समाचारं

कदापि न अपेक्षितम्! चीनस्य “वास्तविकः शत्रुः” दृश्यते, किं न अमेरिका ? एकः आश्चर्यजनकः दृश्यः अभवत्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्, एजेन्स फ्रान्स्-प्रेस् इत्यादीनां माध्यमानां उद्धृत्य ग्लोबल नेटवर्क् इत्यस्य समाचारानुसारं फिलिपिन्स् सशस्त्रसेना कतिपयदिनानि पूर्वं दक्षिणचीनसागरे फिलिपिन्स्-जापान-देशयोः संयुक्तसैन्य-अभ्यासः कृतः इति उक्तम्। गतमासे फिलिपिन्स-जापान-देशयोः "परस्पर-प्रवेश-सम्झौते" हस्ताक्षरं कृतम् ।चीन-विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन उक्तं यत् देशानाम् आदान-प्रदानेन सहकार्यं च क्षेत्रीय-देशानां मध्ये परस्पर-समझौतां विश्वासं च न क्षतिं कर्तव्यम्, क्षेत्रीय-सहकार्यं च न क्षतिं कर्तव्यम् | तथा स्थिरता तृतीयपक्षस्य विरुद्धं न निर्देशितव्या, तृतीयपक्षस्य हितस्य हानिः वा न कर्तव्या। फिलिपिन्स्-देशस्य सशस्त्रसेनाभिः विज्ञप्तौ दावितं यत्, "इदं आयोजनं 'स्वतन्त्रं मुक्तं च भारत-प्रशांत-रणनीतिम्' कार्यान्वितुं क्षेत्रीय-अन्तर्राष्ट्रीय-सहकार्यं सुदृढं कर्तुं सततं प्रयत्नस्य भागः अस्ति

अस्मिन् वर्षे आरम्भात् दक्षिणचीनसागरे चीन-फिलिपीन्सयोः मध्ये घर्षणं निरन्तरं वर्तते विशेषतः जूनमासस्य मध्यभागे फिलिपिन्स्-देशेन द्वितीय-थॉमस-शोल्-इत्यत्र समुद्रतटे स्थिते युद्धपोते आपूर्तिं वितरितुं प्रयत्नः कृतः पूर्वमेव कार्यवाही, अतः चीनतटरक्षकेन तत् निवारयितव्यम् आसीत् . फलतः बाधाप्रक्रियायां फिलिपिन्स्-कर्मचारिणां अङ्गुलीः यदृच्छया चिमटिताः अभवन् । ततः परं फिलिपिन्स्, जापान, आस्ट्रेलिया इत्यादयः बहुवारं सैन्य-अभ्यासं कृतवन्तः, फिलिपिन्स्-देशस्य गतिं प्राप्तुं साहाय्यं कर्तुं च उत्साहेन सन्धि-मालायां हस्ताक्षरं कृतवन्तः । चीनदेशेन सह स्पर्धां कर्तुं फिलिपिन्स्-देशः अमेरिका-जापान-देशयोः समर्थनस्य उपरि अवलम्बितुं आरब्धवान्, परन्तु चीन-तट-रक्षकस्य स्पष्ट-वृत्त्या फिलिपिन्स्-देशः शिरः अधः कर्तव्यः आसीत्

क्रमेण विघ्नानाम् अनुभवं कृत्वा फिलिपिन्स्-देशस्य मार्कोस्-सर्वकारस्य शीर्ष-पीतले पूर्णतया अवगतवन्तः यत् ते केवलं स्वशक्तेः उपरि अवलम्ब्य चीन-देशेन सह स्पर्धां कर्तुं न शक्नुवन्ति तथापि अमेरिका-देशः महतीं वार्तालापं करोति किन्तु किमपि न करोति इति आधारेण... फिलिपिन्स् अधिकं " "विदेशीयसहायता" अन्वेष्टव्या अस्ति, एशिया-प्रशान्तदेशे सैन्यविस्तारं याचमानः जापानदेशः स्वाभाविकतया फिलिपिन्स्-देशस्य अतिथिः अभवत् जापान-फिलिपिन्स-देशयोः मध्ये हस्ताक्षरितायाः "सैनिकानाम् परस्परं प्रेषणम्" इति सन्धिः वस्तुतः जापानीसैनिकानाम् फिलिपिन्स्-देशे प्रवेशाय हरितप्रकाशं दत्तवती । फिलिपिन्सस्य इच्छाशक्तिः अतीव चतुरः अस्ति एकदा जापानीसैनिकाः फिलिपिन्स्-देशस्य प्रमुखद्वीपेषु स्थिताः भवन्ति तदा चीनदेशः भविष्ये फिलिपिन्स्-देशस्य प्रतिकारार्थं सर्वाणि सम्भाव्यशस्त्राणि उपयोक्तुं प्रवृत्ताः भविष्यन्ति, यतः यदि सः सावधानः न भवति तर्हि तत् जटिलं भविष्यति तथा च दक्षिणचीनसागरस्य विषयस्य अन्तर्राष्ट्रीयकरणं कुर्वन्तु।