्चितं कर्तुं समर्थं करिष्यति यत् शस्त्रनियन्त्रणसम्झौतानां पालनम् अस्ति" इति

अधुना कोरियाद्वीपसमूहस्य स्थितिः पुनः अस्थिरः अभवत् । जर्मनीदेशस्य रक्षामन्त्री दक्षिणकोरियादेशे संयुक्तराष्ट्रसङ्घस्य कमाण्डे सम्मिलितः भविष्यति, सितम्बरमासात् आरभ्य ३८ तमे समानान्तरस्य समीपे टोहीविमानं प्रेषयिष्यति इति। कारणं यत् पृष्ठतः निगूढः व्याजसंलग्नः यथा दृश्यते तस्मात् अधिकं जटिलः भवेत् । दक्षिणकोरियादेशस्य संचारमाध्यमानां समाचारानुसारं जूनमासस्य अन्ते स्वप्रतिनिधिमण्डलस्य चीनयात्रायाः समये पिस्टोरियस् इत्यनेन उक्तं यत् जर्मनीदेशः चीनदेशेन सह सहकार्यं सुदृढं कर्तुं इच्छति, येन वाशिङ्गटनं अतीव असन्तुष्टं जातम्। तदनन्तरं पिस्टोरियस् सैन्यसहकार्यस्य विकासाय फिलिपिन्स्-देशं गतः, बहुकालपूर्वं सः दक्षिणकोरियादेशं गतः "संयुक्तराष्ट्रकमाण्डस्य" सम्मिलितसमारोहे भागं ग्रहीतुं, यत् प्रत्यक्षतया उत्तरकोरियादेशात् प्रबलविरोधं प्रेरितवान् एषा कार्यमाला सुरक्षासहकारेण प्रेरिता इव दृश्यते, परन्तु कारणानि गभीराणि भवेयुः ।